This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..2-67..
आक्रन्दितनिरानन्दा सास्रकम्ठजनाविला । आयोध्यायामतितता सा व्यतीयाय शर्वरी ॥२-६७-१॥
ākranditanirānandā sāsrakamṭhajanāvilā . āyodhyāyāmatitatā sā vyatīyāya śarvarī ..2-67-1..
व्यतीतायाम् तु शर्वर्याम् आदित्यस्य उदये ततः । समेत्य राज कर्तारः सभाम् ईयुर् द्विजातयः ॥२-६७-२॥
vyatītāyām tu śarvaryām ādityasya udaye tataḥ . sametya rāja kartāraḥ sabhām īyur dvijātayaḥ ..2-67-2..
मार्कण्डेयो अथ मौद्गल्यो वामदेवः च काश्यपः । कात्ययनो गौतमः च जाबालिः च महा यशाः ॥२-६७-३॥
mārkaṇḍeyo atha maudgalyo vāmadevaḥ ca kāśyapaḥ . kātyayano gautamaḥ ca jābāliḥ ca mahā yaśāḥ ..2-67-3..
एते द्विजाः सह अमात्यैः पृथग् वाचम् उदीरयन् । वसिष्ठम् एव अभिमुखाः श्रेष्ठः राज पुरोहितम् ॥२-६७-४॥
ete dvijāḥ saha amātyaiḥ pṛthag vācam udīrayan . vasiṣṭham eva abhimukhāḥ śreṣṭhaḥ rāja purohitam ..2-67-4..
अतीता शर्वरी दुह्खम् या नो वर्ष शत उपमा । अस्मिन् पन्चत्वम् आपन्ने पुत्र शोकेन पार्थिवे ॥२-६७-५॥
atītā śarvarī duhkham yā no varṣa śata upamā . asmin pancatvam āpanne putra śokena pārthive ..2-67-5..
स्वर् गतः च महा राजो रामः च अरण्यम् आश्रितः । लक्ष्मणः च अपि तेजस्वी रामेण एव गतः सह ॥२-६७-६॥
svar gataḥ ca mahā rājo rāmaḥ ca araṇyam āśritaḥ . lakṣmaṇaḥ ca api tejasvī rāmeṇa eva gataḥ saha ..2-67-6..
उभौ भरत शत्रुघ्नौ क्केकयेषु परम् तपौ । पुरे राज गृहे रम्ये मातामह निवेशने ॥२-६७-७॥
ubhau bharata śatrughnau kkekayeṣu param tapau . pure rāja gṛhe ramye mātāmaha niveśane ..2-67-7..
इक्ष्वाकूणाम् इह अद्य एव कश्चित् राजा विधीयताम् । अराजकम् हि नो राष्ट्रम् न विनाशम् अवाप्नुयात् ॥२-६७-८॥
ikṣvākūṇām iha adya eva kaścit rājā vidhīyatām . arājakam hi no rāṣṭram na vināśam avāpnuyāt ..2-67-8..
न अराजले जन पदे विद्युन् माली महा स्वनः । अभिवर्षति पर्जन्यो महीम् दिव्येन वारिणा ॥२-६७-९॥
na arājale jana pade vidyun mālī mahā svanaḥ . abhivarṣati parjanyo mahīm divyena vāriṇā ..2-67-9..
न अराजके जन पदे बीज मुष्टिः प्रकीर्यते । न अराकके पितुः पुत्रः भार्या वा वर्तते वशे ॥२-६७-१०॥
na arājake jana pade bīja muṣṭiḥ prakīryate . na arākake pituḥ putraḥ bhāryā vā vartate vaśe ..2-67-10..
अराजके धनम् न अस्ति न अस्ति भार्या अपि अराजके । इदम् अत्याहितम् च अन्यत् कुतः सत्यम् अराजके ॥२-६७-११॥
arājake dhanam na asti na asti bhāryā api arājake . idam atyāhitam ca anyat kutaḥ satyam arājake ..2-67-11..
न अराजके जन पदे कारयन्ति सभाम् नराः । उद्यानानि च रम्याणि हृष्टाः पुण्य गृहाणि च ॥२-६७-१२॥
na arājake jana pade kārayanti sabhām narāḥ . udyānāni ca ramyāṇi hṛṣṭāḥ puṇya gṛhāṇi ca ..2-67-12..
