This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcasaptatitamaḥ sargaḥ ..2-75..
दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥
dīrghakālātsamutthāya samjñām labdhvā ca vīryavān . netrābhyāmaśrupūrṇābhyām dīnāmudvīkṣya mātaram ..2-75-1..
सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥
so'mātyamadhyebharato jananīmabhyakutsayat . rājyam na kāmaye jātu mantraye nāpi mātaram ..2-75-2..
अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः । विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥
abhiṣekam na jānāmi yo.bhūdrajJnā samīkṣitaḥ . viprakṛṣṭe hyaham deśe śatrughna sahito'vasam ..2-75-3..
वनवासम् न जानामि रामस्यहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥
vanavāsam na jānāmi rāmasyaham mahātmanaḥ . vivāsanam vā saumitreḥ sītāyāśca yathābhavat ..2-75-4..
तथैव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥
tathaiva krośataḥ tasya bharatasya mahātmanaḥ . kausalyā śabdam ājñāya sumitrām idam abravīt ..2-75-5..
आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥
āgataḥ krūra kāryāyāḥ kaikeyyā bharataḥ sutaḥ . tam aham draṣṭum iccāmi bharatam dīrgha darśinam ..2-75-6..
एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥
evam uktvā sumitrām sā vivarṇā malina ambarā . pratasthe bharataḥ yatra vepamānā vicetanā ..2-75-7..
स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥
sa tu rāma anujaḥ ca api śatrughna sahitaḥ tadā . pratasthe bharataḥ yatra kausalyāyā niveśanam ..2-75-8..
ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥
tataḥ śatrughna bharatau kausalyām prekṣya duhkhitau . paryaṣvajetām duhkha ārtām patitām naṣṭa cetanām ..2-75-9..
रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् । भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥
rudantau rudatīm duḥkhātsametyāryām manassvinīm . bharatam pratyuvāca idam kausalyā bhṛśa duhkhitā ..2-75-10..
इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् । सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥
idam te rājya kāmasya rājyam prāptam akaṇṭakam . samprāptam bata kaikeyyā śīghram krūreṇa karmaṇā ..2-75-11..
प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् । कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥
prasthāpya cīra vasanam putram me vana vāsinam . kaikeyī kam guṇam tatra paśyati krūra darśinī ..2-75-12..
क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति । हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥
kṣipram mām api kaikeyī prasthāpayitum arhati . hiraṇya nābho yatra āste sutaḥ me sumahā yaśāḥ ..2-75-13..
अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् । अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥
athavā svayam eva aham sumitra anucarā sukham . agni hotram puraḥ kṛtya prasthāsye yatra rāghavaḥ ..2-75-14..
कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि । यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥
kāmam vā svayam eva adya tatra mām netum arhasi . yatra asau puruṣa vyāghraḥ tapyate me tapaḥ sutaḥ ..2-75-15..
इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् । हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥
idam hi tava vistīrṇam dhana dhānya samācitam . hasti aśva ratha sampūrṇam rājyam niryātitam tayā ..2-75-16..
इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः । विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥
ityādibahubhirvākyaiḥ krūraiḥ sambharstito'naghaḥ . vivyathe bharatastīvram vraṇe tudyeva sūcinā ..2-75-17..
पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥
papāta caraṇau tasyāstadā sambhrāntacetanaḥ . vilapya bahudhā'samjño labdhasamjñstataḥ sthitaḥ ..2-75-18..
एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा । कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥
evam vilapamānām tām bharataḥ prānjalis tadā . kausalyām pratyuvāca idam śokaiḥ bahubhir āvṛtām ..2-75-19..
आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् । विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥
ārye kasmāt ajānantam garhase mām akilbiṣam . vipulām ca mama prītim sthirām jānāsi rāghave ..2-75-20..
कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन । सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥
kṛtā śāstra anugā buddhir mā bhūt tasya kadācana . satya samdhaḥ satām śreṣṭho yasya āryo anumate gataḥ ..2-75-21..
प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु । हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥
praiṣyam pāpīyasām yātu sūryam ca prati mehatu . hantu pādena gām suptām yasya āryo anumate gataḥ ..2-75-22..
कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् । अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥
kārayitvā mahat karma bhartā bhṛtyam anarthakam . adharmaḥ yo asya so asyāḥ tu yasya āryo anumate gataḥ ..2-75-23..
परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥
paripālayamānasya rājño bhūtāni putravat . tataḥ tu druhyatām pāpam yasya āryo anumate gataḥ ..2-75-24..
बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः । अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥
bali ṣaḍ bhāgam uddhṛtya nṛpasya arakṣataḥ prajāḥ . adharmaḥ yo asya so asya astu yasya āryo anumate gataḥ ..2-75-25..
सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् । ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥
samśrutya ca tapasvibhyaḥ satre vai yajña dakṣiṇām . tām vipralapatām pāpam yasya āryo anumate gataḥ ..2-75-26..
हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले । मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥
hasti aśva ratha sambādhe yuddhe śastra samākule . mā sma kārṣīt satām dharmam yasya āryo anumate gataḥ ..2-75-27..
उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता । स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥
upadiṣṭam susūkṣma artham śāstram yatnena dhīmatā . sa nāśayatu duṣṭa ātmā yasya āryo anumate gataḥ ..2-75-28..
मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् । द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥
mā ca tam pyūḍhabāhvamsam candrārkasamtejanam . drākṣīdrājyasthamāsīnam yasyāryo'numate gataḥ ..2-75-29..
पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः । गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥
pāyasam kṛsaram cāgam vṛthā so aśnātu nirghṛṇaḥ . gurūmaḥ ca api avajānātu yasya āryo anumate gataḥ ..2-75-30..
गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥
gāśca spṛśatu pādena gurūn parivadetsvayam . mitre druhyeta so'tyantam yasyāryo'numate gataḥ ..2-75-31..
विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥
viśvāsātkathitam kimcitparivādam mithaḥ kvacit . vivṛṇotu sa duṣṭātmā yasyāryoo'numate gataḥ ..2-75-32..
अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥
akartā hyakṛtajñaśca tyaktātmā nirapatrapaḥ . loke bhavatu vidveṣyo yasyāryo'numate gataḥ ..2-75-33..
पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः । स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥
putraiḥ dāraiḥ ca bhṛtyaiḥ ca sva gṛhe parivāritaḥ . sa eko mṛṣṭam aśnātu yasya āryo anumate gataḥ ..2-75-34..
अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥
aprāpya sadṛśān dārānanapatyaḥ pramīyatām . anavāpya kriyām dharmyām yaśyāryo'numate gataḥ ..2-75-35..
मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः । आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥
mātmanaḥ samtatim drākṣītsveṣu dāreṣu duḥkhitaḥ . āyuḥ samagramaprāpya yasyāryo'numate gataḥ ..2-75-36..
राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते । भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥
rāja strī bāla vṛddhānām vadhe yat pāpam ucyate . bhṛtya tyāge ca yat pāpam tat pāpam pratipadyatām ..2-75-37..
लाक्षया मधुमाम्सेन लोहेन च विषेण च । सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥
lākṣayā madhumāmsena lohena ca viṣeṇa ca . sadaiva bibhṛyādbhṛtyān yasyāryo'sumate gataḥ ..2-75-38..
सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे । पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥
samgrāme samupoḍhe sa śatrupakṣbhayamkare . palāyāmāno vadhyeta yasyāryo'nume gataḥ ..2-75-39..
कपालपाणिः पृथिवीमटताम् चीरसम्वृतः । भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥
kapālapāṇiḥ pṛthivīmaṭatām cīrasamvṛtaḥ . bhiksamāṇo yathonmatto yasyāryo'numate gatah ..2-75-40..
पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥
pāne prasakto bhavatu strīṣvakṣeṣu ca nityaśaḥ . kāmkrodhābhibhūtastu yasyāryo'numate gataḥ ..2-75-41..
यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥
yasya dharme mano bhūyādadharmam sa niṣevatām . apātravarṣī bhavatu yasyāryo'numate gataḥ ..2-75-42..
सम्चितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥
samcitānyasya vittāni vividhāni sahasraśaḥ . dasyubhirvipralupyantām yaśyāryo'numate gataḥ ..2-75-43..
उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते । तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥
ubhe samdhye śayānasya yat pāpam parikalpyate . tac ca pāpam bhavet tasya yasya āryo anumate gataḥ ..2-75-44..
यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे । मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥
yad agni dāyake pāpam yat pāpam guru talpage . mitra drohe ca yat pāpam tat pāpam pratipadyatām ..2-75-45..
देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥
devatānām pitṛṛṇām ca mātā pitros tathaiva ca . mā sma kārṣīt sa śuśrūṣām yasya āryo anumate gataḥ ..2-75-46..
सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥
satām lokāt satām kīrtyāḥ saj juṣṭāt karmaṇaḥ tathā . bhraśyatu kṣipram adya eva yasya āryo anumate gataḥ ..2-75-47..
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥
apāsya mātṛśuśrūṣāmanarthe so'vatiṣṭhatām . dīrghabāhurmahāvakṣā yasyāryo'sumate gataḥ ..2-75-48..
बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥
bahuputro daridraśca jvararogasamanvitaḥ . sa bhūyātsatatakleśī yasyāryo'numate gataḥ ..2-75-49..
आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् । आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥
āśāmāśam samānānām dīnānāmūrdhvacakṣuṣām . ārthinām vitathām kuryādyasyāryo'numate gataḥ ..2-75-50..
मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः । राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥
māyayā ramatām nityam paruṣaḥ piśuno'śuciḥ . rājJno bhīta stvadharmātmā yasyāryo'numate gataḥ ..2-75-51..
ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥
ṛtusnātām satīm bhāryāmṛtukālānurodhinīm . ativarteta duṣṭātmā yasyāryo'numate gataḥ ..2-75-52..
धर्मदारान् परित्यज्य परदारान्नि षेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥
dharmadārān parityajya paradārānni ṣevatām . tyaktadharmaratirmūḍho yasyāryo'numate gataḥ ..2-75-53..
विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥
vipralu ptaprajātasya duṣkṛtam brāhmaṇasya yat . tadeva pratipadyeta yasyāryo'numate gataḥ ..2-75-54..
पानीयदूषके पापम् तथैव विषदायके । यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥
pānīyadūṣake pāpam tathaiva viṣadāyake . yattadekaḥ sa labhatām yasyāryo'numate gataḥ ..2-75-55..
ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः । बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥
brāhmaṇāyodyatām pūjām vihantu kaluṣendriyaḥ . bālavatsām ca gām dogdu yasyaryo'numate gataḥ ..2-75-56..
तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥
tṛṣṇārtam sati pānīye vipralambhena yojayet . labheta tasya yatpāpam yasyāryo'numate gataḥ ..2-75-57..
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥
bhaktyā vivadamāneṣu mārgamāśritya paśyataḥ . tasya pāpena yujyeta yasyāryo'numate gataḥ ..2-75-58..
विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः । एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥
vihīnām pati putrābhyām kausalyām pārthiva ātmajaḥ . evam āśvasayann eva duhkha ārtaḥ nipapāta ha ..2-75-59..
तथा तु शपथैः कष्टैः शपमानम् अचेतनम् । भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥
tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam . bharatam śoka samtaptam kausalyā vākyam abravīt ..2-75-60..
मम दुह्खम् इदम् पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥
mama duhkham idam putra bhūyaḥ samupajāyate . śapathaiḥ śapamāno hi prāṇān uparuṇatsi me ..2-75-61..
दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः । वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥
diṣṭyā na calitaḥ dharmāt ātmā te saha lakṣmaṇaḥ . vatsa satya pratijño me satām lokān avāpsyasi ..2-75-62..
इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् । परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥
ityuktvā cāṅkamānīya bharatam bhrātṛvatsalam . pariṣvajya mahābāhum ruroda bhṛśaduḥkhitā ..2-75-63..
एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः । मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥
evam vilapamānasya duhkha ārtasya mahātmanaḥ . mohāc ca śoka samrodhāt babhūva lulitam manaḥ ..2-75-64..
लालप्यमानस्य विचेतनस्य । प्रनष्ट बुद्धेः पतितस्य भूमौ । मुहुर् मुहुर् निह्श्वसतः च दीर्घम् । सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥
lālapyamānasya vicetanasya . pranaṣṭa buddheḥ patitasya bhūmau . muhur muhur nihśvasataḥ ca dīrgham . sā tasya śokena jagāma rātriḥ ..2-75-65..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe pañcasaptatitamaḥ sargaḥ ..2-75..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In