जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् । अनेक रूपाम् अवितर्किताम् पुरा । भयम् महत् तद्द् हृदयान् न याति मे । विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥
PADACHEDA
जुगुप्सन् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न-गतिम् निशाम्य ताम् । अनेक-रूपाम् अवितर्किताम् पुरा । भयम् महत् तत् हृदयात् न याति मे । विचिन्त्य राजानम् अ चिन्त्य दर्शनम् ॥२॥
TRANSLITERATION
jugupsan iva ca ātmānam na ca paśyāmi kāraṇam . imām hi duhsvapna-gatim niśāmya tām . aneka-rūpām avitarkitām purā . bhayam mahat tat hṛdayāt na yāti me . vicintya rājānam a cintya darśanam ..2..