This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe triṣaṣṭhitamaḥ sargaḥ ..2-63..
प्रतिबुद्धो मुहुर् तेन शोक उपहत चेतनः । अथ राजा दशरथः स चिन्ताम् अभ्यपद्यत ॥२-६३-१॥
pratibuddho muhur tena śoka upahata cetanaḥ . atha rājā daśarathaḥ sa cintām abhyapadyata ..2-63-1..
राम लक्ष्मणयोः चैव विवासात् वासव उपमम् । आविवेश उपसर्गः तम् तमः सूर्यम् इव आसुरम् ॥२-६३-२॥
rāma lakṣmaṇayoḥ caiva vivāsāt vāsava upamam . āviveśa upasargaḥ tam tamaḥ sūryam iva āsuram ..2-63-2..
सभार्ये निर्गते रामे कौसल्याम् कोसलेश्वरः । विवक्षुरसितापाङ्गाम् स्मृवा दुष्कृतमात्मनः ॥२-६३-३॥
sabhārye nirgate rāme kausalyām kosaleśvaraḥ . vivakṣurasitāpāṅgām smṛvā duṣkṛtamātmanaḥ ..2-63-3..
स राजा रजनीम् षष्ठीम् रामे प्रव्रजिते वनम् । अर्ध रात्रे दशरथः सम्स्मरन् दुष्कृतम् कृतम् ॥२-६३-४॥
sa rājā rajanīm ṣaṣṭhīm rāme pravrajite vanam . ardha rātre daśarathaḥ samsmaran duṣkṛtam kṛtam ..2-63-4..
स राजा पुत्रशोकार्तः स्मरन् दुष्कृतमात्मनः । कौसल्याम् पुत्र शोक आर्ताम् इदम् वचनम् अब्रवीत् ॥२-६३-५॥
sa rājā putraśokārtaḥ smaran duṣkṛtamātmanaḥ . kausalyām putra śoka ārtām idam vacanam abravīt ..2-63-5..
यद् आचरति कल्याणि शुभम् वा यदि वा अशुभम् । तत् एव लभते भद्रे कर्ता कर्मजम् आत्मनः ॥२-६३-६॥
yad ācarati kalyāṇi śubham vā yadi vā aśubham . tat eva labhate bhadre kartā karmajam ātmanaḥ ..2-63-6..
गुरु लाघवम् अर्थानाम् आरम्भे कर्मणाम् फलम् । दोषम् वा यो न जानाति स बालैति ह उच्यते ॥२-६३-७॥
guru lāghavam arthānām ārambhe karmaṇām phalam . doṣam vā yo na jānāti sa bālaiti ha ucyate ..2-63-7..
कश्चित् आम्र वणम् चित्त्वा पलाशामः च निषिन्चति । पुष्पम् दृष्ट्वा फले गृध्नुः स शोचति फल आगमे ॥२-६३-८॥
kaścit āmra vaṇam cittvā palāśāmaḥ ca niṣincati . puṣpam dṛṣṭvā phale gṛdhnuḥ sa śocati phala āgame ..2-63-8..
अविज्ञाय फलम् यो हि कर्म त्वेवानुधावति । स शोचेत्फलवेLआयाम् यथा किम्शुकसेचकः ॥२-६३-९॥
avijñāya phalam yo hi karma tvevānudhāvati . sa śocetphalaveLāyām yathā kimśukasecakaḥ ..2-63-9..
सो अहम् आम्र वणम् चित्त्वा पलाशामः च न्यषेचयम् । रामम् फल आगमे त्यक्त्वा पश्चात् शोचामि दुर्मतिः ॥२-६३-१०॥
so aham āmra vaṇam cittvā palāśāmaḥ ca nyaṣecayam . rāmam phala āgame tyaktvā paścāt śocāmi durmatiḥ ..2-63-10..
लब्ध शब्देन कौसल्ये कुमारेण धनुष्मता । कुमारः शब्द वेधी इति मया पापम् इदम् कृतम् ॥२-६३-११॥
labdha śabdena kausalye kumāreṇa dhanuṣmatā . kumāraḥ śabda vedhī iti mayā pāpam idam kṛtam ..2-63-11..
