This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..2-59..
मम तु अश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि । उष्णम् अश्रु विमुन्चन्तः रामे सम्प्रस्थिते वनम् ॥२-५९-१॥
mama tu aśvā nivṛttasya na prāvartanta vartmani . uṣṇam aśru vimuncantaḥ rāme samprasthite vanam ..2-59-1..
उभाभ्याम् राज पुत्राभ्याम् अथ कृत्वा अहम् ज्ञलिम् । प्रस्थितः रथम् आस्थाय तत् दुह्खम् अपि धारयन् ॥२-५९-२॥
ubhābhyām rāja putrābhyām atha kṛtvā aham jñalim . prasthitaḥ ratham āsthāya tat duhkham api dhārayan ..2-59-2..
गुहा इव सार्धम् तत्र एव स्थितः अस्मि दिवसान् बहून् । आशया यदि माम् रामः पुनः शब्दापयेद् इति ॥२-५९-३॥
guhā iva sārdham tatra eva sthitaḥ asmi divasān bahūn . āśayā yadi mām rāmaḥ punaḥ śabdāpayed iti ..2-59-3..
विषये ते महा राज माम व्यसन कर्शिताः । अपि वृक्षाः परिम्लानः सपुष्प अन्कुर कोरकाः ॥२-५९-४॥
viṣaye te mahā rāja māma vyasana karśitāḥ . api vṛkṣāḥ parimlānaḥ sapuṣpa ankura korakāḥ ..2-59-4..
उपतप्तोदका नद्यः पल्वलानि सराम्सि च । परिष्कुपलाशानि वनान्युपवनानि च ॥२-५९-५॥
upataptodakā nadyaḥ palvalāni sarāmsi ca . pariṣkupalāśāni vanānyupavanāni ca ..2-59-5..
न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च । राम शोक अभिभूतम् तन् निष्कूजम् अभवद् वनम् ॥२-५९-६॥
na ca sarpanti sattvāni vyālā na prasaranti ca . rāma śoka abhibhūtam tan niṣkūjam abhavad vanam ..2-59-6..
लीन पुष्कर पत्राः च नर इन्द्र कलुष उदकाः । सम्तप्त पद्माः पद्मिन्यो लीन मीन विहम्गमाः ॥२-५९-७॥
līna puṣkara patrāḥ ca nara indra kaluṣa udakāḥ . samtapta padmāḥ padminyo līna mīna vihamgamāḥ ..2-59-7..
जलजानि च पुष्पाणि माल्यानि स्थलजानि च । न अद्य भान्ति अल्प गन्धीनि फलानि च यथा पुरम् ॥२-५९-८॥
jalajāni ca puṣpāṇi mālyāni sthalajāni ca . na adya bhānti alpa gandhīni phalāni ca yathā puram ..2-59-8..
अत्रोद्यानानि शून्यानि प्रलीनविहगानि च । न चाभिरामानारामान् पश्यामि मनुजर्षभ ॥२-५९-९॥
atrodyānāni śūnyāni pralīnavihagāni ca . na cābhirāmānārāmān paśyāmi manujarṣabha ..2-59-9..
प्रविशन्तम् अयोध्याम् माम् न कश्चित् अभिनन्दति । नरा रामम् अपश्यन्तः निह्श्वसन्ति मुहुर् मुहुः ॥२-५९-१०॥
praviśantam ayodhyām mām na kaścit abhinandati . narā rāmam apaśyantaḥ nihśvasanti muhur muhuḥ ..2-59-10..
देव राजरथम् दृष्ट्वा विना राममिहागतम् । दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥२-५९-११॥
deva rājaratham dṛṣṭvā vinā rāmamihāgatam . duḥkhādaśrumukhaḥ sarvo rājamārgagato janaḥ ..2-59-11..
हर्म्यैः विमानैः प्रासादैः अवेक्ष्य रथम् आगतम् । हाहा कार कृता नार्यो राम अदर्शन कर्शिताः ॥२-५९-१२॥
harmyaiḥ vimānaiḥ prāsādaiḥ avekṣya ratham āgatam . hāhā kāra kṛtā nāryo rāma adarśana karśitāḥ ..2-59-12..
