This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 74

Bharatha Further Berates Kaikeyi

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe catuḥsaptatitamaḥ sargaḥ ||2-74||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   0

ताम् तथा गर्हयित्वा तु मातरम् भरतः तदा । रोषेण महता आविष्टः पुनर् एव अब्रवीद् वचः ॥२-७४-१॥
tām tathā garhayitvā tu mātaram bharataḥ tadā | roṣeṇa mahatā āviṣṭaḥ punar eva abravīd vacaḥ ||2-74-1||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   1

राज्यात् भ्रम्शस्व कैकेयि नृशम्से दुष्ट चारिणि । परित्यक्ता च धर्मेण मा मृतम् रुदती भव ॥२-७४-२॥
rājyāt bhramśasva kaikeyi nṛśamse duṣṭa cāriṇi | parityaktā ca dharmeṇa mā mṛtam rudatī bhava ||2-74-2||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   2

किम् नु ते अदूषयद् राजा रामः वा भृश धार्मिकः । ययोः मृत्युर् विवासः च त्वत् कृते तुल्यम् आगतौ ॥२-७४-३॥
kim nu te adūṣayad rājā rāmaḥ vā bhṛśa dhārmikaḥ | yayoḥ mṛtyur vivāsaḥ ca tvat kṛte tulyam āgatau ||2-74-3||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   3

भ्रूणहत्याम् असि प्राप्ता कुलस्य अस्य विनाशनात् । कैकेयि नरकम् गच्च मा च भर्तुः सलोकताम् ॥२-७४-४॥
bhrūṇahatyām asi prāptā kulasya asya vināśanāt | kaikeyi narakam gacca mā ca bhartuḥ salokatām ||2-74-4||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   4

यत्त्वया हीदृशम् पापम् कृतम् घोरेण कर्मणा । सर्वलोकप्रियम् हित्वा ममाप्यापादितम् भयम् ॥२-७४-५॥
yattvayā hīdṛśam pāpam kṛtam ghoreṇa karmaṇā | sarvalokapriyam hitvā mamāpyāpāditam bhayam ||2-74-5||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   5

त्वत् कृते मे पिता वृत्तः रामः च अरण्यम् आश्रितः । अयशो जीव लोके च त्वया अहम् प्रतिपादितः ॥२-७४-६॥
tvat kṛte me pitā vṛttaḥ rāmaḥ ca araṇyam āśritaḥ | ayaśo jīva loke ca tvayā aham pratipāditaḥ ||2-74-6||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   6

मातृ रूपे मम अमित्रे नृशम्से राज्य कामुके । न ते अहम् अभिभाष्यो अस्मि दुर्वृत्ते पति घातिनि ॥२-७४-७॥
mātṛ rūpe mama amitre nṛśamse rājya kāmuke | na te aham abhibhāṣyo asmi durvṛtte pati ghātini ||2-74-7||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   7

कौसल्या च सुमित्रा च याः च अन्या मम मातरः । दुह्खेन महता आविष्टाः त्वाम् प्राप्य कुल दूषिणीम् ॥२-७४-८॥
kausalyā ca sumitrā ca yāḥ ca anyā mama mātaraḥ | duhkhena mahatā āviṣṭāḥ tvām prāpya kula dūṣiṇīm ||2-74-8||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   8

न त्वम् अश्व पतेः कन्या धर्म राजस्य धीमतः । राक्षसी तत्र जाता असि कुल प्रध्वम्सिनी पितुः ॥२-७४-९॥
na tvam aśva pateḥ kanyā dharma rājasya dhīmataḥ | rākṣasī tatra jātā asi kula pradhvamsinī pituḥ ||2-74-9||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   9

यत् त्वया धार्मिको रामः नित्यम् सत्य परायणः । वनम् प्रस्थापितः दुह्खात् पिता च त्रिदिवम् गतः ॥२-७४-१०॥
yat tvayā dhārmiko rāmaḥ nityam satya parāyaṇaḥ | vanam prasthāpitaḥ duhkhāt pitā ca tridivam gataḥ ||2-74-10||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   10

यत् प्रधाना असि तत् पापम् मयि पित्रा विना कृते । भ्रातृभ्याम् च परित्यक्ते सर्व लोकस्य च अप्रिये ॥२-७४-११॥
yat pradhānā asi tat pāpam mayi pitrā vinā kṛte | bhrātṛbhyām ca parityakte sarva lokasya ca apriye ||2-74-11||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   11

कौसल्याम् धर्म सम्युक्ताम् वियुक्ताम् पाप निश्चये । कृत्वा कम् प्राप्स्यसे तु अद्य लोकम् निरय गामिनी ॥२-७४-१२॥
kausalyām dharma samyuktām viyuktām pāpa niścaye | kṛtvā kam prāpsyase tu adya lokam niraya gāminī ||2-74-12||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   12