न अराजके जन पदे यज्ञ शीला द्विजातयः । सत्राणि अन्वासते दान्ता ब्राह्मणाः सम्शित व्रताः ॥२-६७-१३॥
na arājake jana pade yajña śīlā dvijātayaḥ . satrāṇi anvāsate dāntā brāhmaṇāḥ samśita vratāḥ ..2-67-13..
न अराजके जनपदे महायज्ञेषु यज्वनः । ब्राह्मणा वसुसम्पन्ना विसृजन्त्याप्तदक्षिणाः ॥२-६७-१४॥
na arājake janapade mahāyajñeṣu yajvanaḥ . brāhmaṇā vasusampannā visṛjantyāptadakṣiṇāḥ ..2-67-14..
न अराजके जन पदे प्रभूत नट नर्तकाः । उत्सवाः च समाजाः च वर्धन्ते राष्ट्र वर्धनाः ॥२-६७-१५॥
na arājake jana pade prabhūta naṭa nartakāḥ . utsavāḥ ca samājāḥ ca vardhante rāṣṭra vardhanāḥ ..2-67-15..
न अरजके जन पदे सिद्ध अर्था व्यवहारिणः । कथाभिर् अनुरज्यन्ते कथा शीलाः कथा प्रियैः ॥२-६७-१६॥
na arajake jana pade siddha arthā vyavahāriṇaḥ . kathābhir anurajyante kathā śīlāḥ kathā priyaiḥ ..2-67-16..
न अराजके जनपदे उद्यानानि समागताः । सायाह्ने क्रीडितुम् यान्ति कुमार्यो हेमभूषिताः ॥२-६७-१७॥
na arājake janapade udyānāni samāgatāḥ . sāyāhne krīḍitum yānti kumāryo hemabhūṣitāḥ ..2-67-17..
न अराजके जन पदे वाहनैः शीघ्र गामिभिः । नरा निर्यान्ति अरण्यानि नारीभिः सह कामिनः ॥२-६७-१८॥
na arājake jana pade vāhanaiḥ śīghra gāmibhiḥ . narā niryānti araṇyāni nārībhiḥ saha kāminaḥ ..2-67-18..
न अराकजे जन पदे धनवन्तः सुरक्षिताः । शेरते विवृत द्वाराः कृषि गो रक्ष जीविनः ॥२-६७-१९॥
na arākaje jana pade dhanavantaḥ surakṣitāḥ . śerate vivṛta dvārāḥ kṛṣi go rakṣa jīvinaḥ ..2-67-19..
न अराजके जनपदे बद्दघण्टा विषाणीनः । आटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥२-६७-२०॥
na arājake janapade baddaghaṇṭā viṣāṇīnaḥ . āṭanti rājamārgeṣu kuñjarāḥ ṣaṣṭihāyanāḥ ..2-67-20..
न अराजके जनपदे शरान् सम्ततमस्यताम् । श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥२-६७-२१॥
na arājake janapade śarān samtatamasyatām . śrūyate talanirghoṣa iṣvastrāṇāmupāsane ..2-67-21..
न अराजके जन पदे वणिजो दूर गामिनः । गच्चन्ति क्षेमम् अध्वानम् बहु पुण्य समाचिताः ॥२-६७-२२॥
na arājake jana pade vaṇijo dūra gāminaḥ . gaccanti kṣemam adhvānam bahu puṇya samācitāḥ ..2-67-22..
न अराजके जन पदे चरति एक चरः वशी । भावयन्न् आत्मना आत्मानम् यत्र सायम् गृहो मुनिः ॥२-६७-२३॥
na arājake jana pade carati eka caraḥ vaśī . bhāvayann ātmanā ātmānam yatra sāyam gṛho muniḥ ..2-67-23..
न अराजके जन पदे योग क्षेमम् प्रवर्तते । न च अपि अराजके सेना शत्रून् विषहते युधि ॥२-६७-२४॥
na arājake jana pade yoga kṣemam pravartate . na ca api arājake senā śatrūn viṣahate yudhi ..2-67-24..
न अराजके जनपदे हृष्टैः परमवाजिभिः । नराः सम्यान्ति सहसा रथैश्च परिमण्डिताः ॥२-६७-२५॥
na arājake janapade hṛṣṭaiḥ paramavājibhiḥ . narāḥ samyānti sahasā rathaiśca parimaṇḍitāḥ ..2-67-25..
न अराजके जनपदे नराः शास्त्रविशारदाः । सम्पदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२-६७-२६॥
na arājake janapade narāḥ śāstraviśāradāḥ . sampadanto'vatiṣṭhante vaneṣūpavaneṣu ca ..2-67-26..
