This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 72

Kaikeyi Informs Bharatha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvisaptatitamaḥ sargaḥ ||2-72||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   0

अपश्यम्स् तु ततः तत्र पितरम् पितुर् आलये । जगाम भरतः द्रष्टुम् मातरम् मातुर् आलये ॥२-७२-१॥
apaśyams tu tataḥ tatra pitaram pitur ālaye | jagāma bharataḥ draṣṭum mātaram mātur ālaye ||2-72-1||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   1

अनुप्राप्तम् तु तम् दृष्ट्वा कैकेयी प्रोषितम् सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्ण मानसम् ॥२-७२-२॥
anuprāptam tu tam dṛṣṭvā kaikeyī proṣitam sutam | utpapāta tadā hṛṣṭā tyaktvā sauvarṇa mānasam ||2-72-2||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   2

स प्रविश्य एव धर्म आत्मा स्व गृहम् श्री विवर्जितम् । भरतः प्रेक्ष्य जग्राह जनन्याः चरणौ शुभौ ॥२-७२-३॥
sa praviśya eva dharma ātmā sva gṛham śrī vivarjitam | bharataḥ prekṣya jagrāha jananyāḥ caraṇau śubhau ||2-72-3||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   3

सा तम् मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतम् आरोप्य प्रष्टुम् समुपचक्रमे ॥२-७२-४॥
sā tam mūrdhni samupāghrāya pariṣvajya yaśasvinam | aṅke bharatam āropya praṣṭum samupacakrame ||2-72-4||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   4

अद्य ते कतिचित् रात्र्यः च्युतस्य आर्यक वेश्मनः । अपि न अध्व श्रमः शीघ्रम् रथेन आपततः तव ॥२-७२-५॥
adya te katicit rātryaḥ cyutasya āryaka veśmanaḥ | api na adhva śramaḥ śīghram rathena āpatataḥ tava ||2-72-5||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   5

आर्यकः ते सुकुशलो युधा जिन् मातुलः तव । प्रवासाच् च सुखम् पुत्र सर्वम् मे वक्तुम् अर्हसि ॥२-७२-६॥
āryakaḥ te sukuśalo yudhā jin mātulaḥ tava | pravāsāc ca sukham putra sarvam me vaktum arhasi ||2-72-6||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   6

एवम् पृष्ठः तु कैकेय्या प्रियम् पार्थिव नन्दनः । आचष्ट भरतः सर्वम् मात्रे राजीव लोचनः ॥२-७२-७॥
evam pṛṣṭhaḥ tu kaikeyyā priyam pārthiva nandanaḥ | ācaṣṭa bharataḥ sarvam mātre rājīva locanaḥ ||2-72-7||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   7

अद्य मे सप्तमी रात्रिः च्युतस्य आर्यक वेश्मनः । अम्बायाः कुशली तातः युधाजिन् मातुलः च मे ॥२-७२-८॥
adya me saptamī rātriḥ cyutasya āryaka veśmanaḥ | ambāyāḥ kuśalī tātaḥ yudhājin mātulaḥ ca me ||2-72-8||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   8

यन् मे धनम् च रत्नम् च ददौ राजा परम् तपः । परिश्रान्तम् पथि अभवत् ततः अहम् पूर्वम् आगतः ॥२-७२-९॥
yan me dhanam ca ratnam ca dadau rājā param tapaḥ | pariśrāntam pathi abhavat tataḥ aham pūrvam āgataḥ ||2-72-9||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   9

राज वाल्य हरैः दूतैअः त्वर्यमाणो अहम् आगतः । यद् अहम् प्रष्टुम् इच्चामि तत् अम्बा वक्तुम् अर्हसि ॥२-७२-१०॥
rāja vālya haraiḥ dūtaiaḥ tvaryamāṇo aham āgataḥ | yad aham praṣṭum iccāmi tat ambā vaktum arhasi ||2-72-10||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   10

शून्यो अयम् शयनीयः ते पर्यन्को हेम भूषितः । न च अयम् इक्ष्वाकु जनः प्रहृष्टः प्रतिभाति मे ॥२-७२-११॥
śūnyo ayam śayanīyaḥ te paryanko hema bhūṣitaḥ | na ca ayam ikṣvāku janaḥ prahṛṣṭaḥ pratibhāti me ||2-72-11||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   11