तत् इदम् मे अनुसम्प्राप्तम् देवि दुह्खम् स्वयम् कृतम् । सम्मोहात् इह बालेन यथा स्यात् भक्षितम् विषम् ॥२-६३-१२॥
tat idam me anusamprāptam devi duhkham svayam kṛtam . sammohāt iha bālena yathā syāt bhakṣitam viṣam ..2-63-12..
यथान्यः पुरुषः कश्चित्पलाशैर्मोओहितो भवेत् । एवम् मम अपि अविज्ञातम् शब्द वेध्यमयम् फलम् ॥२-६३-१३॥
yathānyaḥ puruṣaḥ kaścitpalāśairmoohito bhavet . evam mama api avijñātam śabda vedhyamayam phalam ..2-63-13..
देव्य् अनूढा त्वम् अभवो युव राजो भवाम्य् अहम् । ततः प्रावृड् अनुप्राप्ता मद काम विवर्धिनी ॥२-६३-१४॥
devy anūḍhā tvam abhavo yuva rājo bhavāmy aham . tataḥ prāvṛḍ anuprāptā mada kāma vivardhinī ..2-63-14..
उपास्यहि रसान् भौमाम्स् तप्त्वा च जगद् अम्शुभिः । परेत आचरिताम् भीमाम् रविर् आविशते दिशम् ॥२-६३-१५॥
upāsyahi rasān bhaumāms taptvā ca jagad amśubhiḥ . pareta ācaritām bhīmām ravir āviśate diśam ..2-63-15..
उष्णम् अन्तर् दधे सद्यः स्निग्धा ददृशिरे घनाः । ततः जहृषिरे सर्वे भेक सारन्ग बर्हिणः ॥२-६३-१६॥
uṣṇam antar dadhe sadyaḥ snigdhā dadṛśire ghanāḥ . tataḥ jahṛṣire sarve bheka sāranga barhiṇaḥ ..2-63-16..
क्लिन्नपक्षोत्तराः स्नाताः कृच्च्रादिव वतत्रिणः । वृष्टिवातावधूताग्रान् पादपानभिपेदिरे ॥२-६३-१७॥
klinnapakṣottarāḥ snātāḥ kṛccrādiva vatatriṇaḥ . vṛṣṭivātāvadhūtāgrān pādapānabhipedire ..2-63-17..
पतितेन अम्भसा चन्नः पतमानेन च असकृत् । आबभौ मत्त सारन्गः तोय राशिर् इव अचलः ॥२-६३-१८॥
patitena ambhasā cannaḥ patamānena ca asakṛt . ābabhau matta sārangaḥ toya rāśir iva acalaḥ ..2-63-18..
पाण्डुरारुणवर्णानि स्रोओताम्सि विमलान्यपि । सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत् ॥२-६३-१९॥
pāṇḍurāruṇavarṇāni srootāmsi vimalānyapi . susruvurgiridhātubhyaḥ sabhasmāni bhujaṅgavat ..2-63-19..
आकुलारुणतोयानि स्रोओताम्सि विमलान्यपि । उन्मार्गजलवाहीनि बभूवुर्जलदागमे ॥२-६३-२०॥
ākulāruṇatoyāni srootāmsi vimalānyapi . unmārgajalavāhīni babhūvurjaladāgame ..2-63-20..
तस्मिन्न् अतिसुखे काले धनुष्मान् इषुमान् रथी । व्यायाम कृत सम्कल्पः सरयूम् अन्वगाम् नदीम् ॥२-६३-२१॥
tasminn atisukhe kāle dhanuṣmān iṣumān rathī . vyāyāma kṛta samkalpaḥ sarayūm anvagām nadīm ..2-63-21..
निपाने महिषम् रात्रौ गजम् वा अभ्यागतम् नदीम् । अन्यम् वा श्वा पदम् कम्चिज् जिघाम्सुर् अजित इन्द्रियः ॥२-६३-२२॥
nipāne mahiṣam rātrau gajam vā abhyāgatam nadīm . anyam vā śvā padam kamcij jighāmsur ajita indriyaḥ ..2-63-22..