न अराजके जनपदे माल्यमोदकदक्षिणाः । देवताभ्यर्चनार्थय कल्प्यन्ते नियतैर्जनैः ॥२-६७-२७॥
na arājake janapade mālyamodakadakṣiṇāḥ . devatābhyarcanārthaya kalpyante niyatairjanaiḥ ..2-67-27..
न अराजके जनपदे चन्दनागुरुरूषिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२-६७-२८॥
na arājake janapade candanāgururūṣitāḥ . rājaputrā virājante vasanta iva śākhinaḥ ..2-67-28..
यथा हि अनुदका नद्यो यथा वा अपि अतृणम् वनम् । अगोपाला यथा गावः तथा राष्ट्रम् अराजकम् ॥२-६७-२९॥
yathā hi anudakā nadyo yathā vā api atṛṇam vanam . agopālā yathā gāvaḥ tathā rāṣṭram arājakam ..2-67-29..
ध्वजो रथस्य प्रज्ञानम् धूमो ज्ञानम् विभावसोः । तेषाम् यो नो ध्वजो राज स देवत्वमितो गतः ॥२-६७-३०॥
dhvajo rathasya prajñānam dhūmo jñānam vibhāvasoḥ . teṣām yo no dhvajo rāja sa devatvamito gataḥ ..2-67-30..
न अराजके जन पदे स्वकम् भवति कस्यचित् । मत्स्याइव नरा नित्यम् भक्षयन्ति परस्परम् ॥२-६७-३१॥
na arājake jana pade svakam bhavati kasyacit . matsyāiva narā nityam bhakṣayanti parasparam ..2-67-31..
येहि सम्भिन्न मर्यादा नास्तिकाः चिन्न सम्शयाः । ते अपि भावाय कल्पन्ते राज दण्ड निपीडिताः ॥२-६७-३२॥
yehi sambhinna maryādā nāstikāḥ cinna samśayāḥ . te api bhāvāya kalpante rāja daṇḍa nipīḍitāḥ ..2-67-32..
यथा दृष्टिः शरीरस्य नित्यमेवप्रवर्तते । तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥२-६७-३३॥
yathā dṛṣṭiḥ śarīrasya nityamevapravartate . tathā narendro rāṣṭrasya prabhavaḥ satyadharmayoḥ ..2-67-33..
राजा सत्यम् च धर्मश्च राजा कुलवताम् कुलम् । राजा माता पिता चैव राजा हितकरो नृणाम् ॥२-६७-३४॥
rājā satyam ca dharmaśca rājā kulavatām kulam . rājā mātā pitā caiva rājā hitakaro nṛṇām ..2-67-34..
यमो वैश्रवणः शक्रो वरुणश्च महाबलः । विशेष्यन्ते नरेन्द्रेण वृत्तेन महाता ततः ॥२-६७-३५॥
yamo vaiśravaṇaḥ śakro varuṇaśca mahābalaḥ . viśeṣyante narendreṇa vṛttena mahātā tataḥ ..2-67-35..
अहो तमैव इदम् स्यान् न प्रज्ञायेत किम्चन । राजा चेन् न भवेन् लोके विभजन् साध्व् असाधुनी ॥२-६७-३६॥
aho tamaiva idam syān na prajñāyeta kimcana . rājā cen na bhaven loke vibhajan sādhv asādhunī ..2-67-36..
जीवति अपि महा राजे तव एव वचनम् वयम् । न अतिक्रमामहे सर्वे वेलाम् प्राप्य इव सागरः ॥२-६७-३७॥
jīvati api mahā rāje tava eva vacanam vayam . na atikramāmahe sarve velām prāpya iva sāgaraḥ ..2-67-37..
स नः समीक्ष्य द्विज वर्य वृत्तम् । नृपम् विना राज्यम् अरण्य भूतम् । कुमारम् इक्ष्वाकु सुतम् वदान्यम् । त्वम् एव राजानम् इह अभिषिन्चय ॥२-६७-३८॥
sa naḥ samīkṣya dvija varya vṛttam . nṛpam vinā rājyam araṇya bhūtam . kumāram ikṣvāku sutam vadānyam . tvam eva rājānam iha abhiṣincaya ..2-67-38..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तषष्ठितमः सर्गः ॥२-६७॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe saptaṣaṣṭhitamaḥ sargaḥ ..2-67..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In