राजा भवति भूयिष्ठ्गम् इह अम्बाया निवेशने । तम् अहम् न अद्य पश्यामि द्रष्टुम् इच्चन्न् इह आगतः ॥२-७२-१२॥
rājā bhavati bhūyiṣṭhgam iha ambāyā niveśane | tam aham na adya paśyāmi draṣṭum iccann iha āgataḥ ||2-72-12||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   12

पितुर् ग्रहीष्ये चरणौ तम् मम आख्याहि पृच्चतः । आहोस्विद् अम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥२-७२-१३॥
pitur grahīṣye caraṇau tam mama ākhyāhi pṛccataḥ | āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane ||2-72-13||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   13

तम् प्रत्युवाच कैकेयी प्रियवद् घोरम् अप्रियम् । अजानन्तम् प्रजानन्ती राज्य लोभेन मोहिता ॥२-७२-१४॥
tam pratyuvāca kaikeyī priyavad ghoram apriyam | ajānantam prajānantī rājya lobhena mohitā ||2-72-14||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   14

या गतिः सर्व भूतानाम् ताम् गतिम् ते पिता गतः । राजा महात्मा तेजस्वी यायजूकः सताम् गतिः ॥२-७२-१५॥
yā gatiḥ sarva bhūtānām tām gatim te pitā gataḥ | rājā mahātmā tejasvī yāyajūkaḥ satām gatiḥ ||2-72-15||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   15

तत् श्रुत्वा भरतः वाक्यम् धर्म अभिजनवान् शुचिः । पपात सहसा भूमौ पितृ शोक बल अर्दितः ॥२-७२-१६॥
tat śrutvā bharataḥ vākyam dharma abhijanavān śuciḥ | papāta sahasā bhūmau pitṛ śoka bala arditaḥ ||2-72-16||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   16

हा हातोऽस्मीति कृपणाम् दीनाम् वाचमुदीरयन् । निपपात महाबाहुर्बाहु विक्षिप्य वीर्यवान् ॥२-७२-१७॥
hā hāto'smīti kṛpaṇām dīnām vācamudīrayan | nipapāta mahābāhurbāhu vikṣipya vīryavān ||2-72-17||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   17

ततः शोकेन सम्वीतः पितुर् मरण दुह्खितः । विललाप महा तेजा भ्रान्त आकुलित चेतनः ॥२-७२-१८॥
tataḥ śokena samvītaḥ pitur maraṇa duhkhitaḥ | vilalāpa mahā tejā bhrānta ākulita cetanaḥ ||2-72-18||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   18

एतत् सुरुचिरम् भाति पितुर् मे शयनम् पुरा । शशिनेवामलम् रात्रौ गगनम् तोयदात्यये ॥२-७२-१९॥
etat suruciram bhāti pitur me śayanam purā | śaśinevāmalam rātrau gaganam toyadātyaye ||2-72-19||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   19

तत् इदम् न विभाति अद्य विहीनम् तेन धीमता । व्योमेव श्शिना हीनमप्भुष्क इव सागरः ॥२-७२-२०॥
tat idam na vibhāti adya vihīnam tena dhīmatā | vyomeva śśinā hīnamapbhuṣka iva sāgaraḥ ||2-72-20||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   20

बाष्पमुत्सृज्य कण्ठे स्वात्मना परिपीडितः । आच्चाद्य वदनम् श्रीमद्वस्त्रेण जयताम् वरः ॥२-७२-२१॥
bāṣpamutsṛjya kaṇṭhe svātmanā paripīḍitaḥ | āccādya vadanam śrīmadvastreṇa jayatām varaḥ ||2-72-21||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   21

तम् आर्तम् देव सम्काशम् समीक्ष्य पतितम् भुवि । निकृत्तमिव सालस्य स्कन्धम् परशुना वने ॥२-७२-२२॥
tam ārtam deva samkāśam samīkṣya patitam bhuvi | nikṛttamiva sālasya skandham paraśunā vane ||2-72-22||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   22