किम् न अवबुध्यसे क्रूरे नियतम् बन्धु सम्श्रयम् । ज्येष्ठम् पितृ समम् रामम् कौसल्याय आत्म सम्भवम् ॥२-७४-१३॥
kim na avabudhyase krūre niyatam bandhu samśrayam | jyeṣṭham pitṛ samam rāmam kausalyāya ātma sambhavam ||2-74-13||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   13

अन्ग प्रत्यन्गजः पुत्रः हृदयाच् च अपि जायते । तस्मात् प्रियतरः मातुः प्रियत्वान् न तु बान्धवः ॥२-७४-१४॥
anga pratyangajaḥ putraḥ hṛdayāc ca api jāyate | tasmāt priyataraḥ mātuḥ priyatvān na tu bāndhavaḥ ||2-74-14||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   14

अन्यदा किल धर्मज्ञा सुरभिः सुर सम्मता । वहमानौ ददर्श उर्व्याम् पुत्रौ विगत चेतसौ ॥२-७४-१५॥
anyadā kila dharmajñā surabhiḥ sura sammatā | vahamānau dadarśa urvyām putrau vigata cetasau ||2-74-15||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   15

ताव् अर्ध दिवसे श्रान्तौ दृष्ट्वा पुत्रौ मही तले । रुरोद पुत्र शोकेन बाष्प पर्याकुल ईक्षणा ॥२-७४-१६॥
tāv ardha divase śrāntau dṛṣṭvā putrau mahī tale | ruroda putra śokena bāṣpa paryākula īkṣaṇā ||2-74-16||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   16

अधस्तात् व्रजतः तस्याः सुर राज्ञो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभि गन्धिनः ॥२-७४-१७॥
adhastāt vrajataḥ tasyāḥ sura rājño mahātmanaḥ | bindavaḥ patitā gātre sūkṣmāḥ surabhi gandhinaḥ ||2-74-17||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   17

इन्द्रोऽप्यश्रुनिपातम् तम् स्वगात्रे पुण्यगन्धिनम् । सुरभिम् मन्यते दृष्ट्वा भूयसीम् ताम् सुरेश्वरः ॥२-७४-१८॥
indro'pyaśrunipātam tam svagātre puṇyagandhinam | surabhim manyate dṛṣṭvā bhūyasīm tām sureśvaraḥ ||2-74-18||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   18

निरीक्समाणः शक्रस्ताम् ददर्श सुरभिम् स्थिताम् । आकाशे विष्ठिताम् दीनाम् रुदतीम् भृशदुःखिताम् ॥२-७४-१९॥
nirīksamāṇaḥ śakrastām dadarśa surabhim sthitām | ākāśe viṣṭhitām dīnām rudatīm bhṛśaduḥkhitām ||2-74-19||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   19

ताम् दृष्ट्वा शोक सम्तप्ताम् वज्र पाणिर् यशस्विनीम् । इन्द्रः प्रान्जलिर् उद्विग्नः सुर राजो अब्रवीद् वचः ॥२-७४-२०॥
tām dṛṣṭvā śoka samtaptām vajra pāṇir yaśasvinīm | indraḥ prānjalir udvignaḥ sura rājo abravīd vacaḥ ||2-74-20||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   20

भयम् कच्चिन् न च अस्मासु कुतश्चित् विद्यते महत् । कुतः निमित्तः शोकः ते ब्रूहि सर्व हित एषिणि ॥२-७४-२१॥
bhayam kaccin na ca asmāsu kutaścit vidyate mahat | kutaḥ nimittaḥ śokaḥ te brūhi sarva hita eṣiṇi ||2-74-21||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   21

एवम् उक्ता तु सुरभिः सुर राजेन धीमता । पत्युवाच ततः धीरा वाक्यम् वाक्य विशारदा ॥२-७४-२२॥
evam uktā tu surabhiḥ sura rājena dhīmatā | patyuvāca tataḥ dhīrā vākyam vākya viśāradā ||2-74-22||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   22

शान्तम् पातम् न वः किम्चित् कुतश्चित् अमर अधिप । अहम् तु मग्नौ शोचामि स्व पुत्रौ विषमे स्थितौ ॥२-७४-२३॥
śāntam pātam na vaḥ kimcit kutaścit amara adhipa | aham tu magnau śocāmi sva putrau viṣame sthitau ||2-74-23||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   23

एतौ दृष्ट्वा कृषौ दीनौ सूर्य रश्मि प्रतापिनौ । अर्ध्यमानौ बली वर्दौ कर्षकेण सुर अधिप ॥२-७४-२४॥
etau dṛṣṭvā kṛṣau dīnau sūrya raśmi pratāpinau | ardhyamānau balī vardau karṣakeṇa sura adhipa ||2-74-24||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   24