आयतैः विमलैः नेत्रैः अश्रु वेग परिप्लुतैः । अन्योन्यम् अभिवीक्षन्ते व्यक्तम् आर्ततराः स्त्रियः ॥२-५९-१३॥
āyataiḥ vimalaiḥ netraiḥ aśru vega pariplutaiḥ . anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ ..2-59-13..
न अमित्राणाम् न मित्राणाम् उदासीन जनस्य च । अहम् आर्ततया कम्चित् विशेषम् न उपलक्षये ॥२-५९-१४॥
na amitrāṇām na mitrāṇām udāsīna janasya ca . aham ārtatayā kamcit viśeṣam na upalakṣaye ..2-59-14..
अप्रहृष्ट मनुष्या च दीन नाग तुरम्गमा । आर्त स्वर परिम्लाना विनिह्श्वसित निह्स्वना ॥२-५९-१५॥
aprahṛṣṭa manuṣyā ca dīna nāga turamgamā . ārta svara parimlānā vinihśvasita nihsvanā ..2-59-15..
निरानन्दा महा राज राम प्रव्राजन आतुला । कौसल्या पुत्र हीना इवायोध्या प्रतिभाति मा मा ॥२-५९-१६॥
nirānandā mahā rāja rāma pravrājana ātulā . kausalyā putra hīnā ivāyodhyā pratibhāti mā mā ..2-59-16..
सूतस्य वचनम् श्रुत्वा वाचा परम दीनया । बाष्प उपहतया राजा तम् सूतम् इदम् अब्रवीत् ॥२-५९-१७॥
sūtasya vacanam śrutvā vācā parama dīnayā . bāṣpa upahatayā rājā tam sūtam idam abravīt ..2-59-17..
कैकेय्या विनियुक्तेन पाप अभिजन भावया । मया न मन्त्र कुशलैः वृद्धैः सह समर्थितम् ॥२-५९-१८॥
kaikeyyā viniyuktena pāpa abhijana bhāvayā . mayā na mantra kuśalaiḥ vṛddhaiḥ saha samarthitam ..2-59-18..
न सुहृद्भिर् न च अमात्यैः मन्त्रयित्वा न नैगमैः । मया अयम् अर्थः सम्मोहात् स्त्री हेतोह् सहसा कृतः ॥२-५९-१९॥
na suhṛdbhir na ca amātyaiḥ mantrayitvā na naigamaiḥ . mayā ayam arthaḥ sammohāt strī hetoh sahasā kṛtaḥ ..2-59-19..
भवितव्यतया नूनम् इदम् वा व्यसनम् महत् । कुलस्य अस्य विनाशाय प्राप्तम् सूत यदृच्चया ॥२-५९-२०॥
bhavitavyatayā nūnam idam vā vyasanam mahat . kulasya asya vināśāya prāptam sūta yadṛccayā ..2-59-20..
सूत यद्य् अस्ति ते किम्चिन् मया अपि सुकृतम् कृतम् । त्वम् प्रापय आशु माम् रामम् प्राणाः सम्त्वरयन्ति माम् ॥२-५९-२१॥
sūta yady asti te kimcin mayā api sukṛtam kṛtam . tvam prāpaya āśu mām rāmam prāṇāḥ samtvarayanti mām ..2-59-21..
यद् यद् या अपि मम एव आज्ञा निवर्तयतु राघवम् । न शक्ष्यामि विना राम मुहूर्तम् अपि जीवितुम् ॥२-५९-२२॥
yad yad yā api mama eva ājñā nivartayatu rāghavam . na śakṣyāmi vinā rāma muhūrtam api jīvitum ..2-59-22..
अथवा अपि महा बाहुर् गतः दूरम् भविष्यति । माम् एव रथम् आरोप्य शीघ्रम् रामाय दर्शय ॥२-५९-२३॥
athavā api mahā bāhur gataḥ dūram bhaviṣyati . mām eva ratham āropya śīghram rāmāya darśaya ..2-59-23..
