This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 70

Bharatha's Journey

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptatitamaḥ sargaḥ ||2-70||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   0

भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः । प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥
bharate bruvati svapnam dūtāḥ te klānta vāhanāḥ | praviśya asahya parikham ramyam rāja gṛham puram ||2-70-1||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   1

समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः । राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥
samāgamya tu rājñā ca rāja putreṇa ca arcitāḥ | rājñaḥ pādau gṛhītvā tu tam ūcur bharatam vacaḥ ||2-70-2||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   2

पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥
purohitaḥ tvā kuśalam prāha sarve ca mantriṇaḥ | tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā ||2-70-3||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   3

इमानि च महार्हाणि वस्त्राण्Yआभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥
imāni ca mahārhāṇi vastrāṇYābharaṇāni ca | pratigṛhya viśālākṣa mātulasya ca dāpaya ||2-70-4||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   4

अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते । दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥
atra vimśati koṭyaḥ tu nṛpater mātulasya te | daśa koṭyaḥ tu sampūrṇāḥ tathaiva ca nṛpa ātmaja ||2-70-5||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   5

प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने । दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥
pratigṛhya ca tat sarvam svanuraktaḥ suhṛj jane | dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān ||2-70-6||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   6

कच्चित् सुकुशली राजा पिता दशरथो मम । कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥
kaccit sukuśalī rājā pitā daśaratho mama | kaccic ca arāgatā rāme lakṣmaṇe vā mahātmani ||2-70-7||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   7

आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी । अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥
āryā ca dharma niratā dharmajñā dharma darśinī | arogā ca api kausalyā mātā rāmasya dhīmataḥ ||2-70-8||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   8

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā | śatrughnasya ca vīrasya sārogā ca api madhyamā ||2-70-9||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   9

आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी । अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥
ātma kāmā sadā caṇḍī krodhanā prājña māninī | arogā ca api kaikeyī mātā me kim uvāca ha ||2-70-10||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   10

एवम् उक्ताः तु ते दूता भरतेन महात्मना । ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥
evam uktāḥ tu te dūtā bharatena mahātmanā | ūcuḥ sampraśritam vākyam idam tam bharatam tadā ||2-70-11||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   11

कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि । श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥
kuśalāḥ te nara vyāghra yeṣām kuśalam iccasi | śrīśca tvām vṛṇute padmā yujyatām cāpi te rakaḥ ||2-70-12||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   12

भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत । आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥
bharataḥ ca api tān dūtān evam uktaḥ abhyabhāṣata | āpṛcce aham mahā rājam dūtāḥ samtvarayanti mām ||2-70-13||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   13

एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः । दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥
evam uktvā tu tān dūtān bharataḥ pārthiva ātmajaḥ | dūtaiḥ samcoditaḥ vākyam mātāmaham uvāca ha ||2-70-14||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   14

राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः । पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥
rājan pitur gamiṣyāmi sakāśam dūta coditaḥ | punar api aham eṣyāmi yadā me tvam smariṣyasi ||2-70-15||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   15

भरतेन एवम् उक्तः तु नृपो मातामहः तदा । तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥
bharatena evam uktaḥ tu nṛpo mātāmahaḥ tadā | tam uvāca śubham vākyam śirasy āghrāya rāghavam ||2-70-16||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   16

गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया । मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥
gacca tāta anujāne tvām kaikeyī suprajāḥ tvayā | mātaram kuśalam brūyāḥ pitaram ca param tapa ||2-70-17||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   17

पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः । तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥
purohitam ca kuśalam ye ca anye dvija sattamāḥ | tau ca tāta mahā iṣvāsau bhrātaru rāma lakṣmaṇau ||2-70-18||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   18

तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च । अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥
tasmai hasti uttamāmaḥ citrān kambalān ajināni ca | abhisatkṛtya kaikeyo bharatāya dhanam dadau ||2-70-19||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   19

रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च । सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥
rukma niṣka sahasre dve ṣoḍaśa aśva śatāni ca | satkṛtya kaikeyī putram kekayo dhanam ādiśat ||2-70-20||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   20

तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् । ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥
tathā amātyān abhipretān viśvāsyāmaḥ ca guṇa anvitān | dadāv aśva patiḥ śīghram bharatāya anuyāyinaḥ ||2-70-21||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   21

ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् । खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥
airāvatān aindra śirān nāgān vai priya darśanān | kharān śīghrān susamyuktān mātulo asmai dhanam dadau ||2-70-22||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   22

अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् । दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥
antaḥ pure atisamvṛddhān vyāghra vīrya bala anvitān | damṣṭra āyudhān mahā kāyān śunaḥ ca upāyanam dadau ||2-70-23||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   23

स मातामहम् आपृच्च्य मातुलम् च युधा जितम् । रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥
sa mātāmaham āpṛccya mātulam ca yudhā jitam | ratham āruhya bharataḥ śatrughna sahitaḥ yayau ||2-70-24||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   24

बभूव ह्यस्य हृदते चिन्ता सुमहती तदा । त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥
babhūva hyasya hṛdate cintā sumahatī tadā | tvarayā cāpi dūtānām svapnasyāpi ca darśanāt ||2-70-25||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   25

स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् । प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥
sa svaveśmābhyatikramya naranāgaśvasamvṛtam | prapede sumahacchrīmān rājamārgamanuttamam ||2-70-26||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   26

अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः । ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥
abhyatītya tato'paśyadantaḥ puramudāradhīḥ | tatastadbharataḥ śrīmānāviveśānivāritaḥ ||2-70-27||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   27

स माता महमापृच्च्य मातुलम् च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥
sa mātā mahamāpṛccya mātulam ca yudhājitam | rathamāruhya bharataḥ śatrughnasahito yayau ||2-70-28||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   28

रथान् मण्डल चक्रामः च योजयित्वा परः शतम् । उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥
rathān maṇḍala cakrāmaḥ ca yojayitvā paraḥ śatam | uṣṭra go aśva kharaiḥ bhṛtyā bharatam yāntam anvayuḥ ||2-70-29||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   29

बलेन गुप्तः भरतः महात्मा । सह आर्यकस्य आत्म समैः अमात्यैः । आदाय शत्रुघ्नम् अपेत शत्रुर् । गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥
balena guptaḥ bharataḥ mahātmā | saha āryakasya ātma samaiḥ amātyaiḥ | ādāya śatrughnam apeta śatrur | gṛhāt yayau siddhaiva indra lokāt ||2-70-30||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   30

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe saptatitamaḥ sargaḥ ||2-70||

Kanda : Ayodhya Kanda

Sarga :   70

Shloka :   31

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In