This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 66

Funeral Postponed

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ||2-66||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   0

तम् अग्निम् इव सम्शान्तम् अम्बु हीनम् इव अर्णवम् । हतप्रभम् इव आदित्यम् स्वर्गथम् प्रेक्ष्य भूमिपम् ॥२-६६-१॥
tam agnim iva samśāntam ambu hīnam iva arṇavam | hataprabham iva ādityam svargatham prekṣya bhūmipam ||2-66-1||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   1

कौसल्या बाष्प पूर्ण अक्षी विविधम् शोक कर्शिता । उपगृह्य शिरः राज्ञः कैकेयीम् प्रत्यभाषत ॥२-६६-२॥
kausalyā bāṣpa pūrṇa akṣī vividham śoka karśitā | upagṛhya śiraḥ rājñaḥ kaikeyīm pratyabhāṣata ||2-66-2||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   2

सकामा भव कैकेयि भुन्क्ष्व राज्यम् अकण्टकम् । त्यक्त्वा राजानम् एक अग्रा नृशम्से दुष्ट चारिणि ॥२-६६-३॥
sakāmā bhava kaikeyi bhunkṣva rājyam akaṇṭakam | tyaktvā rājānam eka agrā nṛśamse duṣṭa cāriṇi ||2-66-3||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   3

विहाय माम् गतः रामः भर्ता च स्वर् गतः मम । विपथे सार्थ हीना इव न अहम् जीवितुम् उत्सहे ॥२-६६-४॥
vihāya mām gataḥ rāmaḥ bhartā ca svar gataḥ mama | vipathe sārtha hīnā iva na aham jīvitum utsahe ||2-66-4||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   4

भर्तारम् तम् परित्यज्य का स्त्री दैवतम् आत्मनः । इच्चेज् जीवितुम् अन्यत्र कैकेय्याः त्यक्त धर्मणः ॥२-६६-५॥
bhartāram tam parityajya kā strī daivatam ātmanaḥ | iccej jīvitum anyatra kaikeyyāḥ tyakta dharmaṇaḥ ||2-66-5||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   5

न लुब्धो बुध्यते दोषान् किम् पाकम् इव भक्षयन् । कुब्जा निमित्तम् कैकेय्या राघवाणान् कुलम् हतम् ॥२-६६-६॥
na lubdho budhyate doṣān kim pākam iva bhakṣayan | kubjā nimittam kaikeyyā rāghavāṇān kulam hatam ||2-66-6||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   6

अनियोगे नियुक्तेन राज्ञा रामम् विवासितम् । सभार्यम् जनकः श्रुत्वा पतितप्स्यति अहम् यथा ॥२-६६-७॥
aniyoge niyuktena rājñā rāmam vivāsitam | sabhāryam janakaḥ śrutvā patitapsyati aham yathā ||2-66-7||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   7

स मामनाथाम् विधवाम् नाद्य जानाति धार्मिकः । रामः कमल पत्र अक्षो जीव नाशम् इतः गतः ॥२-६६-८॥
sa māmanāthām vidhavām nādya jānāti dhārmikaḥ | rāmaḥ kamala patra akṣo jīva nāśam itaḥ gataḥ ||2-66-8||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   8

विदेह राजस्य सुता तहा सीता तपस्विनी । दुह्खस्य अनुचिता दुह्खम् वने पर्युद्विजिष्यति ॥२-६६-९॥
videha rājasya sutā tahā sītā tapasvinī | duhkhasya anucitā duhkham vane paryudvijiṣyati ||2-66-9||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   9

नदताम् भीम घोषाणाम् निशासु मृग पक्षिणाम् । निशम्य नूनम् सम्स्त्रस्ता राघवम् सम्श्रयिष्यति ॥२-६६-१०॥
nadatām bhīma ghoṣāṇām niśāsu mṛga pakṣiṇām | niśamya nūnam samstrastā rāghavam samśrayiṣyati ||2-66-10||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   10

