This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 77

Bharatha Performs Death Rituals

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptasaptatitamaḥ sargaḥ ||2-77||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   0

ततः दश अहे अतिगते कृत शौचो नृप आत्मजः । द्वादशे अहनि सम्प्राप्ते श्राद्ध कर्माणि अकारयत् ॥२-७७-१॥
tataḥ daśa ahe atigate kṛta śauco nṛpa ātmajaḥ | dvādaśe ahani samprāpte śrāddha karmāṇi akārayat ||2-77-1||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   1

ब्राह्मणेभ्यो ददौ रत्नम् धनम् अन्नम् च पुष्कलम् । वासाम्सि च महार्हाणि रत्नानि विविधानि च ॥२-७७-२॥
brāhmaṇebhyo dadau ratnam dhanam annam ca puṣkalam | vāsāmsi ca mahārhāṇi ratnāni vividhāni ca ||2-77-2||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   2

बास्तिकम् बहु शुक्लम् च गाः च अपि शतशः तथा । दासी दासम् च यानम् च वेश्मानि सुमहान्ति च ॥२-७७-३॥
bāstikam bahu śuklam ca gāḥ ca api śataśaḥ tathā | dāsī dāsam ca yānam ca veśmāni sumahānti ca ||2-77-3||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   3

ब्राह्मणेभ्यो ददौ पुत्रः राज्ञः तस्य और्ध्वदैहिकम् । ततः प्रभात समये दिवसे अथ त्रयोदशे ॥२-७७-४॥
brāhmaṇebhyo dadau putraḥ rājñaḥ tasya aurdhvadaihikam | tataḥ prabhāta samaye divase atha trayodaśe ||2-77-4||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   4

विललाप महा बाहुर् भरतः शोक मूर्चितः । शब्द अपिहित कण्ठः च शोधन अर्थम् उपागतः ॥२-७७-५॥
vilalāpa mahā bāhur bharataḥ śoka mūrcitaḥ | śabda apihita kaṇṭhaḥ ca śodhana artham upāgataḥ ||2-77-5||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   5

चिता मूले पितुर् वाक्यम् इदम् आह सुदुह्खितः । तात यस्मिन् निषृष्टः अहम् त्वया भ्रातरि राघवे ॥२-७७-६॥
citā mūle pitur vākyam idam āha suduhkhitaḥ | tāta yasmin niṣṛṣṭaḥ aham tvayā bhrātari rāghave ||2-77-6||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   6

तस्मिन् वनम् प्रव्रजिते शून्ये त्यक्तः अस्म्य् अहम् त्वया । यथा गतिर् अनाथायाः पुत्रः प्रव्राजितः वनम् ॥२-७७-७॥
tasmin vanam pravrajite śūnye tyaktaḥ asmy aham tvayā | yathā gatir anāthāyāḥ putraḥ pravrājitaḥ vanam ||2-77-7||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   7

ताम् अम्बाम् तात कौसल्याम् त्यक्त्वा त्वम् क्व गतः नृप । दृष्ट्वा भस्म अरुणम् तच् च दग्ध अस्थि स्थान मण्डलम् ॥२-७७-८॥
tām ambām tāta kausalyām tyaktvā tvam kva gataḥ nṛpa | dṛṣṭvā bhasma aruṇam tac ca dagdha asthi sthāna maṇḍalam ||2-77-8||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   8

पितुः शरीर निर्वाणम् निष्टनन् विषसाद ह । स तु दृष्ट्वा रुदन् दीनः पपात धरणी तले ॥२-७७-९॥
pituḥ śarīra nirvāṇam niṣṭanan viṣasāda ha | sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇī tale ||2-77-9||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   9

उत्थाप्यमानः शक्रस्य यन्त्र ध्वजैव च्युतः । अभिपेतुस् ततः सर्वे तस्य अमात्याः शुचि व्रतम् ॥२-७७-१०॥
utthāpyamānaḥ śakrasya yantra dhvajaiva cyutaḥ | abhipetus tataḥ sarve tasya amātyāḥ śuci vratam ||2-77-10||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   10

अन्त काले निपतितम् ययातिम् ऋषयो यथा । शत्रुघ्नः च अपि भरतम् दृष्ट्वा शोक परिप्लुतम् ॥२-७७-११॥
anta kāle nipatitam yayātim ṛṣayo yathā | śatrughnaḥ ca api bharatam dṛṣṭvā śoka pariplutam ||2-77-11||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   11

विसम्ज्ञो न्यपतत् भूमौ भूमि पालम् अनुस्मरन् । उन्मत्तैव निश्चेता विललाप सुदुह्खितः ॥२-७७-१२॥
visamjño nyapatat bhūmau bhūmi pālam anusmaran | unmattaiva niścetā vilalāpa suduhkhitaḥ ||2-77-12||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   12

स्मृत्वा पितुर् गुण अन्गानि तनि तानि तदा तदा । मन्थरा प्रभवः तीव्रः कैकेयी ग्राह सम्कुलः ॥२-७७-१३॥
smṛtvā pitur guṇa angāni tani tāni tadā tadā | mantharā prabhavaḥ tīvraḥ kaikeyī grāha samkulaḥ ||2-77-13||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   13

