This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 73

Bharatha's Anger

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trisaptatitamaḥ sargaḥ ||2-73||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   0

श्रुत्वा तु पितरम् वृत्तम् भ्रातरु च विवासितौ । भरतः दुह्ख सम्तप्तैदम् वचनम् अब्रवीत् ॥२-७३-१॥
śrutvā tu pitaram vṛttam bhrātaru ca vivāsitau | bharataḥ duhkha samtaptaidam vacanam abravīt ||2-73-1||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   1

किम् नुण्कार्यम् हतस्य इह मम राज्येन शोचतः । विहीनस्य अथ पित्रा च भ्रात्रा पितृ समेन च ॥२-७३-२॥
kim nuṇkāryam hatasya iha mama rājyena śocataḥ | vihīnasya atha pitrā ca bhrātrā pitṛ samena ca ||2-73-2||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   2

दुह्खे मे दुह्खम् अकरोर् व्रणे क्षारम् इव आदधाः । राजानम् प्रेत भावस्थम् कृत्वा रामम् च तापसम् ॥२-७३-३॥
duhkhe me duhkham akaror vraṇe kṣāram iva ādadhāḥ | rājānam preta bhāvastham kṛtvā rāmam ca tāpasam ||2-73-3||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   3

कुलस्य त्वम् अभावाय काल रात्रिर् इव आगता । अन्गारम् उपगूह्य स्म पिता मे न अवबुद्धवान् ॥२-७३-४॥
kulasya tvam abhāvāya kāla rātrir iva āgatā | angāram upagūhya sma pitā me na avabuddhavān ||2-73-4||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   4

मृत्युमापादितो राजा त्वया मे पापदर्शिनि । सुखम् परिहृतम् मोहात्कुलेऽस्मिन् कुलपाम्सनि ॥२-७३-५॥
mṛtyumāpādito rājā tvayā me pāpadarśini | sukham parihṛtam mohātkule'smin kulapāmsani ||2-73-5||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   5

त्वाम् प्राप्य हि पिता मे.द्य सत्यसन्धो महायशाः । तीव्रदुःखाभिसम्तप्तो वृत्तो दशरथो नृपः ॥२-७३-६॥
tvām prāpya hi pitā me.dya satyasandho mahāyaśāḥ | tīvraduḥkhābhisamtapto vṛtto daśaratho nṛpaḥ ||2-73-6||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   6

विनाशितो महाराजः पिता मे धर्मवत्सलः । कस्मात्प्रव्राजितो रामः कस्मादेव वनम् गतः ॥२-७३-७॥
vināśito mahārājaḥ pitā me dharmavatsalaḥ | kasmātpravrājito rāmaḥ kasmādeva vanam gataḥ ||2-73-7||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   7

कौसल्या च सुमित्रा च पुत्र शोक अभिपीडिते । दुष्करम् यदि जीवेताम् प्राप्य त्वाम् जननीम् मम ॥२-७३-८॥
kausalyā ca sumitrā ca putra śoka abhipīḍite | duṣkaram yadi jīvetām prāpya tvām jananīm mama ||2-73-8||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   8

ननु तु आर्यो अपि धर्म आत्मा त्वयि वृत्तिम् अनुत्तमाम् । वर्तते गुरु वृत्तिज्ञो यथा मातरि वर्तते ॥२-७३-९॥
nanu tu āryo api dharma ātmā tvayi vṛttim anuttamām | vartate guru vṛttijño yathā mātari vartate ||2-73-9||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   9

तथा ज्येष्ठा हि मे माता कौसल्या दीर्घ दर्शिनी । त्वयि धर्मम् समास्थाय भगिन्याम् इव वर्तते ॥२-७३-१०॥
tathā jyeṣṭhā hi me mātā kausalyā dīrgha darśinī | tvayi dharmam samāsthāya bhaginyām iva vartate ||2-73-10||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   10

तस्याः पुत्रम् कृत आत्मानम् चीर वल्कल वाससम् । प्रस्थाप्य वन वासाय कथम् पापे न शोचसि ॥२-७३-११॥
tasyāḥ putram kṛta ātmānam cīra valkala vāsasam | prasthāpya vana vāsāya katham pāpe na śocasi ||2-73-11||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   11

अपाप दर्शिनम् शूरम् कृत आत्मानम् यशस्विनम् । प्रव्राज्य चीर वसनम् किम् नु पश्यसि कारणम् ॥२-७३-१२॥
apāpa darśinam śūram kṛta ātmānam yaśasvinam | pravrājya cīra vasanam kim nu paśyasi kāraṇam ||2-73-12||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   12

लुब्धाया विदितः मन्ये न ते अहम् राघवम् प्रति । तथा हि अनर्थो राज्य अर्थम् त्वया नीतः महान् अयम् ॥२-७३-१३॥
lubdhāyā viditaḥ manye na te aham rāghavam prati | tathā hi anartho rājya artham tvayā nītaḥ mahān ayam ||2-73-13||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   13

अहम् हि पुरुष व्याघ्राव् अपश्यन् राम लक्ष्मणौ । केन शक्ति प्रभावेन राज्यम् रक्षितुम् उत्सहे ॥२-७३-१४॥
aham hi puruṣa vyāghrāv apaśyan rāma lakṣmaṇau | kena śakti prabhāvena rājyam rakṣitum utsahe ||2-73-14||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   14