वृद्धः चैव अल्प पुत्रः च वैदेहीम् अनिचिन्तयन् । सो अपि शोक समाविष्टः ननु त्यक्ष्यति जीवितम् ॥२-६६-११॥
vṛddhaḥ caiva alpa putraḥ ca vaidehīm anicintayan | so api śoka samāviṣṭaḥ nanu tyakṣyati jīvitam ||2-66-11||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   11

साहमद्यैव दिष्टान्तम् गमिष्यामि पतिव्रता । इदम् शरीरमालिङ्ग्य प्रवेक्ष्यामि हुताशनम् ॥२-६६-१२॥
sāhamadyaiva diṣṭāntam gamiṣyāmi pativratā | idam śarīramāliṅgya pravekṣyāmi hutāśanam ||2-66-12||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   12

ताम् ततः सम्परिष्वज्य विलपन्तीम् तपस्विनीम् । व्यपनिन्युः सुदुह्ख आर्ताम् कौसल्याम् व्यावहारिकाः ॥२-६६-१३॥
tām tataḥ sampariṣvajya vilapantīm tapasvinīm | vyapaninyuḥ suduhkha ārtām kausalyām vyāvahārikāḥ ||2-66-13||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   13

तैल द्रोण्याम् अथ अमात्याः सम्वेश्य जगती पतिम् । राज्ञः सर्वाणि अथ आदिष्टाः चक्रुः कर्माणि अनन्तरम् ॥२-६६-१४॥
taila droṇyām atha amātyāḥ samveśya jagatī patim | rājñaḥ sarvāṇi atha ādiṣṭāḥ cakruḥ karmāṇi anantaram ||2-66-14||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   14

न तु सम्कलनम् राज्ञो विना पुत्रेण मन्त्रिणः । सर्वज्ञाः कर्तुम् ईषुस् ते ततः रक्षन्ति भूमिपम् ॥२-६६-१५॥
na tu samkalanam rājño vinā putreṇa mantriṇaḥ | sarvajñāḥ kartum īṣus te tataḥ rakṣanti bhūmipam ||2-66-15||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   15

तैल द्रोण्याम् तु सचिवैः शायितम् तम् नर अधिपम् । हा मृतः अयम् इति ज्ञात्वा स्त्रियः ताः पर्यदेवयन् ॥२-६६-१६॥
taila droṇyām tu sacivaiḥ śāyitam tam nara adhipam | hā mṛtaḥ ayam iti jñātvā striyaḥ tāḥ paryadevayan ||2-66-16||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   16

बाहून् उद्यम्य कृपणा नेत्र प्रस्रवणैः मुखैः । रुदन्त्यः शोक सम्तप्ताः कृपणम् पर्यदेवयन् ॥२-६६-१७॥
bāhūn udyamya kṛpaṇā netra prasravaṇaiḥ mukhaiḥ | rudantyaḥ śoka samtaptāḥ kṛpaṇam paryadevayan ||2-66-17||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   17

हा महाराज रामेण सततम् प्रियवादिना । विहीनाः सत्यसन्धेन किमर्थम् विजहासि नः ॥२-६६-१८॥
hā mahārāja rāmeṇa satatam priyavādinā | vihīnāḥ satyasandhena kimartham vijahāsi naḥ ||2-66-18||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   18

कैकेय्या दुष्टभावाया राघवेण वियोजिताः । कथम् पतिघ्न्या वत्स्यामः समीपे विधवा वयम् ॥२-६६-१९॥
kaikeyyā duṣṭabhāvāyā rāghaveṇa viyojitāḥ | katham patighnyā vatsyāmaḥ samīpe vidhavā vayam ||2-66-19||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   19

स हि नाथः सदास्माकम् तव च प्रभुरात्मवान् । वनम् रामो गतः श्रीमान् विहाय नृपतिश्रियम् ॥२-६६-२०॥
sa hi nāthaḥ sadāsmākam tava ca prabhurātmavān | vanam rāmo gataḥ śrīmān vihāya nṛpatiśriyam ||2-66-20||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   20