वर दानमयो अक्षोभ्यो अमज्जयत् शोक सागरः । सुकुमारम् च बालम् च सततम् लालितम् त्वया ॥२-७७-१४॥
vara dānamayo akṣobhyo amajjayat śoka sāgaraḥ | sukumāram ca bālam ca satatam lālitam tvayā ||2-77-14||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   14

क्व तात भरतम् हित्वा विलपन्तम् गतः भवान् । ननु भोज्येषु पानेषु वस्त्रेष्व् आभरणेषु च ॥२-७७-१५॥
kva tāta bharatam hitvā vilapantam gataḥ bhavān | nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca ||2-77-15||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   15

प्रवारयसि नः सर्वाम्स् तन् नः को अद्य करिष्यति । अवदारण काले तु पृथिवी न अवदीर्यते ॥२-७७-१६॥
pravārayasi naḥ sarvāms tan naḥ ko adya kariṣyati | avadāraṇa kāle tu pṛthivī na avadīryate ||2-77-16||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   16

विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना । पितरि स्वर्गम् आपन्ने रामे च अरण्यम् आश्रिते ॥२-७७-१७॥
vihīnā yā tvayā rājñā dharmajñena mahātmanā | pitari svargam āpanne rāme ca araṇyam āśrite ||2-77-17||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   17

किम् मे जीवित सामर्थ्यम् प्रवेक्ष्यामि हुत अशनम् । हीनो भ्रात्रा च पित्रा च शून्याम् इक्ष्वाकु पालिताम् ॥२-७७-१८॥
kim me jīvita sāmarthyam pravekṣyāmi huta aśanam | hīno bhrātrā ca pitrā ca śūnyām ikṣvāku pālitām ||2-77-18||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   18

अयोध्याम् न प्रवेक्ष्यामि प्रवेक्ष्यामि तपो वनम् । तयोः विलपितम् श्रुत्वा व्यसनम् च अन्ववेक्ष्य तत् ॥२-७७-१९॥
ayodhyām na pravekṣyāmi pravekṣyāmi tapo vanam | tayoḥ vilapitam śrutvā vyasanam ca anvavekṣya tat ||2-77-19||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   19

भृशम् आर्ततरा भूयः सर्वएव अनुगामिनः । ततः विषण्णौ श्रान्तौ च शत्रुघ्न भरताव् उभौ ॥२-७७-२०॥
bhṛśam ārtatarā bhūyaḥ sarvaeva anugāminaḥ | tataḥ viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau ||2-77-20||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   20

धरण्याम् सम्व्यचेष्टेताम् भग्न शृन्गाव् इव ऋषभौ । ततः प्रकृतिमान् वैद्यः पितुर् एषाम् पुरोहितः ॥२-७७-२१॥
dharaṇyām samvyaceṣṭetām bhagna śṛngāv iva ṛṣabhau | tataḥ prakṛtimān vaidyaḥ pitur eṣām purohitaḥ ||2-77-21||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   21

वसिष्ठो भरतम् वाक्यम् उत्थाप्य तम् उवाच ह । त्रयोदशोऽयम् दिवसः पितुर्वृत्तस्य ते विभो ॥२-७७-२२॥
vasiṣṭho bharatam vākyam utthāpya tam uvāca ha | trayodaśo'yam divasaḥ piturvṛttasya te vibho ||2-77-22||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   22

सावशेषास्थिनिचये किमिह त्वम् विलम्बसे । त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तानि अविशेषतः ॥२-७७-२३॥
sāvaśeṣāsthinicaye kimiha tvam vilambase | trīṇi dvandvāni bhūteṣu pravṛttāni aviśeṣataḥ ||2-77-23||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   23

तेषु च अपरिहार्येषु न एवम् भवितुम् अर्हति । सुमन्त्रः च अपि शत्रुघ्नम् उत्थाप्य अभिप्रसाद्य च ॥२-७७-२४॥
teṣu ca aparihāryeṣu na evam bhavitum arhati | sumantraḥ ca api śatrughnam utthāpya abhiprasādya ca ||2-77-24||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   24

श्रावयाम् आस तत्त्वज्ञः सर्व भूत भव अभवौ । उत्थितौ तौ नर व्याघ्रौ प्रकाशेते यशस्विनौ ॥२-७७-२५॥
śrāvayām āsa tattvajñaḥ sarva bhūta bhava abhavau | utthitau tau nara vyāghrau prakāśete yaśasvinau ||2-77-25||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   25

वर्ष आतप परिक्लिन्नौ पृथग् इन्द्र ध्वजाव् इव । अश्रूणि परिमृद्नन्तौ रक्त अक्षौ दीन भाषिणौ ॥२-७७-२६॥
varṣa ātapa pariklinnau pṛthag indra dhvajāv iva | aśrūṇi parimṛdnantau rakta akṣau dīna bhāṣiṇau ||2-77-26||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   26

अमात्याः त्वरयन्ति स्म तनयौ च अपराः क्रियाः ।
amātyāḥ tvarayanti sma tanayau ca aparāḥ kriyāḥ |

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   27

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥२-७७॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe saptasaptatitamaḥ sargaḥ ||2-77||

Kanda : Ayodhya Kanda

Sarga :   77

Shloka :   28

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In