This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvisaptatitamaḥ sargaḥ ..2-72..
अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये । जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥
apaśyams tu tataḥ tatra pitaram pitur ālaye . jagāma bharataḥ draṣṭum mātaram mātur ālaye ..2-72-1..
अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥
anuprāptam tu tam dṛṣṭvā kaikeyī proṣitam sutam . utpapāta tadā hṛṣṭā tyaktvā sauvarṇa mānasam ..2-72-2..
स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् । भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥
sa praviśya eva dharma ātmā sva gṛham śrī vivarjitam . bharataḥ prekṣya jagrāha jananyāḥ caraṇau śubhau ..2-72-3..
सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥
sā tam mūrdhni samupāghrāya pariṣvajya yaśasvinam . aṅke bharatam āropya praṣṭum samupacakrame ..2-72-4..
अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः । अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥
adya te katicit rātryaḥ cyutasya āryaka veśmanaḥ . api na adhva śramaḥ śīghram rathena āpatataḥ tava ..2-72-5..
आर्यकः ते सुकुशलो युधा जिन् मातुलः तव । प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥
āryakaḥ te sukuśalo yudhā jin mātulaḥ tava . pravāsāc ca sukham putra sarvam me vaktum arhasi ..2-72-6..
एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः । आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥
evam pṛṣṭhaḥ tu kaikeyyā priyam pārthiva nandanaḥ . ācaṣṭa bharataḥ sarvam mātre rājīva locanaḥ ..2-72-7..
अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः । अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥
adya me saptamī rātriḥ cyutasya āryaka veśmanaḥ . ambāyāḥ kuśalī tātaḥ yudhājin mātulaḥ ca me ..2-72-8..
यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः । परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥
yan me dhanam ca ratnam ca dadau rājā param tapaḥ . pariśrāntam pathi abhavat tataḥ aham pūrvam āgataḥ ..2-72-9..
राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः । यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥
rāja vālya haraiḥ dūtaiaḥ tvaryamāṇo aham āgataḥ . yad aham praṣṭum iccāmi tat ambā vaktum arhasi ..2-72-10..
शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः । न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥
śūnyo ayam śayanīyaḥ te paryanko hema bhūṣitaḥ . na ca ayam ikṣvāku janaḥ prahṛṣṭaḥ pratibhāti me ..2-72-11..
राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने । तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥
rājā bhavati bhūyiṣṭhgam iha ambāyā niveśane . tam aham na adya paśyāmi draṣṭum iccann iha āgataḥ ..2-72-12..
पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः । आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥
pitur grahīṣye caraṇau tam mama ākhyāhi pṛccataḥ . āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane ..2-72-13..
तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् । अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥
tam pratyuvāca kaikeyī priyavad ghoram apriyam . ajānantam prajānantī rājya lobhena mohitā ..2-72-14..
या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥
yā gatiḥ sarva bhūtānām tām gatim te pitā gataḥ . rājā mahātmā tejasvī yāyajūkaḥ satām gatiḥ ..2-72-15..
तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः । पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥
tat śrutvā bharataḥ vākyam dharma abhijanavān śuciḥ . papāta sahasā bhūmau pitṛ śoka bala arditaḥ ..2-72-16..
हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् । निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥
hā hāto'smīti kṛpaṇām dīnām vācamudīrayan . nipapāta mahābāhurbāhu vikṣipya vīryavān ..2-72-17..
ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः । विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥
tataḥ śokena samvītaḥ pitur maraṇa duhkhitaḥ . vilalāpa mahā tejā bhrānta ākulita cetanaḥ ..2-72-18..
एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा । शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥
etat suruciram bhāti pitur me śayanam purā . śaśinevāmalam rātrau gaganam toyadātyaye ..2-72-19..
तत् इदम् न विभाति अद्य विहीनम् तेन धीमता । व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥
tat idam na vibhāti adya vihīnam tena dhīmatā . vyomeva śśinā hīnamapbhuṣka iva sāgaraḥ ..2-72-20..
बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः । आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥
bāṣpamutsṛjya kaṇṭhe svātmanā paripīḍitaḥ . āccādya vadanam śrīmadvastreṇa jayatām varaḥ ..2-72-21..
तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि । निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
tam ārtam deva samkāśam samīkṣya patitam bhuvi . nikṛttamiva sālasya skandham paraśunā vane ..2-72-22..
मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः । उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥
mattamātaṅgasamkāśam candrārkasadṛśam bhuvaḥ . utthāpayitvā śoka ārtam vacanam ca idam abravīt ..2-72-23..
उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः । त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥
uttiṣṭha uttiṣṭha kim śeṣe rāja putra mahā yaśaḥ . tvad vidhā na hi śocanti santaḥ sadasi sammatāḥ ..2-72-24..
दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥
dānayajñādhikārā hi śīlaśrutivaconugā . buddhiste buddhisampanna prabhevārkasya mandire ..2-72-25..
स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च । जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥
sa rudatyā ciram kālam bhūmau viparivṛtya ca . jananīm pratyuvāca idam śokaiḥ bahubhir āvṛtaḥ ..2-72-26..
अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति । इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥
abhiṣekṣyati rāmam tu rājā yajñam nu yakṣyati . iti aham kṛta samkalpo hṛṣṭaḥ yātrām ayāsiṣam ..2-72-27..
तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम । पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥
tat idam hi anyathā bhūtam vyavadīrṇam mano mama . pitaram yo na paśyāmi nityam priya hite ratam ..2-72-28..
अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते । धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥
amba kena atyagāt rājā vyādhinā mayy anāgate . dhanyā rāma ādayaḥ sarve yaiḥ pitā samskṛtaḥ svayam ..2-72-29..
न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् । उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥
na nūnam mām mahā rājaḥ prāptam jānāti kīrtimān . upajighredd hi mām mūrdhni tātaḥ samnamya satvaram ..2-72-30..
क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥
kva sa pāṇiḥ sukha sparśaḥ tātasya akliṣṭa karmaṇaḥ . yena mām rajasā dhvastam abhīkṣṇam parimārjati ..2-72-31..
यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥
yo me bhrātā pitā bandhur yasya dāso asmi dhīmataḥ . tasya mām śīghram ākhyāhi rāmasya akliṣṭa karmaṇaḥ ..2-72-32..
पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥
pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ . tasya pādau grahīṣyāmi sa hi idānīm gatir mama ..2-72-33..
धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥
dharmaviddharmanityaśca satyasandho dṛḍhavrataḥ . ārye kim abravīd rājā pitā me satya vikramaḥ ..2-72-34..
पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥
paścimam sādhu samdeśam iccāmi śrotum ātmanaḥ . iti pṛṣṭā yathā tattvam kaikeyī vākyam abravīt ..2-72-35..
राम इति राजा विलपन् हा सीते लक्ष्मण इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥
rāma iti rājā vilapan hā sīte lakṣmaṇa iti ca . sa mahātmā param lokam gataḥ gatimatām varaḥ ..2-72-36..
इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥
imām tu paścimām vācam vyājahāra pitā tava . kāla dharma parikṣiptaḥ pāśaiḥ iva mahā gajaḥ ..2-72-37..
सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह । लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥
siddha arthāḥ tu narā rāmam āgatam sītayā saha . lakṣmaṇam ca mahā bāhum drakṣyanti punar āgatam ..2-72-38..
तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् । विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥
tat śrutvā viṣasāda eva dvitīyā priya śamsanāt . viṣaṇṇa vadano bhūtvā bhūyaḥ papracca mātaram ..2-72-39..
क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥
kva ca idānīm sa dharma ātmā kausalya ānanda vardhanaḥ . lakṣmaṇena saha bhrātrā sītayā ca samam gataḥ ..2-72-40..
तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे । माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥
tathā pṛṣṭā yathā tattvam ākhyātum upacakrame . mātā asya yugapad vākyam vipriyam priya śankayā ..2-72-41..
स हि राज सुतः पुत्र चीर वासा महा वनम् । दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥
sa hi rāja sutaḥ putra cīra vāsā mahā vanam . daṇḍakān saha vaidehyā lakṣmaṇa anucaraḥ gataḥ ..2-72-42..
तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया । स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥
tat śrutvā bharataḥ trastaḥ bhrātuḥ cāritra śankayā . svasya vamśasya māhātmyāt praṣṭum samupacakrame ..2-72-43..
कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् । कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥
kaccin na brāhmaṇa vadham hṛtam rāmeṇa kasyacit . kaccin na āḍhyo daridraḥ vā tena apāpo vihimsitaḥ ..2-72-44..
कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते । कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥
kaccin na para dārān vā rāja putraḥ abhimanyate . kasmāt sa daṇḍaka araṇye bhrūṇahā iva vivāsitaḥ ..2-72-45..
अथ अस्य चपला माता तत् स्व कर्म यथा तथम् । तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥
atha asya capalā mātā tat sva karma yathā tatham . tena eva strī svabhāvena vyāhartum upacakrame ..2-72-46..
एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥
evamuktā tu kaikeyī bharatena mahātmanā . uvāca vacanam hṛṣṭā mūḍhā paṇḍitamāninī ..2-72-47..
न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् । कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
na brāhmaṇa dhanam kimcidd hṛtam rāmeṇa kasyacit . kaścin na āḍhyo daridraḥ vā tena apāpo vihimsitaḥ ..2-72-48..
न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति । मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
na rāmaḥ para dārāmaḥ ca cakṣurbhyām api paśyati . mayā tu putra śrutvā eva rāmasya eva abhiṣecanam ..2-72-49..
याचितः ते पिता राज्यम् रामस्य च विवासनम् । स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
yācitaḥ te pitā rājyam rāmasya ca vivāsanam . sa sva vṛttim samāsthāya pitā te tat tathā akarot ..2-72-50..
रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
rāmaḥ ca saha saumitriḥ preṣitaḥ saha sītayā . tam apaśyan priyam putram mahī pālo mahā yaśāḥ ..2-72-51..
पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
putra śoka paridyūnaḥ pancatvam upapedivān . tvayā tu idānīm dharmajña rājatvam avalambyatām ..2-72-52..
त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
tvat kṛte hi mayā sarvam idam evam vidham kṛtam . mā śokam mā ca samtāpam dhairyamāśraya putraka ..2-72-53..
त्वदधीना हि नगरी राज्यम् चैतदनामयम् । तत् पुत्र शीघ्रम् विधिना विधिज्ञैः । वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः । सम्काल्य राजानम् अदीन सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥
tvadadhīnā hi nagarī rājyam caitadanāmayam . tat putra śīghram vidhinā vidhijñaiḥ . vasiṣṭha mukhyaiḥ sahitaḥ dvija indraiḥ . samkālya rājānam adīna sattvam . ātmānam urvyām abhiṣecayasva ..2-72-54..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe dvisaptatitamaḥ sargaḥ ..2-72..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In