त्वया तेन च वीरेण विना व्यसनमोहिताः । कथम् वयम् निवत्स्यामः कैकेय्या च विदूषिताः ॥२-६६-२१॥
tvayā tena ca vīreṇa vinā vyasanamohitāḥ | katham vayam nivatsyāmaḥ kaikeyyā ca vidūṣitāḥ ||2-66-21||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   21

यया तु राजा रामश्च लक्ष्मणश्च महाबलः । सीतया सह सम्त्य्क्ताः सा कमन्यम् न हास्यति ॥२-६६-२२॥
yayā tu rājā rāmaśca lakṣmaṇaśca mahābalaḥ | sītayā saha samtyktāḥ sā kamanyam na hāsyati ||2-66-22||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   22

ता बाष्पेण च सम्वीताः शोकेन विपुलेन च । व्यवेष्टन्त निरानन्दा राघवस्य वरस्त्रीयः ॥२-६६-२३॥
tā bāṣpeṇa ca samvītāḥ śokena vipulena ca | vyaveṣṭanta nirānandā rāghavasya varastrīyaḥ ||2-66-23||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   23

निशा नक्षत्र हीना इव स्त्री इव भर्तृ विवर्जिता । पुरी न अराजत अयोध्या हीना राज्ञा महात्मना ॥२-६६-२४॥
niśā nakṣatra hīnā iva strī iva bhartṛ vivarjitā | purī na arājata ayodhyā hīnā rājñā mahātmanā ||2-66-24||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   24

बाष्प पर्याकुल जना हाहा भूत कुल अन्गना । शून्य चत्वर वेश्म अन्ता न बभ्राज यथा पुरम् ॥२-६६-२५॥
bāṣpa paryākula janā hāhā bhūta kula anganā | śūnya catvara veśma antā na babhrāja yathā puram ||2-66-25||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   25

गत प्रभा द्यौर् इव भास्करम् विना । व्यपेत नक्षत्र गणा इव शर्वरी । निवृत्तचारः सहसा गतो रविः । प्रवृत्तचारा राजनी ह्युपस्थिता ॥२-६६-२६॥
gata prabhā dyaur iva bhāskaram vinā | vyapeta nakṣatra gaṇā iva śarvarī | nivṛttacāraḥ sahasā gato raviḥ | pravṛttacārā rājanī hyupasthitā ||2-66-26||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   26

ऋते तु पुत्राद्दहनम् महीपते । र्नरोचयन्ते सुहृदः समागताः । इतीव तस्मिन् शयने न्यवेशय । न्विचिन्त्य राजानमचिन्त्य दर्शनम् ॥२-६६-२७॥
ṛte tu putrāddahanam mahīpate | rnarocayante suhṛdaḥ samāgatāḥ | itīva tasmin śayane nyaveśaya | nvicintya rājānamacintya darśanam ||2-66-27||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   27

गतप्रभा द्यौरिव भास्करम् विना । व्यपेतनक्षत्रगणेव शर्वरी । पुरी बभासे रहिता मह आत्मना । न च अस्र कण्ठ आकुल मार्ग चत्वरा ॥२-६६-२८॥
gataprabhā dyauriva bhāskaram vinā | vyapetanakṣatragaṇeva śarvarī | purī babhāse rahitā maha ātmanā | na ca asra kaṇṭha ākula mārga catvarā ||2-66-28||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   28

नराः च नार्यः च समेत्य सम्घशो । विगर्हमाणा भरतस्य मातरम् । तदा नगर्याम् नर देव सम्क्षये । बभूवुर् आर्ता न च शर्म लेभिरे ॥२-६६-२९॥
narāḥ ca nāryaḥ ca sametya samghaśo | vigarhamāṇā bharatasya mātaram | tadā nagaryām nara deva samkṣaye | babhūvur ārtā na ca śarma lebhire ||2-66-29||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   29

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्षष्ठितमः सर्गः ॥२-६६॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ṣaṭṣaṣṭhitamaḥ sargaḥ ||2-66||

Kanda : Ayodhya Kanda

Sarga :   66

Shloka :   30

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In