जुगुप्सन्न् इव च आत्मानम् न च पश्यामि कारणम् । इमाम् हि दुह्स्वप्न गतिम् निशाम्य ताम् । अनेक रूपाम् अवितर्किताम् पुरा । भयम् महत् तद्द् हृदयान् न याति मे । विचिन्त्य राजानम् अचिन्त्य दर्शनम् ॥२-६९-२१॥
jugupsann iva ca ātmānam na ca paśyāmi kāraṇam . imām hi duhsvapna gatim niśāmya tām . aneka rūpām avitarkitām purā . bhayam mahat tadd hṛdayān na yāti me . vicintya rājānam acintya darśanam ..2-69-21..