श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ||2-61||
वनम् गते धर्म परे रामे रमयताम् वरे । कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥
vanam gate dharma pare rāme ramayatām vare | kausalyā rudatī svārtā bhartāram idam abravīt ||2-61-1||
यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः । सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥
yadyapi triṣu lokeṣu prathitam te mayad yaśaḥ | sānukrośo vadānyaḥ ca priya vādī ca rāghavaḥ ||2-61-2||
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया । दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥
katham nara vara śreṣṭha putrau tau saha sītayā | duhkhitau sukha samvṛddhau vane duhkham sahiṣyataḥ ||2-61-3||
सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता । कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥
sā nūnam taruṇī śyāmā sukumārī sukha ucitā | katham uṣṇam ca śītam ca maithilī prasahiṣyate ||2-61-4||
भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् । वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥
bhuktvā aśanam viśāla akṣī sūpa damśa anvitam śubham | vanyam naivāram āhāram katham sītā upabhokṣyate ||2-61-5||
गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता । कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥
gīta vāditra nirghoṣam śrutvā śubham aninditā | katham kravya ada simhānām śabdam śroṣyati aśobhanam ||2-61-6||
महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः । भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥
mahā indra dhvaja samkāśaḥ kva nu śete mahā bhujaḥ | bhujam parigha samkāśam upadhāya mahā balaḥ ||2-61-7||
पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् । कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥
padma varṇam sukeśa antam padma nihśvāsam uttamam | kadā drakṣyāmi rāmasya vadanam puṣkara īkṣaṇam ||2-61-8||
वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः । अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥
vajra sāramayam nūnam hṛdayam me na samśayaḥ | apaśyantyā na tam yad vai phalati idam sahasradhā ||2-61-9||
यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः । निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥
yattvayā karuṇam karma vyapohya mama bāndhavāḥ | nirastā paridhāvanti sukhārhaḥ kṛpaṇā vane ||2-61-10||
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥
yadi pañcadaśe varṣe rāghavaḥ punareṣyati | jahyādrājyam ca kośam ca bharato nopalskhyate ||2-61-11||
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् । ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥
bhojayanti kila śrāddhe kecitsvaneva bāndhavān | tataḥ paścātsamīkṣante kṛtakāryā dvijarṣabhān ||2-61-12||
तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः । न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥
tatra ye guṇavantaśca vidvāmsaśca dvijātayaḥ | na paścātte'bhimanyante sudhāmapi suropamāḥ ||2-61-13||
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः । नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥
brāhmaṇeṣvapi tṛpteṣu paścādbhoktum dvijarṣabhāḥ | nābhyupaitumalam prājñāḥ śṛṅgaccedamivarṣbhāḥ ||2-61-14||
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते । भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥
evam kanīyasā bhrātrā bhuktam rājyam viśām pate | bhrātā jyeṣṭhā variṣṭhāḥ ca kim artham na avamamsyate ||2-61-15||
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति । एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥
na pareṇa āhṛtam bhakṣyam vyāghraḥ khāditum iccati | evam eva nara vyāghraḥ para līḍham na mamsyate ||2-61-16||
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः । न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥
havir ājyam puroḍāśāḥ kuśā yūpāḥ ca khādirāḥ | na etāni yāta yāmāni kurvanti punar adhvare ||2-61-17||
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव । न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥
tathā hi āttam idam rājyam hṛta sārām surām iva | na abhimantum alam rāmaḥ naṣṭa somam iva adhvaram ||2-61-18||
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति । बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥
na evam vidham asatkāram rāghavo marṣayiṣyati | balavān iva śārdūlo bāladher abhimarśanam ||2-61-19||
नैतस्य सहिता लोका भयम् कुर्युर्महामृधे । अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥
naitasya sahitā lokā bhayam kuryurmahāmṛdhe | adharmam tviha dharmātmā lokam dharmeṇa yojayet ||2-61-20||
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥
nanvasau kāñcanairbāṇairmahāvīryo mahābhujaḥ | yugānta iva bhūtāni sāgarānapi nirdahet ||2-61-21||
स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः । स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥
sa tādṛśaḥ simha balo vṛṣabha akṣo nara ṛṣabhaḥ | svayam eva hataḥ pitrā jalajena ātmajo yathā ||2-61-22||
द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः । यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥
dvijāti caritaḥ dharmaḥ śāstra dṛṣṭaḥ sanātanaḥ | yadi te dharma nirate tvayā putre vivāsite ||2-61-23||
गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः । तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥
gatir evāk patir nāryā dvitīyā gatir ātmajaḥ | tṛtīyā jñātayo rājamaḥ caturthī na iha vidyate ||2-61-24||
तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः । न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥
tatra tvam caiva me na asti rāmaḥ ca vanam āśritaḥ | na vanam gantum iccāmi sarvathā hi hatā tvayā ||2-61-25||
हतम् त्वया राज्यम् इदम् सराष्ट्रम् । हतः तथा आत्मा सह मन्त्रिभिः च । हता सपुत्रा अस्मि हताः च पौराः । सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥
hatam tvayā rājyam idam sarāṣṭram | hataḥ tathā ātmā saha mantribhiḥ ca | hatā saputrā asmi hatāḥ ca paurāḥ | sutaḥ ca bhāryā ca tava prahṛṣṭau ||2-61-26||
इमाम् गिरम् दारुण शब्द सम्श्रिताम् । निशम्य राजा अपि मुमोह दुह्खितः । ततः स शोकम् प्रविवेश पार्थिवः । स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥
imām giram dāruṇa śabda samśritām | niśamya rājā api mumoha duhkhitaḥ | tataḥ sa śokam praviveśa pārthivaḥ | svaduṣkṛtam ca api punaḥ tadā asmarat ||2-61-27||
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ||2-61||