तस्मिम्स्तत्राहमेकान्ते रात्रौ विवृतकार्मुकः । तत्राहम् सम्वृतम् वन्यम् हतवाम्स्तीरमागतम् ॥२-६३-२३॥
tasmimstatrāhamekānte rātrau vivṛtakārmukaḥ . tatrāham samvṛtam vanyam hatavāmstīramāgatam ..2-63-23..
अन्यम् चापि मृगम् हिम्स्रम् शब्दम् श्रुत्वाभु पागतम् । अथ अन्ध कारे तु अश्रौषम् जले कुम्भस्य पर्यतः ॥२-६३-२४॥
anyam cāpi mṛgam himsram śabdam śrutvābhu pāgatam . atha andha kāre tu aśrauṣam jale kumbhasya paryataḥ ..2-63-24..
अचक्षुर् विषये घोषम् वारणस्य इव नर्दतः । ततः अहम् शरम् उद्धृत्य दीप्तम् आशी विष उपमम् ॥२-६३-२५॥
acakṣur viṣaye ghoṣam vāraṇasya iva nardataḥ . tataḥ aham śaram uddhṛtya dīptam āśī viṣa upamam ..2-63-25..
शब्दम् प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम् । अमुन्चम् निशितम् बाणम् अहम् आशी विष उपमम् ॥२-६३-२६॥
śabdam prati gajaprepsurabhilakṣya tvapātayam . amuncam niśitam bāṇam aham āśī viṣa upamam ..2-63-26..
तत्र वाग् उषसि व्यक्ता प्रादुर् आसीद् वन ओकसः । हा हा इति पततः तोये बाणाभिहतमर्मणः ॥२-६३-२७॥
tatra vāg uṣasi vyaktā prādur āsīd vana okasaḥ . hā hā iti patataḥ toye bāṇābhihatamarmaṇaḥ ..2-63-27..
तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी । कथम् अस्मद् विधे शस्त्रम् निपतेत् तु तपस्विनि ॥२-६३-२८॥
tasminnipatite bāṇe vāgabhūttatra mānuṣī . katham asmad vidhe śastram nipatet tu tapasvini ..2-63-28..
प्रविविक्ताम् नदीम् रात्राव् उदाहारः अहम् आगतः । इषुणा अभिहतः केन कस्य वा किम् कृतम् मया ॥२-६३-२९॥
praviviktām nadīm rātrāv udāhāraḥ aham āgataḥ . iṣuṇā abhihataḥ kena kasya vā kim kṛtam mayā ..2-63-29..
ऋषेर् हि न्यस्त दण्डस्य वने वन्येन जीवतः । कथम् नु शस्त्रेण वधो मद् विधस्य विधीयते ॥२-६३-३०॥
ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ . katham nu śastreṇa vadho mad vidhasya vidhīyate ..2-63-30..
जटा भार धरस्य एव वल्कल अजिन वाससः । को वधेन मम अर्थी स्यात् किम् वा अस्य अपकृतम् मया ॥२-६३-३१॥
jaṭā bhāra dharasya eva valkala ajina vāsasaḥ . ko vadhena mama arthī syāt kim vā asya apakṛtam mayā ..2-63-31..
एवम् निष्फलम् आरब्धम् केवल अनर्थ सम्हितम् । न कश्चित् साधु मन्येत यथैव गुरु तल्पगम् ॥२-६३-३२॥
evam niṣphalam ārabdham kevala anartha samhitam . na kaścit sādhu manyeta yathaiva guru talpagam ..2-63-32..
नहम् तथा अनुशोचामि जीवित क्षयम् आत्मनः । मातरम् पितरम् च उभाव् अनुशोचामि मद् विधे ॥२-६३-३३॥
naham tathā anuśocāmi jīvita kṣayam ātmanaḥ . mātaram pitaram ca ubhāv anuśocāmi mad vidhe ..2-63-33..
तत् एतान् मिथुनम् वृद्धम् चिर कालभृतम् मया । मयि पन्चत्वम् आपन्ने काम् वृत्तिम् वर्तयिष्यति ॥२-६३-३४॥
tat etān mithunam vṛddham cira kālabhṛtam mayā . mayi pancatvam āpanne kām vṛttim vartayiṣyati ..2-63-34..
