This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 75

Bharatha Meets Kausalya

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcasaptatitamaḥ sargaḥ ||2-75||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   0

दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥
dīrghakālātsamutthāya samjñām labdhvā ca vīryavān | netrābhyāmaśrupūrṇābhyām dīnāmudvīkṣya mātaram ||2-75-1||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   1

सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥
so'mātyamadhyebharato jananīmabhyakutsayat | rājyam na kāmaye jātu mantraye nāpi mātaram ||2-75-2||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   2

अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः । विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥
abhiṣekam na jānāmi yo.bhūdrajJnā samīkṣitaḥ | viprakṛṣṭe hyaham deśe śatrughna sahito'vasam ||2-75-3||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   3

वनवासम् न जानामि रामस्यहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥
vanavāsam na jānāmi rāmasyaham mahātmanaḥ | vivāsanam vā saumitreḥ sītāyāśca yathābhavat ||2-75-4||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   4

तथैव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥
tathaiva krośataḥ tasya bharatasya mahātmanaḥ | kausalyā śabdam ājñāya sumitrām idam abravīt ||2-75-5||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   5

आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥
āgataḥ krūra kāryāyāḥ kaikeyyā bharataḥ sutaḥ | tam aham draṣṭum iccāmi bharatam dīrgha darśinam ||2-75-6||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   6

एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥
evam uktvā sumitrām sā vivarṇā malina ambarā | pratasthe bharataḥ yatra vepamānā vicetanā ||2-75-7||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   7

स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥
sa tu rāma anujaḥ ca api śatrughna sahitaḥ tadā | pratasthe bharataḥ yatra kausalyāyā niveśanam ||2-75-8||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   8

ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥
tataḥ śatrughna bharatau kausalyām prekṣya duhkhitau | paryaṣvajetām duhkha ārtām patitām naṣṭa cetanām ||2-75-9||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   9

रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् । भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥
rudantau rudatīm duḥkhātsametyāryām manassvinīm | bharatam pratyuvāca idam kausalyā bhṛśa duhkhitā ||2-75-10||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   10

इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् । सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥
idam te rājya kāmasya rājyam prāptam akaṇṭakam | samprāptam bata kaikeyyā śīghram krūreṇa karmaṇā ||2-75-11||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   11

प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् । कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥
prasthāpya cīra vasanam putram me vana vāsinam | kaikeyī kam guṇam tatra paśyati krūra darśinī ||2-75-12||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   12

क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति । हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥
kṣipram mām api kaikeyī prasthāpayitum arhati | hiraṇya nābho yatra āste sutaḥ me sumahā yaśāḥ ||2-75-13||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   13

अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् । अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥
athavā svayam eva aham sumitra anucarā sukham | agni hotram puraḥ kṛtya prasthāsye yatra rāghavaḥ ||2-75-14||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   14

कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि । यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥
kāmam vā svayam eva adya tatra mām netum arhasi | yatra asau puruṣa vyāghraḥ tapyate me tapaḥ sutaḥ ||2-75-15||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   15

इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् । हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥
idam hi tava vistīrṇam dhana dhānya samācitam | hasti aśva ratha sampūrṇam rājyam niryātitam tayā ||2-75-16||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   16

इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः । विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥
ityādibahubhirvākyaiḥ krūraiḥ sambharstito'naghaḥ | vivyathe bharatastīvram vraṇe tudyeva sūcinā ||2-75-17||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   17

पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥
papāta caraṇau tasyāstadā sambhrāntacetanaḥ | vilapya bahudhā'samjño labdhasamjñstataḥ sthitaḥ ||2-75-18||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   18

एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा । कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥
evam vilapamānām tām bharataḥ prānjalis tadā | kausalyām pratyuvāca idam śokaiḥ bahubhir āvṛtām ||2-75-19||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   19

आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् । विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥
ārye kasmāt ajānantam garhase mām akilbiṣam | vipulām ca mama prītim sthirām jānāsi rāghave ||2-75-20||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   20

कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन । सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥
kṛtā śāstra anugā buddhir mā bhūt tasya kadācana | satya samdhaḥ satām śreṣṭho yasya āryo anumate gataḥ ||2-75-21||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   21

प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु । हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥
praiṣyam pāpīyasām yātu sūryam ca prati mehatu | hantu pādena gām suptām yasya āryo anumate gataḥ ||2-75-22||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   22

कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् । अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥
kārayitvā mahat karma bhartā bhṛtyam anarthakam | adharmaḥ yo asya so asyāḥ tu yasya āryo anumate gataḥ ||2-75-23||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   23

परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥
paripālayamānasya rājño bhūtāni putravat | tataḥ tu druhyatām pāpam yasya āryo anumate gataḥ ||2-75-24||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   24

बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः । अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥
bali ṣaḍ bhāgam uddhṛtya nṛpasya arakṣataḥ prajāḥ | adharmaḥ yo asya so asya astu yasya āryo anumate gataḥ ||2-75-25||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   25

सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् । ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥
samśrutya ca tapasvibhyaḥ satre vai yajña dakṣiṇām | tām vipralapatām pāpam yasya āryo anumate gataḥ ||2-75-26||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   26

हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले । मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥
hasti aśva ratha sambādhe yuddhe śastra samākule | mā sma kārṣīt satām dharmam yasya āryo anumate gataḥ ||2-75-27||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   27

उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता । स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥
upadiṣṭam susūkṣma artham śāstram yatnena dhīmatā | sa nāśayatu duṣṭa ātmā yasya āryo anumate gataḥ ||2-75-28||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   28

मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् । द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥
mā ca tam pyūḍhabāhvamsam candrārkasamtejanam | drākṣīdrājyasthamāsīnam yasyāryo'numate gataḥ ||2-75-29||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   29

पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः । गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥
pāyasam kṛsaram cāgam vṛthā so aśnātu nirghṛṇaḥ | gurūmaḥ ca api avajānātu yasya āryo anumate gataḥ ||2-75-30||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   30

गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥
gāśca spṛśatu pādena gurūn parivadetsvayam | mitre druhyeta so'tyantam yasyāryo'numate gataḥ ||2-75-31||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   31

विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥
viśvāsātkathitam kimcitparivādam mithaḥ kvacit | vivṛṇotu sa duṣṭātmā yasyāryoo'numate gataḥ ||2-75-32||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   32

अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥
akartā hyakṛtajñaśca tyaktātmā nirapatrapaḥ | loke bhavatu vidveṣyo yasyāryo'numate gataḥ ||2-75-33||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   33

पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः । स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥
putraiḥ dāraiḥ ca bhṛtyaiḥ ca sva gṛhe parivāritaḥ | sa eko mṛṣṭam aśnātu yasya āryo anumate gataḥ ||2-75-34||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   34

अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥
aprāpya sadṛśān dārānanapatyaḥ pramīyatām | anavāpya kriyām dharmyām yaśyāryo'numate gataḥ ||2-75-35||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   35

मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः । आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥
mātmanaḥ samtatim drākṣītsveṣu dāreṣu duḥkhitaḥ | āyuḥ samagramaprāpya yasyāryo'numate gataḥ ||2-75-36||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   36

राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते । भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥
rāja strī bāla vṛddhānām vadhe yat pāpam ucyate | bhṛtya tyāge ca yat pāpam tat pāpam pratipadyatām ||2-75-37||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   37

लाक्षया मधुमाम्सेन लोहेन च विषेण च । सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥
lākṣayā madhumāmsena lohena ca viṣeṇa ca | sadaiva bibhṛyādbhṛtyān yasyāryo'sumate gataḥ ||2-75-38||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   38

सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे । पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥
samgrāme samupoḍhe sa śatrupakṣbhayamkare | palāyāmāno vadhyeta yasyāryo'nume gataḥ ||2-75-39||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   39

कपालपाणिः पृथिवीमटताम् चीरसम्वृतः । भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥
kapālapāṇiḥ pṛthivīmaṭatām cīrasamvṛtaḥ | bhiksamāṇo yathonmatto yasyāryo'numate gatah ||2-75-40||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   40

पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥
pāne prasakto bhavatu strīṣvakṣeṣu ca nityaśaḥ | kāmkrodhābhibhūtastu yasyāryo'numate gataḥ ||2-75-41||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   41

यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥
yasya dharme mano bhūyādadharmam sa niṣevatām | apātravarṣī bhavatu yasyāryo'numate gataḥ ||2-75-42||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   42

सम्चितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥
samcitānyasya vittāni vividhāni sahasraśaḥ | dasyubhirvipralupyantām yaśyāryo'numate gataḥ ||2-75-43||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   43

उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते । तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥
ubhe samdhye śayānasya yat pāpam parikalpyate | tac ca pāpam bhavet tasya yasya āryo anumate gataḥ ||2-75-44||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   44

यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे । मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥
yad agni dāyake pāpam yat pāpam guru talpage | mitra drohe ca yat pāpam tat pāpam pratipadyatām ||2-75-45||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   45

देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥
devatānām pitṛṛṇām ca mātā pitros tathaiva ca | mā sma kārṣīt sa śuśrūṣām yasya āryo anumate gataḥ ||2-75-46||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   46

सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥
satām lokāt satām kīrtyāḥ saj juṣṭāt karmaṇaḥ tathā | bhraśyatu kṣipram adya eva yasya āryo anumate gataḥ ||2-75-47||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   47

अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥
apāsya mātṛśuśrūṣāmanarthe so'vatiṣṭhatām | dīrghabāhurmahāvakṣā yasyāryo'sumate gataḥ ||2-75-48||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   48

बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥
bahuputro daridraśca jvararogasamanvitaḥ | sa bhūyātsatatakleśī yasyāryo'numate gataḥ ||2-75-49||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   49

आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् । आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥
āśāmāśam samānānām dīnānāmūrdhvacakṣuṣām | ārthinām vitathām kuryādyasyāryo'numate gataḥ ||2-75-50||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   50

मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः । राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥
māyayā ramatām nityam paruṣaḥ piśuno'śuciḥ | rājJno bhīta stvadharmātmā yasyāryo'numate gataḥ ||2-75-51||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   51

ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥
ṛtusnātām satīm bhāryāmṛtukālānurodhinīm | ativarteta duṣṭātmā yasyāryo'numate gataḥ ||2-75-52||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   52

धर्मदारान् परित्यज्य परदारान्नि षेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥
dharmadārān parityajya paradārānni ṣevatām | tyaktadharmaratirmūḍho yasyāryo'numate gataḥ ||2-75-53||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   53

विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥
vipralu ptaprajātasya duṣkṛtam brāhmaṇasya yat | tadeva pratipadyeta yasyāryo'numate gataḥ ||2-75-54||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   54

पानीयदूषके पापम् तथैव विषदायके । यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥
pānīyadūṣake pāpam tathaiva viṣadāyake | yattadekaḥ sa labhatām yasyāryo'numate gataḥ ||2-75-55||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   55

ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः । बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥
brāhmaṇāyodyatām pūjām vihantu kaluṣendriyaḥ | bālavatsām ca gām dogdu yasyaryo'numate gataḥ ||2-75-56||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   56

तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥
tṛṣṇārtam sati pānīye vipralambhena yojayet | labheta tasya yatpāpam yasyāryo'numate gataḥ ||2-75-57||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   57

भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥
bhaktyā vivadamāneṣu mārgamāśritya paśyataḥ | tasya pāpena yujyeta yasyāryo'numate gataḥ ||2-75-58||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   58

विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः । एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥
vihīnām pati putrābhyām kausalyām pārthiva ātmajaḥ | evam āśvasayann eva duhkha ārtaḥ nipapāta ha ||2-75-59||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   59

तथा तु शपथैः कष्टैः शपमानम् अचेतनम् । भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥
tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam | bharatam śoka samtaptam kausalyā vākyam abravīt ||2-75-60||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   60

मम दुह्खम् इदम् पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥
mama duhkham idam putra bhūyaḥ samupajāyate | śapathaiḥ śapamāno hi prāṇān uparuṇatsi me ||2-75-61||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   61

दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः । वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥
diṣṭyā na calitaḥ dharmāt ātmā te saha lakṣmaṇaḥ | vatsa satya pratijño me satām lokān avāpsyasi ||2-75-62||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   62

इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् । परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥
ityuktvā cāṅkamānīya bharatam bhrātṛvatsalam | pariṣvajya mahābāhum ruroda bhṛśaduḥkhitā ||2-75-63||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   63

एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः । मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥
evam vilapamānasya duhkha ārtasya mahātmanaḥ | mohāc ca śoka samrodhāt babhūva lulitam manaḥ ||2-75-64||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   64

लालप्यमानस्य विचेतनस्य । प्रनष्ट बुद्धेः पतितस्य भूमौ । मुहुर् मुहुर् निह्श्वसतः च दीर्घम् । सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥
lālapyamānasya vicetanasya | pranaṣṭa buddheḥ patitasya bhūmau | muhur muhur nihśvasataḥ ca dīrgham | sā tasya śokena jagāma rātriḥ ||2-75-65||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   65

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe pañcasaptatitamaḥ sargaḥ ||2-75||

Kanda : Ayodhya Kanda

Sarga :   75

Shloka :   66

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In