तम् हि नित्यम् महा राजो बलवन्तम् महा बलः । उअपाश्रितः अभूद् धर्म आत्मा मेरुर् मेरु वनम् यथा ॥२-७३-१५॥
tam hi nityam mahā rājo balavantam mahā balaḥ | uapāśritaḥ abhūd dharma ātmā merur meru vanam yathā ||2-73-15||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   15

सो अहम् कथम् इमम् भारम् महा धुर्य समुद्यतम् । दम्यो धुरम् इव आसाद्य सहेयम् केन च ओजसा ॥२-७३-१६॥
so aham katham imam bhāram mahā dhurya samudyatam | damyo dhuram iva āsādya saheyam kena ca ojasā ||2-73-16||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   16

अथ वा मे भवेत् शक्तिर् योगैः बुद्धि बलेन वा । सकामाम् न करिष्यामि त्वाम् अहम् पुत्र गर्धिनीम् ॥२-७३-१७॥
atha vā me bhavet śaktir yogaiḥ buddhi balena vā | sakāmām na kariṣyāmi tvām aham putra gardhinīm ||2-73-17||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   17

न मे विकाङ्खा जायेत त्यक्तुम् त्वाम् पापनिश्चयाम् । यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा ॥२-७३-१८॥
na me vikāṅkhā jāyeta tyaktum tvām pāpaniścayām | yadi rāmasya nāvekṣā tvayi syānmātṛvatsadā ||2-73-18||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   18

उत्पन्ना तु कथम् बुद्धिस्तवेयम् पापदर्शिनि । साधुचारित्रविभ्राष्टे पूर्वेषाम् नो विगर्हिता ॥२-७३-१९॥
utpannā tu katham buddhistaveyam pāpadarśini | sādhucāritravibhrāṣṭe pūrveṣām no vigarhitā ||2-73-19||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   19

अस्मिन् कुले हि सर्वेषाम् ज्येष्ठो राज्येऽभिषिच्यते । अपरे भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः ॥२-७३-२०॥
asmin kule hi sarveṣām jyeṣṭho rājye'bhiṣicyate | apare bhrātarastasmin pravartante samāhitāḥ ||2-73-20||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   20

न हि मन्ये नृशसे त्वम् राजधर्ममवेक्षसे । गतिम् वा न विजानासि राजवृत्तस्य शाश्वतीम् ॥२-७३-२१॥
na hi manye nṛśase tvam rājadharmamavekṣase | gatim vā na vijānāsi rājavṛttasya śāśvatīm ||2-73-21||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   21

सततम् राजवृत्ते हि ज्येष्ठो राज्येऽभिषिच्यते । राज्ञामेतत्समम् तत्स्यादिक्ष्वाकूणाम् विशेषतः ॥२-७३-२२॥
satatam rājavṛtte hi jyeṣṭho rājye'bhiṣicyate | rājñāmetatsamam tatsyādikṣvākūṇām viśeṣataḥ ||2-73-22||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   22

तेषाम् धर्मैकरक्षाणाम् कुलचारित्रयोगिनाम् । अत्र चारित्रशौण्डीर्यम् त्वाम् प्राप्य विनिवर्ततम् ॥२-७३-२३॥
teṣām dharmaikarakṣāṇām kulacāritrayoginām | atra cāritraśauṇḍīryam tvām prāpya vinivartatam ||2-73-23||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   23

तवापि सुमहाभागा जनेन्द्राः कुलपूर्वगाः । बुद्धेर्मोहः कथमयम् सम्भूतस्त्वयि गर्हितः ॥२-७३-२४॥
tavāpi sumahābhāgā janendrāḥ kulapūrvagāḥ | buddhermohaḥ kathamayam sambhūtastvayi garhitaḥ ||2-73-24||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   24

न तु कामम् करिष्यामि तवाऽह्म् पापनिश्चये । त्वया व्यसनमारब्धम् जीवितान्तकरम् मम ॥२-७३-२५॥
na tu kāmam kariṣyāmi tavā'hm pāpaniścaye | tvayā vyasanamārabdham jīvitāntakaram mama ||2-73-25||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   25

एष त्विदानीमेवाहमप्रियार्थम् तवनघम् । निवर्तयिष्यामि वनात् भ्रातरम् स्वजन प्रियम् ॥२-७३-२६॥
eṣa tvidānīmevāhamapriyārtham tavanagham | nivartayiṣyāmi vanāt bhrātaram svajana priyam ||2-73-26||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   26

निवर्तयित्वा रामम् च तस्याहम् दीप्ततेजनः । दासभूतो भविष्यामि सुस्थिरेणान्तरात्मना ॥२-७३-२७॥
nivartayitvā rāmam ca tasyāham dīptatejanaḥ | dāsabhūto bhaviṣyāmi susthireṇāntarātmanā ||2-73-27||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   27

इति एवम् उक्त्वा भरतः महात्मा । प्रिय इतरैः वाक्य गणैअः तुदम्स् ताम् । शोक आतुरः च अपि ननाद भूयः । सिम्हो यथा पर्वत गह्वरस्थः ॥२-७३-२८॥
iti evam uktvā bharataḥ mahātmā | priya itaraiḥ vākya gaṇaiaḥ tudams tām | śoka āturaḥ ca api nanāda bhūyaḥ | simho yathā parvata gahvarasthaḥ ||2-73-28||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   28

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिसप्ततितमः सर्गः ॥२-७३॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe trisaptatitamaḥ sargaḥ ||2-73||

Kanda : Ayodhya Kanda

Sarga :   73

Shloka :   29

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In