This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptamaḥ sargaḥ ..2-7..
ज्ञातिदासी यतो जाता कैकेय्या तु सहोषिता।प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया॥ १॥
jñātidāsī yato jātā kaikeyyā tu sahoṣitā.prāsādaṃ candrasaṃkāśamāruroha yadṛcchayā.. 1..
सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्।अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत॥ २॥
siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām.ayodhyāṃ mantharā tasmāt prāsādādanvavaikṣata.. 2..
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम्।सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्युताम्॥ ३॥
patākābhirvarārhābhirdhvajaiśca samalaṃkṛtām.siktāṃ candanatoyaiśca śiraḥsnātajanairyutām.. 3..
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्।शुक्लदेवगृहद्वारां सर्ववादित्रनादिताम्॥ ४॥
mālyamodakahastaiśca dvijendrairabhināditām.śukladevagṛhadvārāṃ sarvavāditranāditām.. 4..
सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषनिनादिताम्।प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्॥ ५॥
samprahṛṣṭajanākīrṇāṃ brahmaghoṣanināditām.prahṛṣṭavarahastyaśvāṃ sampraṇarditagovṛṣām.. 5..
हृष्टप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्।अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता॥ ६॥
hṛṣṭapramuditaiḥ paurairucchritadhvajamālinīm.ayodhyāṃ mantharā dṛṣṭvā paraṃ vismayamāgatā.. 6..
सा हर्षोत्फुल्लनयनां पाण्डुरक्षौमवासिनीम्।अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा॥ ७॥
sā harṣotphullanayanāṃ pāṇḍurakṣaumavāsinīm.avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā.. 7..
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती।राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति॥ ८॥
uttamenābhisaṃyuktā harṣeṇārthaparā satī.rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati.. 8..
अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे।कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः॥ ९॥
atimātraṃ praharṣaḥ kiṃ janasyāsya ca śaṃsa me.kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ.. 9..
विदीर्यमाणा हर्षेण धात्री तु परया मुदा।आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम्॥ १०॥
vidīryamāṇā harṣeṇa dhātrī tu parayā mudā.ācacakṣe'tha kubjāyai bhūyasīṃ rāghave śriyam.. 10..
श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम्।राजा दशरथो राममभिषेक्ता हि राघवम्॥ ११॥
śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena cānagham.rājā daśaratho rāmamabhiṣektā hi rāghavam.. 11..
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षितः।कैलासशिखराकारात् प्रासादादवरोहत॥ १२॥
dhātryāstu vacanaṃ śrutvā kubjā kṣipramamarṣitaḥ.kailāsaśikharākārāt prāsādādavarohata.. 12..
सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी।शयानामेव कैकेयीमिदं वचनमब्रवीत्॥ १३॥
sā dahyamānā krodhena mantharā pāpadarśinī.śayānāmeva kaikeyīmidaṃ vacanamabravīt.. 13..
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते।उपप्लुतमघौघेन नात्मानमवबुध्यसे॥ १४॥
uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvāmabhivartate.upaplutamaghaughena nātmānamavabudhyase.. 14..
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे।चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे॥ १५॥
aniṣṭe subhagākāre saubhāgyena vikatthase.calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage.. 15..
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः।कुब्जया पापदर्शिन्या विषादमगमत् परम्॥ १६॥
evamuktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ.kubjayā pāpadarśinyā viṣādamagamat param.. 16..
कैकेयी त्वब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे।विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्॥ १७॥
kaikeyī tvabravīt kubjāṃ kaccit kṣemaṃ na manthare.viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām.. 17..
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्।उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा॥ १८॥
mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram.uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā.. 18..
सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणी।विषादयन्ती प्रोवाच भेदयन्ती च राघवम्॥ १९॥
sā viṣaṇṇatarā bhūtvā kubjā tasyāṃ hitaiṣiṇī.viṣādayantī provāca bhedayantī ca rāghavam.. 19..
अक्षयं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम्।रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति॥ २०॥
akṣayaṃ sumahad devi pravṛttaṃ tvadvināśanam.rāmaṃ daśaratho rājā yauvarājye'bhiṣekṣyati.. 20..
