This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 68

Messangers to Bharatha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ||2-68||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   0

तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह । मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः ॥२-६८-१॥
teṣām tat vacanam śrutvā vasiṣṭhaḥ pratyuvāca ha | mitra amātya gaṇān sarvān brāhmaṇāms tān idam vacaḥ ||2-68-1||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   1

यद् असौ मातुल कुले पुरे राज गृहे सुखी । भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः ॥२-६८-२॥
yad asau mātula kule pure rāja gṛhe sukhī | bharataḥ vasati bhrātrā śatrughnena samanvitaḥ ||2-68-2||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   2

तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः । आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम् ॥२-६८-३॥
tat śīghram javanā dūtā gaccantu tvaritaiḥ hayaiḥ | ānetum bhrātarau vīrau kim samīkṣāmahe vayam ||2-68-3||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   3

गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् । तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत् ॥२-६८-४॥
gaccantu iti tataḥ sarve vasiṣṭham vākyam abruvan | teṣām tat vacanam śrutvā vasiṣṭho vākyam abravīt ||2-68-4||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   4

एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन । श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः ॥२-६८-५॥
ehi siddha artha vijaya jayanta aśoka nandana | śrūyatām itikartavyam sarvān eva bravīmi vaḥ ||2-68-5||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   5

पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः । त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम ॥२-६८-६॥
puram rāja gṛham gatvā śīghram śīghra javaiḥ hayaiḥ | tyakta śokaiḥ idam vācyaḥ śāsanāt bharataḥ mama ||2-68-6||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   6

पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-६८-७॥
purohitaḥ tvām kuśalam prāha sarve ca mantriṇaḥ | tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā ||2-68-7||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   7

मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् । भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम् ॥२-६८-८॥
mā ca asmai proṣitam rāmam mā ca asmai pitaram mṛtam | bhavantaḥ śamsiṣur gatvā rāghavāṇām imam kṣayam ||2-68-8||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   8

कौशेयानि च वस्त्राणि भूषणानि वराणि च । क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत ॥२-६८-९॥
kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca | kṣipram ādāya rājñaḥ ca bharatasya ca gaccata ||2-68-9||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   9

दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् । केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान् ॥२-६८-१०॥
dattapathyaśanā dūtājagmuḥ svam svam niveśanam | kekayāmste gamiṣyanto hayānāruhya sammatān ||2-68-10||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   10

ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् । वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः ॥२-६८-११॥
tataḥ prāsthānikam kṛtvā kāryaśeṣamanantaram | vasiṣṭhenābhyanujñātā dūtāḥ samtvaritā yayuḥ ||2-68-11||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   11

न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति । निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम् ॥२-६८-१२॥
nyantenāparatālasya pralambasyottaram prati | niṣevamāṇāste jagmurnadīm madhyena mālinīm ||2-68-12||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   12

ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः । पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम् ॥२-६८-१३॥
te hastināpure gaṅgām tīrtvā pratyaṅmukhā yayuḥ | pāñaladeśamāsādya madhyena kurujāṅgalam ||2-68-13||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   13

सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः । निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम् ॥२-६८-१४॥
sarāmsi ca supūrṇāni nadīśca vimalodakāḥ | nirīkṣamāṇāste jagmurdūtāḥ kāryavaśāddrutam ||2-68-14||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   14

ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् । उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम् ॥२-६८-१५॥
te prasannodakām divyām nānāvihagasevitām | upātijagmurvegena śaradaṇḍām janākulām ||2-68-15||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   15

निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् । अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम् ॥२-६८-१६॥
nikūlavṛkṣamāsādya divyam satyopayācanam | abhigamyābhivādyam tam kuliṅgām prāviśan purīm ||2-68-16||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   16

अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् । पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम् ॥२-६८-१७॥
abhikālam tataḥ prāpyate bodhibhavanāccyutām | pitṛpaitāmahīm puṇyām terurikṣumatīm nadīm ||2-68-17||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   17

अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् । ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम् ॥२-६८-१८॥
aveksyāñjalipānāmśca brāhmaṇān vedapāragān | yayurmadhyena bāhlīkān sudāmānam ca parvatam ||2-68-18||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   18

विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् । नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च ॥२-६८-१९॥
viṣṇoḥ padam prekṣamāṇā vipāśām cāpi śālmālīm | nadīrvāpīstaṭākāni palvalāni sarāmsi ca ||2-68-19||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   19

पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् । ययुः पथातिमहता शासनम् भर्तुरीप्सवः ॥२-६८-२०॥
pasyanto vividhāmścāpi simahavyāgramṛgadvipān | yayuḥ pathātimahatā śāsanam bharturīpsavaḥ ||2-68-20||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   20

ते श्रान्त वाहना दूता विकृष्टेन सता पथा । गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा ॥२-६८-२१॥
te śrānta vāhanā dūtā vikṛṣṭena satā pathā | giri vrajam pura varam śīghram āsedur anjasā ||2-68-21||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   21

भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् । भर्तुः च वम्शस्य परिग्रह अर्थम् । अहेडमानाः त्वरया स्म दूता । रात्र्याम् तु ते तत् पुरम् एव याताः ॥२-६८-२२॥
bhartuḥ priya artham kula rakṣaṇa artham | bhartuḥ ca vamśasya parigraha artham | aheḍamānāḥ tvarayā sma dūtā | rātryām tu te tat puram eva yātāḥ ||2-68-22||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   22

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aṣṭaṣaṣṭhitamaḥ sargaḥ ||2-68||

Kanda : Ayodhya Kanda

Sarga :   68

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In