This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 65

King Dasaratha's End

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ||2-65||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   0

अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि । वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥
atha rātryām vyatītāyām prātar eva apare ahani | vandinaḥ paryupātiṣṭhams tat pārthiva niveśanam ||2-65-1||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   1

सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः । गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥
sūtāḥ paramasamskārāḥ maṅgaLāścoottamaśrutāḥ | gāyakāḥ stutiśīlāśca nigadantaḥ pṛthak pṛthak||2-65-2||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   2

राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥
rājānam stutām teṣāmudāttābhihitāśiṣām | prāsādābhogavistīrṇaḥ stutiśabdo hyavartata ||2-65-3||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   3

ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः । अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥
tatastu stuvatām teṣām sūtānām pāṇivādakāḥ | avadānānyudāhṛtya pāṇivādā navādayan ||2-65-4||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   4

तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥
tena śabdena vihagāḥ pratibuddhā visasvanuḥ | śākhāsthāḥ pañjarasthāśca ye rājakulagocarāḥ ||2-65-5||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   5

व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः । आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥
vyāhṛtāḥ puṇyśabdāśca vīṇānām cāpi nissvanāḥ | āśīrgeyam ca gāthānām pūrayāmāsa veśma tata ||2-65-6||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   6

ततः शुचि समाचाराः पर्युपस्थान कोविदः । स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥
tataḥ śuci samācārāḥ paryupasthāna kovidaḥ | strī varṣa vara bhūyiṣṭhāupatasthur yathā puram ||2-65-7||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   7

हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः । आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥
hari candana sampṛktam udakam kāncanaiḥ ghaṭaiḥ | āninyuḥ snāna śikṣā ājñā yathā kālam yathā vidhi ||2-65-8||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   8

मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् । उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥
mangala ālambhanīyāni prāśanīyān upaskarān | upaninyus tathā api anyāḥ kumārī bahulāḥ striyaḥ ||2-65-9||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   9

सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् । सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥
sarvalakṣaṇasampannam sarvam vidhivadarcitam | sarvam suguṇalaksmīvattadbhabhūvābhihārikam ||2-65-10||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   10

ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् । तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥
tataḥ sūryodayam yāvatsarvam parisamutsukam | tasthāvanupasamprāptam kim svidityupaś ||2-65-11||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   11

अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः । ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥
atha yāḥ kosala indrasya śayanam pratyanantarāḥ | tāḥ striyaḥ tu samāgamya bhartāram pratyabodhayan ||2-65-12||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   12

तथाप्युचितवृत्तास्ता विनयेन नयेन च । न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥
tathāpyucitavṛttāstā vinayena nayena ca | na hyasya śayanam spṛṣṭvā kim cidapyupalebhire ||2-65-13||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   13

ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु । ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥
tāḥ strīyaḥ svapnaśīlajñāsceṣṭāsamcalanādiṣu | tā vepathu parītāḥ ca rājñaḥ prāṇeṣu śankitāḥ ||2-65-14||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   14

प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे । अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥
pratisrotaḥ tṛṇa agrāṇām sadṛśam samcakampire | atha samvepamanānām strīṇām dṛṣṭvā ca pārthivam ||2-65-15||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   15

यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः । कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥
yat tat āśankitam pāpam tasya jajñe viniścayaḥ | kausalyā ca sumitrā ca putraśokaparājite ||2-65-16||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   16

प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥
prasupte na prabudhyete yathā kālasamanvite | niṣprabhā ca vivarṇā ca sannā śokena sannatā ||2-65-17||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   17

न व्यराजत कौसल्या तारेव तिमिरावृता । कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥
na vyarājata kausalyā tāreva timirāvṛtā | kausalyānantaram rājñaḥ sumitrā tadantanaram ||2-65-18||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   18

न स्म विभ्राजते देवी शोकाश्रुलुलितानना । ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥
na sma vibhrājate devī śokāśrululitānanā | te ca dṛṣṭvā tathā supte śubhe devyau ca tam nṛpam ||2-65-19||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   19

सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत । ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥
suptame vodgataprāṇamantaḥ puramanyata | tataḥ pracukruśur dīnāḥ sasvaram tā vara anganāḥ ||2-65-20||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   20

करेणवैव अरण्ये स्थान प्रच्युत यूथपाः । तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥
kareṇavaiva araṇye sthāna pracyuta yūthapāḥ | tāsām ākranda śabdena sahasā udgata cetane ||2-65-21||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   21

कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥
kausalyā ca sumitrāca tyakta nidre babhūvatuḥ | kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam ||2-65-22||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   22

हा नाथ इति परिक्रुश्य पेततुर् धरणी तले । सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥
hā nātha iti parikruśya petatur dharaṇī tale | sā kosala indra duhitā veṣṭamānā mahī tale ||2-65-23||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   23

न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता । नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥
na babhrāja rajo dhvastā tārā iva gagana cyutā | nṛpe śāntaguṇe jāte kausalyām patitām bhuvi ||2-65-24||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   24

आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव । ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥
āpaśyamstāḥ striyaḥ sarvā hatām nāgavadhūmiva | tataḥ sarvā narendrasya kaikeyīpramukhāḥ striyaḥ ||2-65-25||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   25

रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः । ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥
rudantyaḥ śokasantaptā nipeturgatacetanāḥ | tābhiḥ sa balavānnādaḥ krośantībhiranudrutaḥ ||2-65-26||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   26

येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् । तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥
yena sphītīkṛto bhūyastadgṛham samanādayat | tat samuttrasta sambhrāntam paryutsuka jana ākulam ||2-65-27||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   27

सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् । सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥
sarvataḥ tumula ākrandam paritāpa ārta bāndhavam | sadyo nipatita ānandam dīna viklava darśanam ||2-65-28||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   28

बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः । अतीतम् आज्ञाय तु पार्थिव ऋषभम् । यशस्विनम् सम्परिवार्य पत्नयः । भृशम् रुदन्त्यः करुणम् सुदुह्खिताः । प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥
babhūva nara devasya sadma diṣṭa antam īyuṣaḥ | atītam ājñāya tu pārthiva ṛṣabham | yaśasvinam samparivārya patnayaḥ | bhṛśam rudantyaḥ karuṇam suduhkhitāḥ | pragṛhya bāhū vyalapann anāthavat ||2-65-29||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   29

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ||2-65||

Kanda : Ayodhya Kanda

Sarga :   65

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In