This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..2-65..
अथ रात्र्याम् व्यतीतायाम् प्रातर् एव अपरे अहनि । वन्दिनः पर्युपातिष्ठम्स् तत् पार्थिव निवेशनम् ॥२-६५-१॥
atha rātryām vyatītāyām prātar eva apare ahani . vandinaḥ paryupātiṣṭhams tat pārthiva niveśanam ..2-65-1..
सूताः परमसम्स्काराः मङ्गLआश्चोओत्तमश्रुताः । गायकाः स्तुतिशीलाश्च निगदन्तः पृथक् पृथक्॥२-६५-२॥
sūtāḥ paramasamskārāḥ maṅgaLāścoottamaśrutāḥ . gāyakāḥ stutiśīlāśca nigadantaḥ pṛthak pṛthak..2-65-2..
राजानम् स्तुताम् तेषामुदात्ताभिहिताशिषाम् । प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत ॥२-६५-३॥
rājānam stutām teṣāmudāttābhihitāśiṣām . prāsādābhogavistīrṇaḥ stutiśabdo hyavartata ..2-65-3..
ततस्तु स्तुवताम् तेषाम् सूतानाम् पाणिवादकाः । अवदानान्युदाहृत्य पाणिवादा नवादयन् ॥२-६५-४॥
tatastu stuvatām teṣām sūtānām pāṇivādakāḥ . avadānānyudāhṛtya pāṇivādā navādayan ..2-65-4..
तेन शब्देन विहगाः प्रतिबुद्धा विसस्वनुः । शाखास्थाः पञ्जरस्थाश्च ये राजकुलगोचराः ॥२-६५-५॥
tena śabdena vihagāḥ pratibuddhā visasvanuḥ . śākhāsthāḥ pañjarasthāśca ye rājakulagocarāḥ ..2-65-5..
व्याहृताः पुण्य्शब्दाश्च वीणानाम् चापि निस्स्वनाः । आशीर्गेयम् च गाथानाम् पूरयामास वेश्म तत ॥२-६५-६॥
vyāhṛtāḥ puṇyśabdāśca vīṇānām cāpi nissvanāḥ . āśīrgeyam ca gāthānām pūrayāmāsa veśma tata ..2-65-6..
ततः शुचि समाचाराः पर्युपस्थान कोविदः । स्त्री वर्ष वर भूयिष्ठाउपतस्थुर् यथा पुरम् ॥२-६५-७॥
tataḥ śuci samācārāḥ paryupasthāna kovidaḥ . strī varṣa vara bhūyiṣṭhāupatasthur yathā puram ..2-65-7..
हरि चन्दन सम्पृक्तम् उदकम् कान्चनैः घटैः । आनिन्युः स्नान शिक्षा आज्ञा यथा कालम् यथा विधि ॥२-६५-८॥
hari candana sampṛktam udakam kāncanaiḥ ghaṭaiḥ . āninyuḥ snāna śikṣā ājñā yathā kālam yathā vidhi ..2-65-8..
मन्गल आलम्भनीयानि प्राशनीयान् उपस्करान् । उपनिन्युस् तथा अपि अन्याः कुमारी बहुलाः स्त्रियः ॥२-६५-९॥
mangala ālambhanīyāni prāśanīyān upaskarān . upaninyus tathā api anyāḥ kumārī bahulāḥ striyaḥ ..2-65-9..
सर्वलक्षणसम्पन्नम् सर्वम् विधिवदर्चितम् । सर्वम् सुगुणलक्स्मीवत्तद्भभूवाभिहारिकम् ॥२-६५-१०॥
sarvalakṣaṇasampannam sarvam vidhivadarcitam . sarvam suguṇalaksmīvattadbhabhūvābhihārikam ..2-65-10..
ततः सूर्योदयम् यावत्सर्वम् परिसमुत्सुकम् । तस्थावनुपसम्प्राप्तम् किम् स्विदित्युपश् ॥२-६५-११॥
tataḥ sūryodayam yāvatsarvam parisamutsukam . tasthāvanupasamprāptam kim svidityupaś ..2-65-11..
अथ याः कोसल इन्द्रस्य शयनम् प्रत्यनन्तराः । ताः स्त्रियः तु समागम्य भर्तारम् प्रत्यबोधयन् ॥२-६५-१२॥
atha yāḥ kosala indrasya śayanam pratyanantarāḥ . tāḥ striyaḥ tu samāgamya bhartāram pratyabodhayan ..2-65-12..
तथाप्युचितवृत्तास्ता विनयेन नयेन च । न ह्यस्य शयनम् स्पृष्ट्वा किम् चिदप्युपलेभिरे ॥२-६५-१३॥
tathāpyucitavṛttāstā vinayena nayena ca . na hyasya śayanam spṛṣṭvā kim cidapyupalebhire ..2-65-13..
ताः स्त्रीयः स्वप्नशीलज्ञास्चेष्टासम्चलनादिषु । ता वेपथु परीताः च राज्ञः प्राणेषु शन्किताः ॥२-६५-१४॥
tāḥ strīyaḥ svapnaśīlajñāsceṣṭāsamcalanādiṣu . tā vepathu parītāḥ ca rājñaḥ prāṇeṣu śankitāḥ ..2-65-14..
प्रतिस्रोतः तृण अग्राणाम् सदृशम् सम्चकम्पिरे । अथ सम्वेपमनानाम् स्त्रीणाम् दृष्ट्वा च पार्थिवम् ॥२-६५-१५॥
pratisrotaḥ tṛṇa agrāṇām sadṛśam samcakampire . atha samvepamanānām strīṇām dṛṣṭvā ca pārthivam ..2-65-15..
