This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭapañcāśaḥ sargaḥ ..2-58..
प्रत्याश्वस्तः यदा राजा मोहात् प्रत्यागतः पुनः । थाजुहाव तम् सूतम् राम वृत्त अन्त कारणात् ॥२-५८-१॥
pratyāśvastaḥ yadā rājā mohāt pratyāgataḥ punaḥ . thājuhāva tam sūtam rāma vṛtta anta kāraṇāt ..2-58-1..
तदा सूतो महाराज कृताञ्जलिरुपस्थितः। राममेव अनुशोचन्तं दुःखशोकसमन्वितम् ॥२-५८-२॥
tadā sūto mahārāja kṛtāñjalirupasthitaḥ. rāmameva anuśocantaṃ duḥkhaśokasamanvitam ..2-58-2..
वृद्धम् परम सम्तप्तम् नव ग्रहम् इव द्विपम् । विनिःश्वसन्तम् ध्यायन्तम् अस्वस्थम् इव कुन्जरम् ॥२-५८-३॥
vṛddham parama samtaptam nava graham iva dvipam . viniḥśvasantam dhyāyantam asvastham iva kunjaram ..2-58-3..
राजा तु रजसा सूतम् ध्वस्त अङ्गम् समुपस्थितम् । अश्रु पूर्ण मुखम् दीनम् उवाच परम आर्तवत् ॥२-५८-४॥
rājā tu rajasā sūtam dhvasta aṅgam samupasthitam . aśru pūrṇa mukham dīnam uvāca parama ārtavat ..2-58-4..
क्व नु वत्स्यति धर्म आत्मा वृक्ष मूलम् उपाश्रितः । सो अत्यन्त सुखितः सूत किम् अशिष्यति राघवः ॥२-५८-५॥
kva nu vatsyati dharma ātmā vṛkṣa mūlam upāśritaḥ . so atyanta sukhitaḥ sūta kim aśiṣyati rāghavaḥ ..2-58-5..
दुःखस्यानुचितो दुःखम् सुमन्त्र शयनोचितः । भूमि पाल आत्मजो भूमौ शेते कथम् अनाथवत् ॥२-५८-६॥
duḥkhasyānucito duḥkham sumantra śayanocitaḥ . bhūmi pāla ātmajo bhūmau śete katham anāthavat ..2-58-6..
यम् यान्तम् अनुयान्ति स्म पदाति रथ कुण्Jजराः । स वत्स्यति कथम् रामः विजनम् वनम् आश्रितः ॥२-५८-७॥
yam yāntam anuyānti sma padāti ratha kuṇJjarāḥ . sa vatsyati katham rāmaḥ vijanam vanam āśritaḥ ..2-58-7..
व्याLऐः मृगैः आचरितम् कृष्ण सर्प निषेवितम् । कथम् कुमारौ वैदेह्या सार्धम् वनम् उपस्थितौ ॥२-५८-८॥
vyāLaiḥ mṛgaiḥ ācaritam kṛṣṇa sarpa niṣevitam . katham kumārau vaidehyā sārdham vanam upasthitau ..2-58-8..
सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया । राज पुत्रौ कथम् पादैः अवरुह्य रथात् गतौ ॥२-५८-९॥
sukumāryā tapasvinyā sumantra saha sītayā . rāja putrau katham pādaiḥ avaruhya rathāt gatau ..2-58-9..
सिद्ध अर्थः खलु सूत त्वम् येन दृष्टौ मम आत्मजौ । वन अन्तम् प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम् ॥२-५८-१०॥
siddha arthaḥ khalu sūta tvam yena dṛṣṭau mama ātmajau . vana antam praviśantau tāv aśvināv iva mandaram ..2-58-10..
किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः । सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ॥२-५८-११॥
kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ . sumantra vanam āsādya kim uvāca ca maithilī ..2-58-11..
आसितम् शयितम् भुक्तम् सूत रामस्य कीर्तय । जीविष्याम्यहमेतेन ययातिरिव साधुषु ॥२-५८-१२॥
āsitam śayitam bhuktam sūta rāmasya kīrtaya . jīviṣyāmyahametena yayātiriva sādhuṣu ..2-58-12..
इति सूतः नर इन्द्रेण चोदितः सज्जमानया । उवाच वाचा राजानम् स बाष्प परिर्बद्धया ॥२-५८-१३॥
iti sūtaḥ nara indreṇa coditaḥ sajjamānayā . uvāca vācā rājānam sa bāṣpa parirbaddhayā ..2-58-13..