मत्तमातङ्गसम्काशम् चन्द्रार्कसदृशम् भुवः । उत्थापयित्वा शोक आर्तम् वचनम् च इदम् अब्रवीत् ॥२-७२-२३॥
mattamātaṅgasamkāśam candrārkasadṛśam bhuvaḥ | utthāpayitvā śoka ārtam vacanam ca idam abravīt ||2-72-23||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   23

उत्तिष्ठ उत्तिष्ठ किम् शेषे राज पुत्र महा यशः । त्वद् विधा न हि शोचन्ति सन्तः सदसि सम्मताः ॥२-७२-२४॥
uttiṣṭha uttiṣṭha kim śeṣe rāja putra mahā yaśaḥ | tvad vidhā na hi śocanti santaḥ sadasi sammatāḥ ||2-72-24||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   24

दानयज्ञाधिकारा हि शीलश्रुतिवचोनुगा । बुद्धिस्ते बुद्धिसम्पन्न प्रभेवार्कस्य मन्दिरे ॥२-७२-२५॥
dānayajñādhikārā hi śīlaśrutivaconugā | buddhiste buddhisampanna prabhevārkasya mandire ||2-72-25||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   25

स रुदत्या चिरम् कालम् भूमौ विपरिवृत्य च । जननीम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृतः ॥२-७२-२६॥
sa rudatyā ciram kālam bhūmau viparivṛtya ca | jananīm pratyuvāca idam śokaiḥ bahubhir āvṛtaḥ ||2-72-26||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   26

अभिषेक्ष्यति रामम् तु राजा यज्ञम् नु यक्ष्यति । इति अहम् कृत सम्कल्पो हृष्टः यात्राम् अयासिषम् ॥२-७२-२७॥
abhiṣekṣyati rāmam tu rājā yajñam nu yakṣyati | iti aham kṛta samkalpo hṛṣṭaḥ yātrām ayāsiṣam ||2-72-27||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   27

तत् इदम् हि अन्यथा भूतम् व्यवदीर्णम् मनो मम । पितरम् यो न पश्यामि नित्यम् प्रिय हिते रतम् ॥२-७२-२८॥
tat idam hi anyathā bhūtam vyavadīrṇam mano mama | pitaram yo na paśyāmi nityam priya hite ratam ||2-72-28||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   28

अम्ब केन अत्यगात् राजा व्याधिना मय्य् अनागते । धन्या राम आदयः सर्वे यैः पिता सम्स्कृतः स्वयम् ॥२-७२-२९॥
amba kena atyagāt rājā vyādhinā mayy anāgate | dhanyā rāma ādayaḥ sarve yaiḥ pitā samskṛtaḥ svayam ||2-72-29||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   29

न नूनम् माम् महा राजः प्राप्तम् जानाति कीर्तिमान् । उपजिघ्रेद्द् हि माम् मूर्ध्नि तातः सम्नम्य सत्वरम् ॥२-७२-३०॥
na nūnam mām mahā rājaḥ prāptam jānāti kīrtimān | upajighredd hi mām mūrdhni tātaḥ samnamya satvaram ||2-72-30||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   30

क्व स पाणिः सुख स्पर्शः तातस्य अक्लिष्ट कर्मणः । येन माम् रजसा ध्वस्तम् अभीक्ष्णम् परिमार्जति ॥२-७२-३१॥
kva sa pāṇiḥ sukha sparśaḥ tātasya akliṣṭa karmaṇaḥ | yena mām rajasā dhvastam abhīkṣṇam parimārjati ||2-72-31||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   31

यो मे भ्राता पिता बन्धुर् यस्य दासो अस्मि धीमतः । तस्य माम् शीघ्रम् आख्याहि रामस्य अक्लिष्ट कर्मणः ॥२-७२-३२॥
yo me bhrātā pitā bandhur yasya dāso asmi dhīmataḥ | tasya mām śīghram ākhyāhi rāmasya akliṣṭa karmaṇaḥ ||2-72-32||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   32

पिता हि भवति ज्येष्ठो धर्मम् आर्यस्य जानतः । तस्य पादौ ग्रहीष्यामि स हि इदानीम् गतिर् मम ॥२-७२-३३॥
pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ | tasya pādau grahīṣyāmi sa hi idānīm gatir mama ||2-72-33||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   33