वृद्धौ च माता पितराव् अहम् च एक इषुणा हतः । केन स्म निहताः सर्वे सुबालेन अकृत आत्मना ॥२-६३-३५॥
vṛddhau ca mātā pitarāv aham ca eka iṣuṇā hataḥ . kena sma nihatāḥ sarve subālena akṛta ātmanā ..2-63-35..
तम् गिरम् करुणाम् श्रुत्वा मम धर्म अनुकान्क्षिणः । कराभ्याम् सशरम् चापम् व्यथितस्य अपतत् भुवि ॥२-६३-३६॥
tam giram karuṇām śrutvā mama dharma anukānkṣiṇaḥ . karābhyām saśaram cāpam vyathitasya apatat bhuvi ..2-63-36..
तस्याहम् करुणम् श्रुत्वा निशि लालपतो बहु । सम्भ्रानतः शोकवेगेन भृशमास विचेतनः ॥२-६३-३७॥
tasyāham karuṇam śrutvā niśi lālapato bahu . sambhrānataḥ śokavegena bhṛśamāsa vicetanaḥ ..2-63-37..
तम् देशम् अहम् आगम्य दीन सत्त्वः सुदुर्मनाः । अपश्यम् इषुणा तीरे सरय्वाः तापसम् हतम् ॥२-६३-३८॥
tam deśam aham āgamya dīna sattvaḥ sudurmanāḥ . apaśyam iṣuṇā tīre sarayvāḥ tāpasam hatam ..2-63-38..
अवकीर्णजटाभारम् प्रविद्धकलशोदकम् । पासुशोणितदिग्धाङ्गम् शयानम् शल्यपीडितम् ॥२-६३-३९॥
avakīrṇajaṭābhāram praviddhakalaśodakam . pāsuśoṇitadigdhāṅgam śayānam śalyapīḍitam ..2-63-39..
स माम् उद्वीक्ष्य नेत्राभ्याम् त्रस्तम् अस्वस्थ चेतसम् । इति उवाच वचः क्रूरम् दिधक्षन्न् इव तेजसा ॥२-६३-४०॥
sa mām udvīkṣya netrābhyām trastam asvastha cetasam . iti uvāca vacaḥ krūram didhakṣann iva tejasā ..2-63-40..
किम् तव अपकृतम् राजन् वने निवसता मया । जिहीर्षिउर् अम्भो गुर्व् अर्थम् यद् अहम् ताडितः त्वया ॥२-६३-४१॥
kim tava apakṛtam rājan vane nivasatā mayā . jihīrṣiur ambho gurv artham yad aham tāḍitaḥ tvayā ..2-63-41..
एकेन खलु बाणेन मर्मणि अभिहते मयि । द्वाव् अन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥२-६३-४२॥
ekena khalu bāṇena marmaṇi abhihate mayi . dvāv andhau nihatau vṛddhau mātā janayitā ca me ..2-63-42..
तौ नूनम् दुर्बलाव् अन्धौ मत् प्रतीक्षौ पिपासितौ । चिरम् आशा कृताम् तृष्णाम् कष्टाम् सम्धारयिष्यतः ॥२-६३-४३॥
tau nūnam durbalāv andhau mat pratīkṣau pipāsitau . ciram āśā kṛtām tṛṣṇām kaṣṭām samdhārayiṣyataḥ ..2-63-43..
न नूनम् तपसो वा अस्ति फल योगः श्रुतस्य वा । पिता यन् माम् न जानाति शयानम् पतितम् भुवि ॥२-६३-४४॥
na nūnam tapaso vā asti phala yogaḥ śrutasya vā . pitā yan mām na jānāti śayānam patitam bhuvi ..2-63-44..
जानन्न् अपि च किम् कुर्यात् अशक्तिर् अपरिक्रमः । चिद्यमानम् इव अशक्तः त्रातुम् अन्यो नगो नगम् ॥२-६३-४५॥
jānann api ca kim kuryāt aśaktir aparikramaḥ . cidyamānam iva aśaktaḥ trātum anyo nago nagam ..2-63-45..