यत् तत् आशन्कितम् पापम् तस्य जज्ञे विनिश्चयः । कौसल्या च सुमित्रा च पुत्रशोकपराजिते ॥२-६५-१६॥
yat tat āśankitam pāpam tasya jajñe viniścayaḥ . kausalyā ca sumitrā ca putraśokaparājite ..2-65-16..
प्रसुप्ते न प्रबुध्येते यथा कालसमन्विते । निष्प्रभा च विवर्णा च सन्ना शोकेन सन्नता ॥२-६५-१७॥
prasupte na prabudhyete yathā kālasamanvite . niṣprabhā ca vivarṇā ca sannā śokena sannatā ..2-65-17..
न व्यराजत कौसल्या तारेव तिमिरावृता । कौसल्यानन्तरम् राज्ञः सुमित्रा तदन्तनरम् ॥२-६५-१८॥
na vyarājata kausalyā tāreva timirāvṛtā . kausalyānantaram rājñaḥ sumitrā tadantanaram ..2-65-18..
न स्म विभ्राजते देवी शोकाश्रुलुलितानना । ते च दृष्ट्वा तथा सुप्ते शुभे देव्यौ च तम् नृपम् ॥२-६५-१९॥
na sma vibhrājate devī śokāśrululitānanā . te ca dṛṣṭvā tathā supte śubhe devyau ca tam nṛpam ..2-65-19..
सुप्तमे वोद्गतप्राणमन्तः पुरमन्यत । ततः प्रचुक्रुशुर् दीनाः सस्वरम् ता वर अन्गनाः ॥२-६५-२०॥
suptame vodgataprāṇamantaḥ puramanyata . tataḥ pracukruśur dīnāḥ sasvaram tā vara anganāḥ ..2-65-20..
करेणवैव अरण्ये स्थान प्रच्युत यूथपाः । तासाम् आक्रन्द शब्देन सहसा उद्गत चेतने ॥२-६५-२१॥
kareṇavaiva araṇye sthāna pracyuta yūthapāḥ . tāsām ākranda śabdena sahasā udgata cetane ..2-65-21..
कौसल्या च सुमित्राच त्यक्त निद्रे बभूवतुः । कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम् ॥२-६५-२२॥
kausalyā ca sumitrāca tyakta nidre babhūvatuḥ . kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam ..2-65-22..
हा नाथ इति परिक्रुश्य पेततुर् धरणी तले । सा कोसल इन्द्र दुहिता वेष्टमाना मही तले ॥२-६५-२३॥
hā nātha iti parikruśya petatur dharaṇī tale . sā kosala indra duhitā veṣṭamānā mahī tale ..2-65-23..
न बभ्राज रजो ध्वस्ता तारा इव गगन च्युता । नृपे शान्तगुणे जाते कौसल्याम् पतिताम् भुवि ॥२-६५-२४॥
na babhrāja rajo dhvastā tārā iva gagana cyutā . nṛpe śāntaguṇe jāte kausalyām patitām bhuvi ..2-65-24..
आपश्यम्स्ताः स्त्रियः सर्वा हताम् नागवधूमिव । ततः सर्वा नरेन्द्रस्य कैकेयीप्रमुखाः स्त्रियः ॥२-६५-२५॥
āpaśyamstāḥ striyaḥ sarvā hatām nāgavadhūmiva . tataḥ sarvā narendrasya kaikeyīpramukhāḥ striyaḥ ..2-65-25..
रुदन्त्यः शोकसन्तप्ता निपेतुर्गतचेतनाः । ताभिः स बलवान्नादः क्रोशन्तीभिरनुद्रुतः ॥२-६५-२६॥
rudantyaḥ śokasantaptā nipeturgatacetanāḥ . tābhiḥ sa balavānnādaḥ krośantībhiranudrutaḥ ..2-65-26..
येन स्फीतीकृतो भूयस्तद्गृहम् समनादयत् । तत् समुत्त्रस्त सम्भ्रान्तम् पर्युत्सुक जन आकुलम् ॥२-६५-२७॥
yena sphītīkṛto bhūyastadgṛham samanādayat . tat samuttrasta sambhrāntam paryutsuka jana ākulam ..2-65-27..
सर्वतः तुमुल आक्रन्दम् परिताप आर्त बान्धवम् । सद्यो निपतित आनन्दम् दीन विक्लव दर्शनम् ॥२-६५-२८॥
sarvataḥ tumula ākrandam paritāpa ārta bāndhavam . sadyo nipatita ānandam dīna viklava darśanam ..2-65-28..
बभूव नर देवस्य सद्म दिष्ट अन्तम् ईयुषः । अतीतम् आज्ञाय तु पार्थिव ऋषभम् । यशस्विनम् सम्परिवार्य पत्नयः । भृशम् रुदन्त्यः करुणम् सुदुह्खिताः । प्रगृह्य बाहू व्यलपन्न् अनाथवत् ॥२-६५-२९॥
babhūva nara devasya sadma diṣṭa antam īyuṣaḥ . atītam ājñāya tu pārthiva ṛṣabham . yaśasvinam samparivārya patnayaḥ . bhṛśam rudantyaḥ karuṇam suduhkhitāḥ . pragṛhya bāhū vyalapann anāthavat ..2-65-29..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चषष्ठितमः सर्गः ॥२-६५॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe pañcaṣaṣṭhitamaḥ sargaḥ ..2-65..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In