मम कायात् प्रसूतौ हि दुह्खितौ भार पीडितौ । यौ दृष्ट्वा परितप्ये अहम् न अस्ति पुत्र समः प्रियः ॥२-७४-२५॥
mama kāyāt prasūtau hi duhkhitau bhāra pīḍitau | yau dṛṣṭvā paritapye aham na asti putra samaḥ priyaḥ ||2-74-25||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   25

यस्याः पुत्र सहस्त्रैस्तु कृत्स्नम् व्याप्तमिदम् जगत् । ताम् दृष्ट्वा रुदतीम् शक्रो न सुतान्मन्यते परम् ॥२-७४-२६॥
yasyāḥ putra sahastraistu kṛtsnam vyāptamidam jagat | tām dṛṣṭvā rudatīm śakro na sutānmanyate param ||2-74-26||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   26

सदाऽप्रतिमवृत्ताया लोकधारणकाम्यया । श्रीमत्या गुणनित्यायाः स्वभावपरिचेष्टया ॥२-७४-२७॥
sadā'pratimavṛttāyā lokadhāraṇakāmyayā | śrīmatyā guṇanityāyāḥ svabhāvapariceṣṭayā ||2-74-27||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   27

यस्याः पुत्रसहस्राणि सापि शोचै कामधुक् । किम् पुनर् या विना रामम् कौसल्या वर्तयिष्यति ॥२-७४-२८॥
yasyāḥ putrasahasrāṇi sāpi śocai kāmadhuk | kim punar yā vinā rāmam kausalyā vartayiṣyati ||2-74-28||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   28

एक पुत्रा च साध्वी च विवत्सा इयम् त्वया कृता । तस्मात् त्वम् सततम् दुह्खम् प्रेत्य च इह च लप्स्यसे ॥२-७४-२९॥
eka putrā ca sādhvī ca vivatsā iyam tvayā kṛtā | tasmāt tvam satatam duhkham pretya ca iha ca lapsyase ||2-74-29||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   29

अहम् हि अपचितिम् भ्रातुः पितुः च सकलाम् इमाम् । वर्धनम् यशसः च अपि करिष्यामि न सम्शयः ॥२-७४-३०॥
aham hi apacitim bhrātuḥ pituḥ ca sakalām imām | vardhanam yaśasaḥ ca api kariṣyāmi na samśayaḥ ||2-74-30||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   30

आनाययित्वा तनयम् कौसल्याया महा द्युतिम् । स्वयम् एव प्रवेक्ष्यामि वनम् मुनि निषेवितम् ॥२-७४-३१॥
ānāyayitvā tanayam kausalyāyā mahā dyutim | svayam eva pravekṣyāmi vanam muni niṣevitam ||2-74-31||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   31

न ह्यहम् पापसम्कल्पे पापे पापम् त्वया कृतम् । शक्तो धारयितुम् पौरैरश्रुकण्ठै र्निरीक्षितः ॥२-७४-३२॥
na hyaham pāpasamkalpe pāpe pāpam tvayā kṛtam | śakto dhārayitum paurairaśrukaṇṭhai rnirīkṣitaḥ ||2-74-32||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   32

सा त्वमग्निम् प्रविश वा स्वयम् वा दण्डकान्विश । रज्जुम् बधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥२-७४-३३॥
sā tvamagnim praviśa vā svayam vā daṇḍakānviśa | rajjum badhāna vā kaṇṭhe na hi te'nyatparāyaṇam ||2-74-33||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   33

अहमप्यवनिम् प्राप्ते रामे सत्यपराक्रमे । कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥२-७४-३४॥
ahamapyavanim prāpte rāme satyaparākrame | kṛtakṛtyo bhaviṣyāmi vipravāsitakalmaṣaḥ ||2-74-34||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   34

इति नागैव अरण्ये तोमर अन्कुश चोदितः । पपात भुवि सम्क्रुद्धो निह्श्वसन्न् इव पन्नगः ॥२-७४-३५॥
iti nāgaiva araṇye tomara ankuśa coditaḥ | papāta bhuvi samkruddho nihśvasann iva pannagaḥ ||2-74-35||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   35

सम्रक्त नेत्रः शिथिल अम्बरः तदा । विधूत सर्व आभरणः परम्तपः । बभूव भूमौ पतितः नृप आत्मजः । शची पतेः केतुर् इव उत्सव क्षये ॥२-७४-३६॥
samrakta netraḥ śithila ambaraḥ tadā | vidhūta sarva ābharaṇaḥ paramtapaḥ | babhūva bhūmau patitaḥ nṛpa ātmajaḥ | śacī pateḥ ketur iva utsava kṣaye ||2-74-36||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   36

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःसप्ततितमः सर्गः ॥२-७४॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe catuḥsaptatitamaḥ sargaḥ ||2-74||

Kanda : Ayodhya Kanda

Sarga :   74

Shloka :   37

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In