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता।दह्यमानानलेनेव त्वद्धितार्थमिहागता॥ २१॥
sāsmyagādhe bhaye magnā duḥkhaśokasamanvitā.dahyamānānaleneva tvaddhitārthamihāgatā.. 21..
तव दुःखेन कैकेयि मम दुःखं महद् भवेत्।त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः॥ २२॥
tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet.tvadvṛddhau mama vṛddhiśca bhavediha na saṃśayaḥ.. 22..
नराधिपकुले जाता महिषी त्वं महीपतेः।उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे॥ २३॥
narādhipakule jātā mahiṣī tvaṃ mahīpateḥ.ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase.. 23..
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः।शुद्धभावेन जानीषे तेनैवमतिसंधिता॥ २४॥
dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ.śuddhabhāvena jānīṣe tenaivamatisaṃdhitā.. 24..
उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्।अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति॥ २५॥
upasthitaḥ prayuñjānastvayi sāntvamanarthakam.arthenaivādya te bhartā kausalyāṃ yojayiṣyati.. 25..
अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु।काल्ये स्थापयिता रामं राज्ये निहतकण्टके॥ २६॥
apavāhya tu duṣṭātmā bharataṃ tava bandhuṣu.kālye sthāpayitā rāmaṃ rājye nihatakaṇṭake.. 26..
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया।आशीविष(=सर्प) इवाङ्गेन बाले परिधृतस्त्वया॥ २७॥
śatruḥ patipravādena mātreva hitakāmyayā.āśīviṣa(=sarpa) ivāṅgena bāle paridhṛtastvayā.. 27..
यथा हि कुर्याच्छत्रुर्वा सर्पो वा प्रत्युपेक्षितः।राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता॥ २८॥
yathā hi kuryācchatrurvā sarpo vā pratyupekṣitaḥ.rājñā daśarathenādya saputrā tvaṃ tathā kṛtā.. 28..
पापेनानृतसान्त्वेन बाले नित्यं सुखोचिता।रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि॥ २९॥
pāpenānṛtasāntvena bāle nityaṃ sukhocitā.rāmaṃ sthāpayatā rājye sānubandhā hatā hyasi.. 29..
सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव।त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने॥ ३०॥
sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava.trāyasva putramātmānaṃ māṃ ca vismayadarśane.. 30..
मन्थराया वचः श्रुत्वा शयनात् सा शुभानना।उत्तस्थौ हर्षसम्पूर्णा चन्द्रलेखेव शारदी॥ ३१॥
mantharāyā vacaḥ śrutvā śayanāt sā śubhānanā.uttasthau harṣasampūrṇā candralekheva śāradī.. 31..
अतीव सा तु संतुष्टा कैकेयी विस्मयान्विता।दिव्यमाभरणं तस्यै कुब्जायै प्रददौ शुभम्॥ ३२॥
atīva sā tu saṃtuṣṭā kaikeyī vismayānvitā.divyamābharaṇaṃ tasyai kubjāyai pradadau śubham.. 32..
दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा।कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्॥ ३३॥
dattvā tvābharaṇaṃ tasyai kubjāyai pramadottamā.kaikeyī mantharāṃ hṛṣṭā punarevābravīdidam.. 33..
इदं तु मन्थरे मह्यमाख्यातं परमं प्रियम्।एतन्मे प्रियमाख्यातं किं वा भूयः करोमि ते॥ ३४॥
idaṃ tu manthare mahyamākhyātaṃ paramaṃ priyam.etanme priyamākhyātaṃ kiṃ vā bhūyaḥ karomi te.. 34..
रामे वा भरते वाहं विशेषं नोपलक्षये।तस्मात् तुष्टास्मि यद् राजा रामं राज्येऽभिषेक्ष्यति॥ ३५॥
rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye.tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye'bhiṣekṣyati.. 35..
न मे परं किंचिदितो वरं पुनः प्रियं प्रियार्हे सुवचं वचोऽमृतम्।तथा ह्यवोचस्त्वमतः प्रियोत्तरं वरं परं ते प्रददामि तं वृणु॥ ३६॥
na me paraṃ kiṃcidito varaṃ punaḥ priyaṃ priyārhe suvacaṃ vaco'mṛtam.tathā hyavocastvamataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu.. 36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तमः सर्गः ॥२-७॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe saptamaḥ sargaḥ ..2-7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In