This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..2-62..
एवम् तु क्रुद्धया राजा राम मात्रा सशोकया । श्रावितः परुषम् वाक्यम् चिन्तयाम् आस दुह्खितः ॥२-६२-१॥
evam tu kruddhayā rājā rāma mātrā saśokayā . śrāvitaḥ paruṣam vākyam cintayām āsa duhkhitaḥ ..2-62-1..
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः । अथ दीर्घेण कालेन सम्ज्ञामाप परतपः ॥२-६२-२॥
cintayitvā sa ca nṛpo mumoha vyākulendriyaḥ . atha dīrgheṇa kālena samjñāmāpa paratapaḥ ..2-62-2..
स सम्ज्ञाअमुपलब्यैव दीर्घमुष्णम् च निःससन् । कौसल्याम् पार्श्वतो दृष्ट्वा ततश्चिन्तामुपागमत् ॥२-६२-३॥
sa samjñāamupalabyaiva dīrghamuṣṇam ca niḥsasan . kausalyām pārśvato dṛṣṭvā tataścintāmupāgamat ..2-62-3..
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यद् अनेन कृतम् पूर्वम् अज्ञानात् शब्द वेधिना ॥२-६२-४॥
tasya cintayamānasya pratyabhāt karma duṣkṛtam . yad anena kṛtam pūrvam ajñānāt śabda vedhinā ..2-62-4..
अमनाः तेन शोकेन राम शोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाब्यामभितप्यतो ॥२-६२-५॥
amanāḥ tena śokena rāma śokena ca prabhuḥ . dvābhyāmapi mahārājaḥ śokābyāmabhitapyato ..2-62-5..
दह्यमानः तु शोकाभ्याम् कौसल्याम् आह भू पतिः । वेपमानोऽञ्जलिम् कृत्वा प्रसादर्तमवाङ्मुखः ॥२-६२-६॥
dahyamānaḥ tu śokābhyām kausalyām āha bhū patiḥ . vepamāno'ñjalim kṛtvā prasādartamavāṅmukhaḥ ..2-62-6..
प्रसादये त्वाम् कौसल्ये रचितः अयम् मया अन्जलिः । वत्सला च आनृशम्सा च त्वम् हि नित्यम् परेष्व् अपि ॥२-६२-७॥
prasādaye tvām kausalye racitaḥ ayam mayā anjaliḥ . vatsalā ca ānṛśamsā ca tvam hi nityam pareṣv api ..2-62-7..
भर्ता तु खलु नारीणाम् गुणवान् निर्गुणो अपि वा । धर्मम् विमृशमानानाम् प्रत्यक्षम् देवि दैवतम् ॥२-६२-८॥
bhartā tu khalu nārīṇām guṇavān nirguṇo api vā . dharmam vimṛśamānānām pratyakṣam devi daivatam ..2-62-8..
सा त्वम् धर्म परा नित्यम् दृष्ट लोक पर अवर । न अर्हसे विप्रियम् वक्तुम् दुह्खिता अपि सुदुह्खितम् ॥२-६२-९॥
sā tvam dharma parā nityam dṛṣṭa loka para avara . na arhase vipriyam vaktum duhkhitā api suduhkhitam ..2-62-9..
तत् वाक्यम् करुणम् राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद् बाष्पम् प्रणाली इव नव उदकम् ॥२-६२-१०॥
tat vākyam karuṇam rājñaḥ śrutvā dīnasya bhāṣitam . kausalyā vyasṛjad bāṣpam praṇālī iva nava udakam ..2-62-10..
स मूद्र्ह्नि बद्ध्वा रुदती राज्ञः पद्मम् इव अन्जलिम् । सम्भ्रमात् अब्रवीत् त्रस्ता त्वरमाण अक्षरम् वचः ॥२-६२-११॥
sa mūdrhni baddhvā rudatī rājñaḥ padmam iva anjalim . sambhramāt abravīt trastā tvaramāṇa akṣaram vacaḥ ..2-62-11..
प्रसीद शिरसा याचे भूमौ निततिता अस्मि ते । याचिता अस्मि हता देव हन्तव्या अहम् न हि त्वया ॥२-६२-१२॥
prasīda śirasā yāce bhūmau nitatitā asmi te . yācitā asmi hatā deva hantavyā aham na hi tvayā ..2-62-12..
न एषा हि सा स्त्री भवति श्लाघनीयेन धीमता । उभयोः लोकयोः वीर पत्या या सम्प्रसाद्यते ॥२-६२-१३॥
na eṣā hi sā strī bhavati ślāghanīyena dhīmatā . ubhayoḥ lokayoḥ vīra patyā yā samprasādyate ..2-62-13..
जानामि धर्मम् धर्मज्ञ त्वाम् जाने सत्यवादिनम् । पुत्र शोक आर्तया तत् तु मया किम् अपि भाषितम् ॥२-६२-१४॥
jānāmi dharmam dharmajña tvām jāne satyavādinam . putra śoka ārtayā tat tu mayā kim api bhāṣitam ..2-62-14..
शोको नाशयते धैर्यम् शोको नाशयते श्रुतम् । शोको नाशयते सर्वम् न अस्ति शोक समः रिपुः ॥२-६२-१५॥
śoko nāśayate dhairyam śoko nāśayate śrutam . śoko nāśayate sarvam na asti śoka samaḥ ripuḥ ..2-62-15..
शक्यम् आपतितः सोढुम् प्रहरः रिपु हस्ततः । सोढुम् आपतितः शोकः सुसूक्ष्मः अपि न शक्यते ॥२-६२-१६॥
śakyam āpatitaḥ soḍhum praharaḥ ripu hastataḥ . soḍhum āpatitaḥ śokaḥ susūkṣmaḥ api na śakyate ..2-62-16..
दर्मज्ञाः श्रुतिमन्तोऽपि चिन्नधर्मार्थसम्शयाः । यतयो वीर मुह्यन्ति शोकसम्मूढचेतसः ॥२-६२-१७॥
darmajñāḥ śrutimanto'pi cinnadharmārthasamśayāḥ . yatayo vīra muhyanti śokasammūḍhacetasaḥ ..2-62-17..
वन वासाय रामस्य पन्च रात्रः अद्य गण्यते । यः शोक हत हर्षायाः पन्च वर्ष उपमः मम ॥२-६२-१८॥
vana vāsāya rāmasya panca rātraḥ adya gaṇyate . yaḥ śoka hata harṣāyāḥ panca varṣa upamaḥ mama ..2-62-18..
तम् हि चिन्तयमानायाः शोको अयम् हृदि वर्धते । अदीनाम् इव वेगेन समुद्र सलिलम् महत् ॥२-६२-१९॥
tam hi cintayamānāyāḥ śoko ayam hṛdi vardhate . adīnām iva vegena samudra salilam mahat ..2-62-19..
एवम् हि कथयन्त्याः तु कौसल्यायाः शुभम् वचः । मन्द रश्मिर् अभूत् सुर्यो रजनी च अभ्यवर्तत ॥२-६२-२०॥
evam hi kathayantyāḥ tu kausalyāyāḥ śubham vacaḥ . manda raśmir abhūt suryo rajanī ca abhyavartata ..2-62-20..
तथ प्रह्लादितः वाक्यैः देव्या कौसल्यया नृपः । शोकेन च समाक्रान्तः निद्राया वशम् एयिवान् ॥२-६२-२१॥
tatha prahlāditaḥ vākyaiḥ devyā kausalyayā nṛpaḥ . śokena ca samākrāntaḥ nidrāyā vaśam eyivān ..2-62-21..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विषष्ठितमः सर्गः ॥२-६२॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..2-62..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In