This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 60

Sumanthra Consoles Kausalya

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaṣṭhitamaḥ sargaḥ ||2-60||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   0

ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः । धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥
tataḥ bhūta upasṛṣṭā iva vepamānā punaḥ punaḥ | dharaṇyām gata sattvā iva kausalyā sūtam abravīt ||2-60-1||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   1

नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः । तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥
naya mām yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ | tān vinā kṣaṇam api atra jīvitum na utsahe hi aham ||2-60-2||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   2

निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि । अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥
nivartaya ratham śīghram daṇḍakān naya mām api | atha tān na anugaccāmi gamiṣyāmi yama kṣayam ||2-60-3||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   3

बाष्प वेगौपहतया स वाचा सज्जमानया । इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥
bāṣpa vegaupahatayā sa vācā sajjamānayā | idam āśvāsayan devīm sūtaḥ prānjalir abravīt ||2-60-4||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   4

त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा । व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥
tyaja śokam ca moham ca sambhramam duhkhajam tathā | vyavadhūya ca samtāpam vane vatsyati rāghavaḥ ||2-60-5||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   5

लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने । आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥
lakṣmaṇaḥ ca api rāmasya pādau paricaran vane | ārādhayati dharmajñaḥ para lokam jita indriyaḥ ||2-60-6||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   6

विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव । विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥
vijane api vane sītā vāsam prāpya gṛheṣv iva | visrambham labhate abhītā rāme samnyasta mānasā ||2-60-7||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   7

न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये । उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥
na asyā dainyam kṛtam kimcit susūkṣmam api lakṣaye | ucitā iva pravāsānām vaidehī pratibhāti mā ||2-60-8||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   8

नगर उपवनम् गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥
nagara upavanam gatvā yathā sma ramate purā | tathaiva ramate sītā nirjaneṣu vaneṣv api ||2-60-9||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   9

बाला इव रमते सीता बाल चन्द्र निभ आनना । रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥
bālā iva ramate sītā bāla candra nibha ānanā | rāmā rāme hi adīna ātmā vijane api vane satī ||2-60-10||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   10

तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् । अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥
tat gatam hṛdayam hi asyāḥ tat adhīnam ca jīvitam | ayodhyā api bhavet tasyā rāma hīnā tathā vanam ||2-60-11||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   11

परि पृच्चति वैदेही ग्रामामः च नगराणि च । गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥
pari pṛccati vaidehī grāmāmaḥ ca nagarāṇi ca | gatim dṛṣṭvā nadīnām ca pādapān vividhān api ||2-60-12||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   12

रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती । अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥
rāmam hi lakṣmanam vāpi pṛṣṭvā jānāti jānatī | ayodhyākrośamātre tu vihāramiva samśritā ||2-60-13||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   13

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् । कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥
idameva smarāmyasyāḥ sahasaivopajalpitam | kaikeyīsamśritam vākyam nedānīm pratibhāti mām ||2-60-14||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   14

ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् । ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥
dhvamsayitvā tu tadvākyam pramādātparyupasthitam | hladanam vacanam sūto devyā madhuramabravīt ||2-60-15||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   15

अध्वना वात वेगेन सम्भ्रमेण आतपेन च । न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥
adhvanā vāta vegena sambhrameṇa ātapena ca | na hi gaccati vaidehyāḥ candra amśu sadṛśī prabhā ||2-60-16||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   16

सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् । वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥
sadṛśam śata patrasya pūrṇa candra upama prabham | vadanam tat vadānyāyā vaidehyā na vikampate ||2-60-17||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   17

अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ । अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥
alakta rasa rakta abhāv alakta rasa varjitau | adya api caraṇau tasyāḥ padma kośa sama prabhau ||2-60-18||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   18

नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी । इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥
nūpura udghuṣṭa helā iva khelam gaccati bhāminī | idānīm api vaidehī tat rāgā nyasta bhūṣaṇā ||2-60-19||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   19

गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता । न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥
gajam vā vīkṣya simham vā vyāghram vā vanam āśritā | na āhārayati samtrāsam bāhū rāmasya samśritā ||2-60-20||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   20

न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः । इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥
na śocyāḥ te na ca ātmā te śocyo na api jana adhipaḥ | idam hi caritam loke pratiṣṭhāsyati śāśvatam ||2-60-21||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   21

विधूय शोकम् परिहृष्ट मानसा । महर्षि याते पथि सुव्यवस्थिताः । वने रता वन्य फल अशनाः पितुः । शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥
vidhūya śokam parihṛṣṭa mānasā | maharṣi yāte pathi suvyavasthitāḥ | vane ratā vanya phala aśanāḥ pituḥ | śubhām pratijñām paripālayanti te ||2-60-22||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   22

तथा अपि सूतेन सुयुक्त वादिना । निवार्यमाणा सुत शोक कर्शिता । न चैव देवी विरराम कूजितात् । प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥
tathā api sūtena suyukta vādinā | nivāryamāṇā suta śoka karśitā | na caiva devī virarāma kūjitāt | priya iti putra iti ca rāghava iti ca ||2-60-23||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   23

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षष्ठितमः सर्गः ॥२-६०॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ṣaṣṭhitamaḥ sargaḥ ||2-60||

Kanda : Ayodhya Kanda

Sarga :   60

Shloka :   24

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In