धर्मविद्धर्मनित्यश्च सत्यसन्धो दृढव्रतः । आर्ये किम् अब्रवीद् राजा पिता मे सत्य विक्रमः ॥२-७२-३४॥
dharmaviddharmanityaśca satyasandho dṛḍhavrataḥ | ārye kim abravīd rājā pitā me satya vikramaḥ ||2-72-34||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   34

पश्चिमम् साधु सम्देशम् इच्चामि श्रोतुम् आत्मनः । इति पृष्टा यथा तत्त्वम् कैकेयी वाक्यम् अब्रवीत् ॥२-७२-३५॥
paścimam sādhu samdeśam iccāmi śrotum ātmanaḥ | iti pṛṣṭā yathā tattvam kaikeyī vākyam abravīt ||2-72-35||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   35

राम इति राजा विलपन् हा सीते लक्ष्मण इति च । स महात्मा परम् लोकम् गतः गतिमताम् वरः ॥२-७२-३६॥
rāma iti rājā vilapan hā sīte lakṣmaṇa iti ca | sa mahātmā param lokam gataḥ gatimatām varaḥ ||2-72-36||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   36

इमाम् तु पश्चिमाम् वाचम् व्याजहार पिता तव । काल धर्म परिक्षिप्तः पाशैः इव महा गजः ॥२-७२-३७॥
imām tu paścimām vācam vyājahāra pitā tava | kāla dharma parikṣiptaḥ pāśaiḥ iva mahā gajaḥ ||2-72-37||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   37

सिद्ध अर्थाः तु नरा रामम् आगतम् सीतया सह । लक्ष्मणम् च महा बाहुम् द्रक्ष्यन्ति पुनर् आगतम् ॥२-७२-३८॥
siddha arthāḥ tu narā rāmam āgatam sītayā saha | lakṣmaṇam ca mahā bāhum drakṣyanti punar āgatam ||2-72-38||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   38

तत् श्रुत्वा विषसाद एव द्वितीया प्रिय शम्सनात् । विषण्ण वदनो भूत्वा भूयः पप्रच्च मातरम् ॥२-७२-३९॥
tat śrutvā viṣasāda eva dvitīyā priya śamsanāt | viṣaṇṇa vadano bhūtvā bhūyaḥ papracca mātaram ||2-72-39||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   39

क्व च इदानीम् स धर्म आत्मा कौसल्य आनन्द वर्धनः । लक्ष्मणेन सह भ्रात्रा सीतया च समम् गतः ॥२-७२-४०॥
kva ca idānīm sa dharma ātmā kausalya ānanda vardhanaḥ | lakṣmaṇena saha bhrātrā sītayā ca samam gataḥ ||2-72-40||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   40

तथा पृष्टा यथा तत्त्वम् आख्यातुम् उपचक्रमे । माता अस्य युगपद् वाक्यम् विप्रियम् प्रिय शन्कया ॥२-७२-४१॥
tathā pṛṣṭā yathā tattvam ākhyātum upacakrame | mātā asya yugapad vākyam vipriyam priya śankayā ||2-72-41||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   41

स हि राज सुतः पुत्र चीर वासा महा वनम् । दण्डकान् सह वैदेह्या लक्ष्मण अनुचरः गतः ॥२-७२-४२॥
sa hi rāja sutaḥ putra cīra vāsā mahā vanam | daṇḍakān saha vaidehyā lakṣmaṇa anucaraḥ gataḥ ||2-72-42||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   42

तत् श्रुत्वा भरतः त्रस्तः भ्रातुः चारित्र शन्कया । स्वस्य वम्शस्य माहात्म्यात् प्रष्टुम् समुपचक्रमे ॥२-७२-४३॥
tat śrutvā bharataḥ trastaḥ bhrātuḥ cāritra śankayā | svasya vamśasya māhātmyāt praṣṭum samupacakrame ||2-72-43||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   43

कच्चिन् न ब्राह्मण वधम् हृतम् रामेण कस्यचित् । कच्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४४॥
kaccin na brāhmaṇa vadham hṛtam rāmeṇa kasyacit | kaccin na āḍhyo daridraḥ vā tena apāpo vihimsitaḥ ||2-72-44||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   44

