भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् । भर्तुः च वम्शस्य परिग्रह अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥
bhartuḥ priya artham kula rakṣaṇa artham . bhartuḥ ca vamśasya parigraha artham . aheḍamānāḥ tvarayā sma dūtā . rātryām tu te tat puram eva yātāḥ ..2-68-22..