This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..2-68..
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥
teṣām tat vacanam śrutvā vasiṣṭhaḥ pratyuvāca ha . mitra amātya gaṇān sarvān brāhmaṇāms tān idam vacaḥ ..2-68-1..
यद् असौ मातुल कुले पुरे राज गृहे सुखी । भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥
yad asau mātula kule pure rāja gṛhe sukhī . bharataḥ vasati bhrātrā śatrughnena samanvitaḥ ..2-68-2..
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः । आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥
tat śīghram javanā dūtā gaccantu tvaritaiḥ hayaiḥ . ānetum bhrātarau vīrau kim samīkṣāmahe vayam ..2-68-3..
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् । तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥
gaccantu iti tataḥ sarve vasiṣṭham vākyam abruvan . teṣām tat vacanam śrutvā vasiṣṭho vākyam abravīt ..2-68-4..
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन । श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥
ehi siddha artha vijaya jayanta aśoka nandana . śrūyatām itikartavyam sarvān eva bravīmi vaḥ ..2-68-5..
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः । त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥
puram rāja gṛham gatvā śīghram śīghra javaiḥ hayaiḥ . tyakta śokaiḥ idam vācyaḥ śāsanāt bharataḥ mama ..2-68-6..
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥
purohitaḥ tvām kuśalam prāha sarve ca mantriṇaḥ . tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā ..2-68-7..
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् । भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥
mā ca asmai proṣitam rāmam mā ca asmai pitaram mṛtam . bhavantaḥ śamsiṣur gatvā rāghavāṇām imam kṣayam ..2-68-8..
कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥
kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca . kṣipram ādāya rājñaḥ ca bharatasya ca gaccata ..2-68-9..
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् । केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥
dattapathyaśanā dūtājagmuḥ svam svam niveśanam . kekayāmste gamiṣyanto hayānāruhya sammatān ..2-68-10..
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥
tataḥ prāsthānikam kṛtvā kāryaśeṣamanantaram . vasiṣṭhenābhyanujñātā dūtāḥ samtvaritā yayuḥ ..2-68-11..
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति । निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥
nyantenāparatālasya pralambasyottaram prati . niṣevamāṇāste jagmurnadīm madhyena mālinīm ..2-68-12..
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः । पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
te hastināpure gaṅgām tīrtvā pratyaṅmukhā yayuḥ . pāñaladeśamāsādya madhyena kurujāṅgalam ..2-68-13..
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥
sarāmsi ca supūrṇāni nadīśca vimalodakāḥ . nirīkṣamāṇāste jagmurdūtāḥ kāryavaśāddrutam ..2-68-14..
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥
te prasannodakām divyām nānāvihagasevitām . upātijagmurvegena śaradaṇḍām janākulām ..2-68-15..
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् । अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥
nikūlavṛkṣamāsādya divyam satyopayācanam . abhigamyābhivādyam tam kuliṅgām prāviśan purīm ..2-68-16..
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् । पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥
abhikālam tataḥ prāpyate bodhibhavanāccyutām . pitṛpaitāmahīm puṇyām terurikṣumatīm nadīm ..2-68-17..
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् । ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥
aveksyāñjalipānāmśca brāhmaṇān vedapāragān . yayurmadhyena bāhlīkān sudāmānam ca parvatam ..2-68-18..
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् । नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥
viṣṇoḥ padam prekṣamāṇā vipāśām cāpi śālmālīm . nadīrvāpīstaṭākāni palvalāni sarāmsi ca ..2-68-19..
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् । ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥
pasyanto vividhāmścāpi simahavyāgramṛgadvipān . yayuḥ pathātimahatā śāsanam bharturīpsavaḥ ..2-68-20..
ते श्रान्त वाहना दूता विकृष्टेन सता पथा । गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥
te śrānta vāhanā dūtā vikṛṣṭena satā pathā . giri vrajam pura varam śīghram āsedur anjasā ..2-68-21..
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् । भर्तुः च वम्शस्य परिग्रह अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥
bhartuḥ priya artham kula rakṣaṇa artham . bhartuḥ ca vamśasya parigraha artham . aheḍamānāḥ tvarayā sma dūtā . rātryām tu te tat puram eva yātāḥ ..2-68-22..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ..2-68..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In