अब्रवीन् माम् महा राज धर्मम् एव अनुपालयन् । अन्जलिम् राघवः कृत्वा शिरसा अभिप्रणम्य च ॥२-५८-१४॥
abravīn mām mahā rāja dharmam eva anupālayan . anjalim rāghavaḥ kṛtvā śirasā abhipraṇamya ca ..2-58-14..
सूत मद्वचनात् तस्य तातस्य विदित आत्मनः । शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः ॥२-५८-१५॥
sūta madvacanāt tasya tātasya vidita ātmanaḥ . śirasā vandanīyasya vandyau pādau mahātmanaḥ ..2-58-15..
सर्वम् अन्तः पुरम् वाच्यम् सूत मद्वचनात्त्वया । आरोग्यम् अविशेषेण यथा अर्हम् च अभिवादनम् ॥२-५८-१६॥
sarvam antaḥ puram vācyam sūta madvacanāttvayā . ārogyam aviśeṣeṇa yathā arham ca abhivādanam ..2-58-16..
माता च मम कौसल्या कुशलम् च अभिवादनम् । अप्रमादम् च वक्तव्या ब्रूयाश्चैमिदम् वचः ॥२-५८-१७॥
mātā ca mama kausalyā kuśalam ca abhivādanam . apramādam ca vaktavyā brūyāścaimidam vacaḥ ..2-58-17..
धर्मनित्या यथाकालमग्न्यगारपरा भव । देवि देवस्य पादौ च देववत् परिपालय ॥२-५८-१८॥
dharmanityā yathākālamagnyagāraparā bhava . devi devasya pādau ca devavat paripālaya ..2-58-18..
अभिमानम् च मानम् च त्यक्त्वा वर्तस्व मातृषु । अनु राजान मार्याम् च कैकेयीमम्ब कारय ॥२-५८-१९॥
abhimānam ca mānam ca tyaktvā vartasva mātṛṣu . anu rājāna māryām ca kaikeyīmamba kāraya ..2-58-19..
कुमारे भरते वृत्तिर्वर्तितव्याच राजवत् । अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥२-५८-२०॥
kumāre bharate vṛttirvartitavyāca rājavat . arthajyeṣṭhā hi rājāno rājadharmamanusmara ..2-58-20..
भरतः कुशलम् वाच्यो वाच्यो मद् वचनेन च । सर्वास्व एव यथा न्यायम् वृत्तिम् वर्तस्व मातृषु ॥२-५८-२१॥
bharataḥ kuśalam vācyo vācyo mad vacanena ca . sarvāsva eva yathā nyāyam vṛttim vartasva mātṛṣu ..2-58-21..
वक्तव्यः च महा बाहुर् इक्ष्वाकु कुल नन्दनः । पितरम् यौवराज्यस्थो राज्यस्थम् अनुपालय ॥२-५८-२२॥
vaktavyaḥ ca mahā bāhur ikṣvāku kula nandanaḥ . pitaram yauvarājyastho rājyastham anupālaya ..2-58-22..
अतिक्रान्तवया राजा मास्मैनम् व्यवरोरुधः । कुमारराज्ये जीव त्वम् तस्यैवाज्ञ्प्रवर्तनाम् ॥२-५८-२३॥
atikrāntavayā rājā māsmainam vyavarorudhaḥ . kumārarājye jīva tvam tasyaivājñpravartanām ..2-58-23..
अब्रवीच्चापि माम् भूयो भृशमश्रूणि वर्तयन् । मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥२-५८-२४॥
abravīccāpi mām bhūyo bhṛśamaśrūṇi vartayan . māteva mama mātā te draṣṭavyā putragardhinī ..2-58-24..
इति एवम् माम् महाराज बृवन्न् एव महा यशाः । रामः राजीव ताम्र अक्षो भृशम् अश्रूणि अवर्तयत् ॥२-५८-२५॥
iti evam mām mahārāja bṛvann eva mahā yaśāḥ . rāmaḥ rājīva tāmra akṣo bhṛśam aśrūṇi avartayat ..2-58-25..
