This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptasaptatitamaḥ sargaḥ ..2-77..
ततः दश अहे अतिगते कृत शौचो नृप आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥
tataḥ daśa ahe atigate kṛta śauco nṛpa ātmajaḥ . dvādaśe ahani samprāpte śrāddha karmāṇi akārayat ..2-77-1..
ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥
brāhmaṇebhyo dadau ratnam dhanam annam ca puṣkalam . vāsāmsi ca mahārhāṇi ratnāni vividhāni ca ..2-77-2..
बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
bāstikam bahu śuklam ca gāḥ ca api śataśaḥ tathā . dāsī dāsam ca yānam ca veśmāni sumahānti ca ..2-77-3..
ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
brāhmaṇebhyo dadau putraḥ rājñaḥ tasya aurdhvadaihikam . tataḥ prabhāta samaye divase atha trayodaśe ..2-77-4..
विललाप महा बाहुर् भरतः शोक मूर्चितः । शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
vilalāpa mahā bāhur bharataḥ śoka mūrcitaḥ . śabda apihita kaṇṭhaḥ ca śodhana artham upāgataḥ ..2-77-5..
चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
citā mūle pitur vākyam idam āha suduhkhitaḥ . tāta yasmin niṣṛṣṭaḥ aham tvayā bhrātari rāghave ..2-77-6..
तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया । यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
tasmin vanam pravrajite śūnye tyaktaḥ asmy aham tvayā . yathā gatir anāthāyāḥ putraḥ pravrājitaḥ vanam ..2-77-7..
ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
tām ambām tāta kausalyām tyaktvā tvam kva gataḥ nṛpa . dṛṣṭvā bhasma aruṇam tac ca dagdha asthi sthāna maṇḍalam ..2-77-8..
पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
pituḥ śarīra nirvāṇam niṣṭanan viṣasāda ha . sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇī tale ..2-77-9..
उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः । अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
utthāpyamānaḥ śakrasya yantra dhvajaiva cyutaḥ . abhipetus tataḥ sarve tasya amātyāḥ śuci vratam ..2-77-10..
अन्त काले निपतितम् ययातिम् ऋषयो यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
anta kāle nipatitam yayātim ṛṣayo yathā . śatrughnaḥ ca api bharatam dṛṣṭvā śoka pariplutam ..2-77-11..
विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
visamjño nyapatat bhūmau bhūmi pālam anusmaran . unmattaiva niścetā vilalāpa suduhkhitaḥ ..2-77-12..
स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा । मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
smṛtvā pitur guṇa angāni tani tāni tadā tadā . mantharā prabhavaḥ tīvraḥ kaikeyī grāha samkulaḥ ..2-77-13..
वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
vara dānamayo akṣobhyo amajjayat śoka sāgaraḥ . sukumāram ca bālam ca satatam lālitam tvayā ..2-77-14..
क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
kva tāta bharatam hitvā vilapantam gataḥ bhavān . nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca ..2-77-15..
प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति । अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
pravārayasi naḥ sarvāms tan naḥ ko adya kariṣyati . avadāraṇa kāle tu pṛthivī na avadīryate ..2-77-16..
विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
vihīnā yā tvayā rājñā dharmajñena mahātmanā . pitari svargam āpanne rāme ca araṇyam āśrite ..2-77-17..
किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् । हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
kim me jīvita sāmarthyam pravekṣyāmi huta aśanam . hīno bhrātrā ca pitrā ca śūnyām ikṣvāku pālitām ..2-77-18..
अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
ayodhyām na pravekṣyāmi pravekṣyāmi tapo vanam . tayoḥ vilapitam śrutvā vyasanam ca anvavekṣya tat ..2-77-19..
भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
bhṛśam ārtatarā bhūyaḥ sarvaeva anugāminaḥ . tataḥ viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau ..2-77-20..
धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ । ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
dharaṇyām samvyaceṣṭetām bhagna śṛngāv iva ṛṣabhau . tataḥ prakṛtimān vaidyaḥ pitur eṣām purohitaḥ ..2-77-21..
वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥
vasiṣṭho bharatam vākyam utthāpya tam uvāca ha . trayodaśo'yam divasaḥ piturvṛttasya te vibho ..2-77-22..
सावशेषास्थिनिचये किमिह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
sāvaśeṣāsthinicaye kimiha tvam vilambase . trīṇi dvandvāni bhūteṣu pravṛttāni aviśeṣataḥ ..2-77-23..
तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
teṣu ca aparihāryeṣu na evam bhavitum arhati . sumantraḥ ca api śatrughnam utthāpya abhiprasādya ca ..2-77-24..
श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ । उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
śrāvayām āsa tattvajñaḥ sarva bhūta bhava abhavau . utthitau tau nara vyāghrau prakāśete yaśasvinau ..2-77-25..
वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव । अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
varṣa ātapa pariklinnau pṛthag indra dhvajāv iva . aśrūṇi parimṛdnantau rakta akṣau dīna bhāṣiṇau ..2-77-26..
अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।
amātyāḥ tvarayanti sma tanayau ca aparāḥ kriyāḥ .
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe saptasaptatitamaḥ sargaḥ ..2-77..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In