This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptatitamaḥ sargaḥ ..2-70..
भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः । प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम् ॥२-७०-१॥
bharate bruvati svapnam dūtāḥ te klānta vāhanāḥ . praviśya asahya parikham ramyam rāja gṛham puram ..2-70-1..
समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः । राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः ॥२-७०-२॥
samāgamya tu rājñā ca rāja putreṇa ca arcitāḥ . rājñaḥ pādau gṛhītvā tu tam ūcur bharatam vacaḥ ..2-70-2..
पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः । त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया ॥२-७०-३॥
purohitaḥ tvā kuśalam prāha sarve ca mantriṇaḥ . tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā ..2-70-3..
इमानि च महार्हाणि वस्त्राण्Yआभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ॥२-७०-४॥
imāni ca mahārhāṇi vastrāṇYābharaṇāni ca . pratigṛhya viśālākṣa mātulasya ca dāpaya ..2-70-4..
अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते । दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज ॥२-७०-५॥
atra vimśati koṭyaḥ tu nṛpater mātulasya te . daśa koṭyaḥ tu sampūrṇāḥ tathaiva ca nṛpa ātmaja ..2-70-5..
प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने । दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥२-७०-६॥
pratigṛhya ca tat sarvam svanuraktaḥ suhṛj jane . dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān ..2-70-6..
कच्चित् सुकुशली राजा पिता दशरथो मम । कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि ॥२-७०-७॥
kaccit sukuśalī rājā pitā daśaratho mama . kaccic ca arāgatā rāme lakṣmaṇe vā mahātmani ..2-70-7..
आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी । अरोगा च अपि कौसल्या माता रामस्य धीमतः ॥२-७०-८॥
āryā ca dharma niratā dharmajñā dharma darśinī . arogā ca api kausalyā mātā rāmasya dhīmataḥ ..2-70-8..
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा ॥२-७०-९॥
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā . śatrughnasya ca vīrasya sārogā ca api madhyamā ..2-70-9..
आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी । अरोगा च अपि कैकेयी माता मे किम् उवाच ह ॥२-७०-१०॥
ātma kāmā sadā caṇḍī krodhanā prājña māninī . arogā ca api kaikeyī mātā me kim uvāca ha ..2-70-10..
एवम् उक्ताः तु ते दूता भरतेन महात्मना । ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा ॥२-७०-११॥
evam uktāḥ tu te dūtā bharatena mahātmanā . ūcuḥ sampraśritam vākyam idam tam bharatam tadā ..2-70-11..
कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि । श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः ॥२-७०-१२॥
kuśalāḥ te nara vyāghra yeṣām kuśalam iccasi . śrīśca tvām vṛṇute padmā yujyatām cāpi te rakaḥ ..2-70-12..
भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत । आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम् ॥२-७०-१३॥
bharataḥ ca api tān dūtān evam uktaḥ abhyabhāṣata . āpṛcce aham mahā rājam dūtāḥ samtvarayanti mām ..2-70-13..
एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः । दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह ॥२-७०-१४॥
evam uktvā tu tān dūtān bharataḥ pārthiva ātmajaḥ . dūtaiḥ samcoditaḥ vākyam mātāmaham uvāca ha ..2-70-14..
राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः । पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि ॥२-७०-१५॥
rājan pitur gamiṣyāmi sakāśam dūta coditaḥ . punar api aham eṣyāmi yadā me tvam smariṣyasi ..2-70-15..
भरतेन एवम् उक्तः तु नृपो मातामहः तदा । तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम् ॥२-७०-१६॥
bharatena evam uktaḥ tu nṛpo mātāmahaḥ tadā . tam uvāca śubham vākyam śirasy āghrāya rāghavam ..2-70-16..
गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया । मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप ॥२-७०-१७॥
gacca tāta anujāne tvām kaikeyī suprajāḥ tvayā . mātaram kuśalam brūyāḥ pitaram ca param tapa ..2-70-17..
पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः । तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ ॥२-७०-१८॥
purohitam ca kuśalam ye ca anye dvija sattamāḥ . tau ca tāta mahā iṣvāsau bhrātaru rāma lakṣmaṇau ..2-70-18..
तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च । अभिसत्कृत्य कैकेयो भरताय धनम् ददौ ॥२-७०-१९॥
tasmai hasti uttamāmaḥ citrān kambalān ajināni ca . abhisatkṛtya kaikeyo bharatāya dhanam dadau ..2-70-19..
रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च । सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत् ॥२-७०-२०॥
rukma niṣka sahasre dve ṣoḍaśa aśva śatāni ca . satkṛtya kaikeyī putram kekayo dhanam ādiśat ..2-70-20..
तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् । ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः ॥२-७०-२१॥
tathā amātyān abhipretān viśvāsyāmaḥ ca guṇa anvitān . dadāv aśva patiḥ śīghram bharatāya anuyāyinaḥ ..2-70-21..
ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् । खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ ॥२-७०-२२॥
airāvatān aindra śirān nāgān vai priya darśanān . kharān śīghrān susamyuktān mātulo asmai dhanam dadau ..2-70-22..
अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् । दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ ॥२-७०-२३॥
antaḥ pure atisamvṛddhān vyāghra vīrya bala anvitān . damṣṭra āyudhān mahā kāyān śunaḥ ca upāyanam dadau ..2-70-23..
स मातामहम् आपृच्च्य मातुलम् च युधा जितम् । रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ ॥२-७०-२४॥
sa mātāmaham āpṛccya mātulam ca yudhā jitam . ratham āruhya bharataḥ śatrughna sahitaḥ yayau ..2-70-24..
बभूव ह्यस्य हृदते चिन्ता सुमहती तदा । त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात् ॥२-७०-२५॥
babhūva hyasya hṛdate cintā sumahatī tadā . tvarayā cāpi dūtānām svapnasyāpi ca darśanāt ..2-70-25..
स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् । प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम् ॥२-७०-२६॥
sa svaveśmābhyatikramya naranāgaśvasamvṛtam . prapede sumahacchrīmān rājamārgamanuttamam ..2-70-26..
अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः । ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥२-७०-२७॥
abhyatītya tato'paśyadantaḥ puramudāradhīḥ . tatastadbharataḥ śrīmānāviveśānivāritaḥ ..2-70-27..
स माता महमापृच्च्य मातुलम् च युधाजितम् । रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥२-७०-२८॥
sa mātā mahamāpṛccya mātulam ca yudhājitam . rathamāruhya bharataḥ śatrughnasahito yayau ..2-70-28..
रथान् मण्डल चक्रामः च योजयित्वा परः शतम् । उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः ॥२-७०-२९॥
rathān maṇḍala cakrāmaḥ ca yojayitvā paraḥ śatam . uṣṭra go aśva kharaiḥ bhṛtyā bharatam yāntam anvayuḥ ..2-70-29..
बलेन गुप्तः भरतः महात्मा । सह आर्यकस्य आत्म समैः अमात्यैः । आदाय शत्रुघ्नम् अपेत शत्रुर् । गृहात् ययौ सिद्धैव इन्द्र लोकात् ॥२-७०-३०॥
balena guptaḥ bharataḥ mahātmā . saha āryakasya ātma samaiḥ amātyaiḥ . ādāya śatrughnam apeta śatrur . gṛhāt yayau siddhaiva indra lokāt ..2-70-30..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe saptatitamaḥ sargaḥ ..2-70..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In