This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekonasaptatitamaḥ sargaḥ ..2-69..
याम् एव रात्रिम् ते दूताः प्रविशन्ति स्म ताम् पुरीम् । भरतेन अपि ताम् रात्रिम् स्वप्नो दृष्टः अयम् अप्रियः ॥२-६९-१॥
yām eva rātrim te dūtāḥ praviśanti sma tām purīm . bharatena api tām rātrim svapno dṛṣṭaḥ ayam apriyaḥ ..2-69-1..
व्युष्टाम् एव तु ताम् रात्रिम् दृष्ट्वा तम् स्वप्नम् अप्रियम् । पुत्रः राज अधिराजस्य सुभृशम् पर्यतप्यत ॥२-६९-२॥
vyuṣṭām eva tu tām rātrim dṛṣṭvā tam svapnam apriyam . putraḥ rāja adhirājasya subhṛśam paryatapyata ..2-69-2..
तप्यमानम् समाज्ञाय वयस्याः प्रिय वादिनः । आयासम् हि विनेष्यन्तः सभायाम् चक्रिरे कथाः ॥२-६९-३॥
tapyamānam samājñāya vayasyāḥ priya vādinaḥ . āyāsam hi vineṣyantaḥ sabhāyām cakrire kathāḥ ..2-69-3..
वादयन्ति तथा शान्तिम् लासयन्ति अपि च अपरे । नाटकानि अपरे प्राहुर् हास्यानि विविधानि च ॥२-६९-४॥
vādayanti tathā śāntim lāsayanti api ca apare . nāṭakāni apare prāhur hāsyāni vividhāni ca ..2-69-4..
स तैः महात्मा भरतः सखिभिः प्रिय वादिभिः । गोष्ठी हास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः ॥२-६९-५॥
sa taiḥ mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ . goṣṭhī hāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ ..2-69-5..
तम् अब्रवीत् प्रिय सखो भरतम् सखिभिर् वृतम् । सुहृद्भिः पर्युपासीनः किम् सखे न अनुमोदसे ॥२-६९-६॥
tam abravīt priya sakho bharatam sakhibhir vṛtam . suhṛdbhiḥ paryupāsīnaḥ kim sakhe na anumodase ..2-69-6..
एवम् ब्रुवाणम् सुहृदम् भरतः प्रत्युवाच ह । शृणु त्वम् यन् निमित्तम्मे दैन्यम् एतत् उपागतम् ॥२-६९-७॥
evam bruvāṇam suhṛdam bharataḥ pratyuvāca ha . śṛṇu tvam yan nimittamme dainyam etat upāgatam ..2-69-7..
स्वप्ने पितरम् अद्राक्षम् मलिनम् मुक्त मूर्धजम् । पतन्तम् अद्रि शिखरात् कलुषे गोमये ह्रदे ॥२-६९-८॥
svapne pitaram adrākṣam malinam mukta mūrdhajam . patantam adri śikharāt kaluṣe gomaye hrade ..2-69-8..
प्लवमानः च मे दृष्टः स तस्मिन् गोमय ह्रदे । पिबन्न् अन्जलिना तैलम् हसन्न् इव मुहुर् मुहुः ॥२-६९-९॥
plavamānaḥ ca me dṛṣṭaḥ sa tasmin gomaya hrade . pibann anjalinā tailam hasann iva muhur muhuḥ ..2-69-9..
ततः तिलोदनम् भुक्त्वा पुनः पुनर् अधः शिराः । तैलेन अभ्यक्त सर्व अन्गः तैलम् एव अवगाहत ॥२-६९-१०॥
tataḥ tilodanam bhuktvā punaḥ punar adhaḥ śirāḥ . tailena abhyakta sarva angaḥ tailam eva avagāhata ..2-69-10..
स्वप्ने अपि सागरम् शुष्कम् चन्द्रम् च पतितम् भुवि । सहसा च अपि सम्शन्तम् ज्वलितम् जात वेदसम् ॥२-६९-११॥
svapne api sāgaram śuṣkam candram ca patitam bhuvi . sahasā ca api samśantam jvalitam jāta vedasam ..2-69-11..