वृत्त दम्ष्ट्रः महा इष्वासः क्व असौ लक्ष्मण पूर्वजः । यदि जीवामि साध्व् एनम् पश्येयम् सह सीतया ॥२-५९-२४॥
vṛtta damṣṭraḥ mahā iṣvāsaḥ kva asau lakṣmaṇa pūrvajaḥ . yadi jīvāmi sādhv enam paśyeyam saha sītayā ..2-59-24..
लोहित अक्षम् महा बाहुम् आमुक्त मणि कुण्डलम् । रामम् यदि न पश्यामि गमिष्यामि यम क्षयम् ॥२-५९-२५॥
lohita akṣam mahā bāhum āmukta maṇi kuṇḍalam . rāmam yadi na paśyāmi gamiṣyāmi yama kṣayam ..2-59-25..
अतः नु किम् दुह्खतरम् यो अहम् इक्ष्वाकु नन्दनम् । इमाम् अवस्थाम् आपन्नो न इह पश्यामि राघवम् ॥२-५९-२६॥
ataḥ nu kim duhkhataram yo aham ikṣvāku nandanam . imām avasthām āpanno na iha paśyāmi rāghavam ..2-59-26..
हा राम राम अनुज हा हा वैदेहि तपस्विनी । न माम् जानीत दुह्खेन म्रियमाणम् अनाथवत् ॥२-५९-२७॥
hā rāma rāma anuja hā hā vaidehi tapasvinī . na mām jānīta duhkhena mriyamāṇam anāthavat ..2-59-27..
स तेन राजा दुःखेन भृशमर्पितचेतनः । अवगाढः सुदुष्पारम् शोकसागमब्रवीत् ॥२-५९-२८॥
sa tena rājā duḥkhena bhṛśamarpitacetanaḥ . avagāḍhaḥ suduṣpāram śokasāgamabravīt ..2-59-28..
रामशोकमहाभोगः सीताविरहपारगः । श्वसितोर्मिमहावर्तो बाष्पफेनजलाविलः ॥२-५९-२९॥
rāmaśokamahābhogaḥ sītāvirahapāragaḥ . śvasitormimahāvarto bāṣpaphenajalāvilaḥ ..2-59-29..
बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः । प्रकीर्णकेशशैवालः कैकेयीबडबामुखः ॥२-५९-३०॥
bāhuvikṣepamīnaugho vikranditamahāsvanaḥ . prakīrṇakeśaśaivālaḥ kaikeyībaḍabāmukhaḥ ..2-59-30..
ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः । वरवेलो नृशम्साया रामप्रव्राजनायतः ॥२-५९-३१॥
mamāśruvegaprabhavaḥ kubjāvākyamahāgrahaḥ . varavelo nṛśamsāyā rāmapravrājanāyataḥ ..2-59-31..
यस्मिन् बत निमग्नोऽहम् कौसल्ये राघवम् विना । दुस्तरः जीवता देवि मया अयम् शोक सागरः ॥२-५९-३२॥
yasmin bata nimagno'ham kausalye rāghavam vinā . dustaraḥ jīvatā devi mayā ayam śoka sāgaraḥ ..2-59-32..
अशोभनम् यो अहम् इह अद्य राघवम् । दिदृक्षमाणो न लभे सलक्ष्मणम्इति इव राजा विलपन् महा यहाशःपपात तूर्णम् शयने स मूर्चितः ॥२-५९-३३॥
aśobhanam yo aham iha adya rāghavam . didṛkṣamāṇo na labhe salakṣmaṇamiti iva rājā vilapan mahā yahāśaḥpapāta tūrṇam śayane sa mūrcitaḥ ..2-59-33..
इति विलपति पार्थिवे प्रनष्टे । करुणतरम् द्विगुणम् च राम हेतोः । वचनम् अनुनिशम्य तस्य देवी । भयम् अगमत् पुनर् एव राम माता ॥२-५९-३४॥
iti vilapati pārthive pranaṣṭe . karuṇataram dviguṇam ca rāma hetoḥ . vacanam anuniśamya tasya devī . bhayam agamat punar eva rāma mātā ..2-59-34..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनषष्ठितमः सर्गः ॥२-५९॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekonaṣaṣṭhitamaḥ sargaḥ ..2-59..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In