न मे परं किंचिदितो वरं पुनः प्रियं प्रियार्हे सुवचं वचोऽमृतम्।तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु॥ ३६॥
PADACHEDA
न मे परम् किंचिद् इतस् वरम् पुनर् प्रियम् प्रिय-अर्हे सुवचम् वचः अमृतम्।तथा हि अवोचः त्वम् अतस् प्रिय-उत्तरम् वरम् परम् ते प्रददामि तम् वृणु॥ ३६॥
TRANSLITERATION
na me param kiṃcid itas varam punar priyam priya-arhe suvacam vacaḥ amṛtam.tathā hi avocaḥ tvam atas priya-uttaram varam param te pradadāmi tam vṛṇu.. 36..