पितुस् त्वम् एव मे गत्वा शीघ्रम् आचक्ष्व राघव । न त्वाम् अनुदहेत् क्रुद्धो वनम् वह्निर् इव एधितः ॥२-६३-४६॥
pitus tvam eva me gatvā śīghram ācakṣva rāghava . na tvām anudahet kruddho vanam vahnir iva edhitaḥ ..2-63-46..
इयम् एक पदी राजन् यतः मे पितुर् आश्रमः । तम् प्रसादय गत्वा त्वम् न त्वाम् स कुपितः शपेत् ॥२-६३-४७॥
iyam eka padī rājan yataḥ me pitur āśramaḥ . tam prasādaya gatvā tvam na tvām sa kupitaḥ śapet ..2-63-47..
विशल्यम् कुरु माम् राजन् मर्म मे निशितः शरः । रुणद्धि मृदु स उत्सेधम् तीरम् अम्बु रयो यथा ॥२-६३-४८॥
viśalyam kuru mām rājan marma me niśitaḥ śaraḥ . ruṇaddhi mṛdu sa utsedham tīram ambu rayo yathā ..2-63-48..
सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति । इति मामविशच्चिन्ता तस्य शल्यापकर्षणे ॥२-६३-४९॥
saśalyaḥ kliśyate prāṇairviśalyo vinaśiṣyati . iti māmaviśaccintā tasya śalyāpakarṣaṇe ..2-63-49..
दुःखितस्य च दीनस्य मम शोकातुरस्य च । लक्ष्यामास हृदये चिन्ताम् मुनिसुत स्तदा ॥२-६३-५०॥
duḥkhitasya ca dīnasya mama śokāturasya ca . lakṣyāmāsa hṛdaye cintām munisuta stadā ..2-63-50..
ताम्यमानः स माम् दुःखादुवाच परमार्तवत् । सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम् ॥२-६३-५१॥
tāmyamānaḥ sa mām duḥkhāduvāca paramārtavat . sīdamāno vivṛttāṅgo veṣṭamāno gataḥ kṣayam ..2-63-51..
सम्स्तभ्य धैर्येण स्थिरचित्तो भवाम्यहम् । ब्रह्महत्याकृतम् पापम् हृदयादपनीयताम् ॥२-६३-५२॥
samstabhya dhairyeṇa sthiracitto bhavāmyaham . brahmahatyākṛtam pāpam hṛdayādapanīyatām ..2-63-52..
न द्विजातिर् अहम् राजन् मा भूत् ते मनसो व्यथा । शूद्रायाम् अस्मि वैश्येन जातः जन पद अधिप ॥२-६३-५३॥
na dvijātir aham rājan mā bhūt te manaso vyathā . śūdrāyām asmi vaiśyena jātaḥ jana pada adhipa ..2-63-53..
इति इव वदतः कृच्च्रात् बाण अभिहत मर्मणः । विघूर्णतो विचेष्टस्य वेपमाचस्य भूतले ॥२-६३-५४॥
iti iva vadataḥ kṛccrāt bāṇa abhihata marmaṇaḥ . vighūrṇato viceṣṭasya vepamācasya bhūtale ..2-63-54..
तस्य तु आनम्यमानस्य तम् बाणम् अहम् उद्धरम् । तस्य त्वानम्यमानस्य तम् बाणामहमुद्धरम् ॥२-६३-५५॥
tasya tu ānamyamānasya tam bāṇam aham uddharam . tasya tvānamyamānasya tam bāṇāmahamuddharam ..2-63-55..
जल आर्द्र गात्रम् तु विलप्य कृच्चान् । मर्म व्रणम् सम्ततम् उच्चसन्तम् । ततः सरय्वाम् तम् अहम् शयानम् । समीक्ष्य भद्रे सुभृशम् विषण्णः ॥२-६३-५६॥
jala ārdra gātram tu vilapya kṛccān . marma vraṇam samtatam uccasantam . tataḥ sarayvām tam aham śayānam . samīkṣya bhadre subhṛśam viṣaṇṇaḥ ..2-63-56..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिषष्ठितमः सर्गः ॥२-६३॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe triṣaṣṭhitamaḥ sargaḥ ..2-63..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In