लक्ष्मणः तु सुसम्क्रुद्धो निह्श्वसन् वाक्यम् अब्रवीत् । केन अयम् अपराधेन राज पुत्रः विवासितः ॥२-५८-२६॥
lakṣmaṇaḥ tu susamkruddho nihśvasan vākyam abravīt . kena ayam aparādhena rāja putraḥ vivāsitaḥ ..2-58-26..
राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम् । कृतम् कार्यमकार्यम् वा वयम् येनाभिपीडिताः ॥२-५८-२७॥
rājñā tu khalu kaikeyyā laghu tvāśritya śāsanam . kṛtam kāryamakāryam vā vayam yenābhipīḍitāḥ ..2-58-27..
यदि प्रव्राजितः रामः लोभ कारण कारितम् । वर दान निमित्तम् वा सर्वथा दुष्कृतम् कृतम् ॥२-५८-२८॥
yadi pravrājitaḥ rāmaḥ lobha kāraṇa kāritam . vara dāna nimittam vā sarvathā duṣkṛtam kṛtam ..2-58-28..
इदम् तावद्यथाकाममीश्वरस्य कृते कृतम् । रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥२-५८-२९॥
idam tāvadyathākāmamīśvarasya kṛte kṛtam . rāmasya tu parityāge na hetum upalakṣaye ..2-58-29..
असमीक्ष्य समारब्धम् विरुद्धम् बुद्धि लाघवात् । जनयिष्यति सम्क्रोशम् राघवस्य विवासनम् ॥२-५८-३०॥
asamīkṣya samārabdham viruddham buddhi lāghavāt . janayiṣyati samkrośam rāghavasya vivāsanam ..2-58-30..
अहम् तावन् महा राजे पितृत्वम् न उपलक्षये । भ्राता भर्ता च बन्धुः च पिता च मम राघवः ॥२-५८-३१॥
aham tāvan mahā rāje pitṛtvam na upalakṣaye . bhrātā bhartā ca bandhuḥ ca pitā ca mama rāghavaḥ ..2-58-31..
सर्व लोक प्रियम् त्यक्त्वा सर्व लोक हिते रतम् । सर्व लोको अनुरज्येत कथम् त्वा अनेन कर्मणा ॥२-५८-३२॥
sarva loka priyam tyaktvā sarva loka hite ratam . sarva loko anurajyeta katham tvā anena karmaṇā ..2-58-32..
सर्वप्रजाभिरामम् हि रामम् प्रव्राज्य धार्मिकम् । सर्वलोकम् विरुध्येमम् कथम् राजा भविष्यसि ॥२-५८-३३॥
sarvaprajābhirāmam hi rāmam pravrājya dhārmikam . sarvalokam virudhyemam katham rājā bhaviṣyasi ..2-58-33..
जानकी तु महा राज निःश्वसन्ती तपस्विनी । भूत उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता ॥२-५८-३४॥
jānakī tu mahā rāja niḥśvasantī tapasvinī . bhūta upahata cittā iva viṣṭhitā vṛṣmṛtā sthitā ..2-58-34..
अदृष्ट पूर्व व्यसना राज पुत्री यशस्विनी । तेन दुह्खेन रुदती न एव माम् किम्चित् अब्रवीत् ॥२-५८-३५॥
adṛṣṭa pūrva vyasanā rāja putrī yaśasvinī . tena duhkhena rudatī na eva mām kimcit abravīt ..2-58-35..
उद्वीक्षमाणा भर्तारम् मुखेन परिशुष्यता । मुमोच सहसा बाष्पम् माम् प्रयान्तम् उदीक्ष्य सा ॥२-५८-३६॥
udvīkṣamāṇā bhartāram mukhena pariśuṣyatā . mumoca sahasā bāṣpam mām prayāntam udīkṣya sā ..2-58-36..
तथैव रामः अश्रु मुखः कृत अन्जलिः । स्थितः अभवल् लक्ष्मण बाहु पालितः स्थितः । तथैव सीता रुदती तपस्विनी । निरीक्षते राज रथम् तथैव माम् ॥२-५८-३७॥
tathaiva rāmaḥ aśru mukhaḥ kṛta anjaliḥ . sthitaḥ abhaval lakṣmaṇa bāhu pālitaḥ sthitaḥ . tathaiva sītā rudatī tapasvinī . nirīkṣate rāja ratham tathaiva mām ..2-58-37..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥२-५८॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aṣṭapañcāśaḥ sargaḥ ..2-58..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In