औपवाह्यस्य नागस्य विषाणम् शकलीकृतम् । सहसा चापि सम्शान्तम् ज्वलितम् जातवेदसम् ॥२-६९-१२॥
aupavāhyasya nāgasya viṣāṇam śakalīkṛtam . sahasā cāpi samśāntam jvalitam jātavedasam ..2-69-12..
अवदीर्णाम् च पृथिवीम् शुष्कामः च विविधान् द्रुमान् । अहम् पश्यामि विध्वस्तान् सधूमामः चैव पार्वतान् ॥२-६९-१३॥
avadīrṇām ca pṛthivīm śuṣkāmaḥ ca vividhān drumān . aham paśyāmi vidhvastān sadhūmāmaḥ caiva pārvatān ..2-69-13..
पीठे कार्ष्णायसे च एनम् निषण्णम् कृष्ण वाससम् । प्रहसन्ति स्म राजानम् प्रमदाः कृष्ण पिन्गलाः ॥२-६९-१४॥
pīṭhe kārṣṇāyase ca enam niṣaṇṇam kṛṣṇa vāsasam . prahasanti sma rājānam pramadāḥ kṛṣṇa pingalāḥ ..2-69-14..
त्वरमाणः च धर्म आत्मा रक्त माल्य अनुलेपनः । रथेन खर युक्तेन प्रयातः दक्षिणा मुखः ॥२-६९-१५॥
tvaramāṇaḥ ca dharma ātmā rakta mālya anulepanaḥ . rathena khara yuktena prayātaḥ dakṣiṇā mukhaḥ ..2-69-15..
प्रहसन्तीव राजानम् प्रमदा रक्तवासिनी । प्रकर्षन्ती मया दृष्टा राक्षसी विकृतासना ॥२-६९-१६॥
prahasantīva rājānam pramadā raktavāsinī . prakarṣantī mayā dṛṣṭā rākṣasī vikṛtāsanā ..2-69-16..
एवम् एतन् मया दृष्टम् इमाम् रात्रिम् भय आवहाम् । अहम् रामः अथ वा राजा लक्ष्मणो वा मरिष्यति ॥२-६९-१७॥
evam etan mayā dṛṣṭam imām rātrim bhaya āvahām . aham rāmaḥ atha vā rājā lakṣmaṇo vā mariṣyati ..2-69-17..
नरः यानेन यः स्वप्ने खर युक्तेन याति हि । अचिरात् तस्य धूम अग्रम् चितायाम् सम्प्रदृश्यते ॥२-६९-१८॥
naraḥ yānena yaḥ svapne khara yuktena yāti hi . acirāt tasya dhūma agram citāyām sampradṛśyate ..2-69-18..
एतन् निमित्तम् दीनो अहम् तन् न वः प्रतिपूजये । शुष्यति इव च मे कण्ठो न स्वस्थम् इव मे मनः ॥२-६९-१९॥
etan nimittam dīno aham tan na vaḥ pratipūjaye . śuṣyati iva ca me kaṇṭho na svastham iva me manaḥ ..2-69-19..
न पश्यामि भयस्थानम् भयम् चैवोपधारये । भ्रष्टश्च स्वरयोगो मे चाया चोपहता मम ॥२-६९-२०॥
na paśyāmi bhayasthānam bhayam caivopadhāraye . bhraṣṭaśca svarayogo me cāyā copahatā mama ..2-69-20..
जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् । अनेक रूपाम् अवितर्किताम् पुरा । भयम् महत् तद्द् हृदयान् न याति मे । विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥
jugupsann iva ca ātmānam na ca paśyāmi kāraṇam . imām hi duhsvapna gatim niśāmya tām . aneka rūpām avitarkitām purā . bhayam mahat tadd hṛdayān na yāti me . vicintya rājānam acintya darśanam ..2-69-21..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥२-६९॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekonasaptatitamaḥ sargaḥ ..2-69..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In