कच्चिन् न पर दारान् वा राज पुत्रः अभिमन्यते । कस्मात् स दण्डक अरण्ये भ्रूणहा इव विवासितः ॥२-७२-४५॥
kaccin na para dārān vā rāja putraḥ abhimanyate | kasmāt sa daṇḍaka araṇye bhrūṇahā iva vivāsitaḥ ||2-72-45||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   45

अथ अस्य चपला माता तत् स्व कर्म यथा तथम् । तेन एव स्त्री स्वभावेन व्याहर्तुम् उपचक्रमे ॥२-७२-४६॥
atha asya capalā mātā tat sva karma yathā tatham | tena eva strī svabhāvena vyāhartum upacakrame ||2-72-46||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   46

एवमुक्ता तु कैकेयी भरतेन महात्मना । उवाच वचनम् हृष्टा मूढा पण्डितमानिनी ॥२-७२-४७॥
evamuktā tu kaikeyī bharatena mahātmanā | uvāca vacanam hṛṣṭā mūḍhā paṇḍitamāninī ||2-72-47||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   47

न ब्राह्मण धनम् किम्चिद्द् हृतम् रामेण कस्यचित् । कश्चिन् न आढ्यो दरिद्रः वा तेन अपापो विहिम्सितः ॥२-७२-४८॥
na brāhmaṇa dhanam kimcidd hṛtam rāmeṇa kasyacit | kaścin na āḍhyo daridraḥ vā tena apāpo vihimsitaḥ ||2-72-48||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   48

न रामः पर दारामः च चक्षुर्भ्याम् अपि पश्यति । मया तु पुत्र श्रुत्वा एव रामस्य एव अभिषेचनम् ॥२-७२-४९॥
na rāmaḥ para dārāmaḥ ca cakṣurbhyām api paśyati | mayā tu putra śrutvā eva rāmasya eva abhiṣecanam ||2-72-49||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   49

याचितः ते पिता राज्यम् रामस्य च विवासनम् । स स्व वृत्तिम् समास्थाय पिता ते तत् तथा अकरोत् ॥२-७२-५०॥
yācitaḥ te pitā rājyam rāmasya ca vivāsanam | sa sva vṛttim samāsthāya pitā te tat tathā akarot ||2-72-50||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   50

रामः च सह सौमित्रिः प्रेषितः सह सीतया । तम् अपश्यन् प्रियम् पुत्रम् मही पालो महा यशाः ॥२-७२-५१॥
rāmaḥ ca saha saumitriḥ preṣitaḥ saha sītayā | tam apaśyan priyam putram mahī pālo mahā yaśāḥ ||2-72-51||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   51

पुत्र शोक परिद्यूनः पन्चत्वम् उपपेदिवान् । त्वया तु इदानीम् धर्मज्ञ राजत्वम् अवलम्ब्यताम् ॥२-७२-५२॥
putra śoka paridyūnaḥ pancatvam upapedivān | tvayā tu idānīm dharmajña rājatvam avalambyatām ||2-72-52||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   52

त्वत् कृते हि मया सर्वम् इदम् एवम् विधम् कृतम् । मा शोकम् मा च सम्तापम् धैर्यमाश्रय पुत्रक ॥२-७२-५३॥
tvat kṛte hi mayā sarvam idam evam vidham kṛtam | mā śokam mā ca samtāpam dhairyamāśraya putraka ||2-72-53||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   53

त्वदधीना हि नगरी राज्यम् चैतदनामयम् । तत् पुत्र शीघ्रम् विधिना विधिज्ञैः । वसिष्ठ मुख्यैः सहितः द्विज इन्द्रैः । सम्काल्य राजानम् अदीन सत्त्वम् । आत्मानम् उर्व्याम् अभिषेचयस्व ॥२-७२-५४॥
tvadadhīnā hi nagarī rājyam caitadanāmayam | tat putra śīghram vidhinā vidhijñaiḥ | vasiṣṭha mukhyaiḥ sahitaḥ dvija indraiḥ | samkālya rājānam adīna sattvam | ātmānam urvyām abhiṣecayasva ||2-72-54||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   54

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विसप्ततितमः सर्गः ॥२-७२॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe dvisaptatitamaḥ sargaḥ ||2-72||

Kanda : Ayodhya Kanda

Sarga :   72

Shloka :   55

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In