This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टमः सर्गः ॥२-७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭamaḥ sargaḥ ..2-7..
मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं हि तत्।उवाचेदं ततो वाक्यं कोपदुःखसमन्विता॥ १॥
mantharā tvabhyasūyyaināmutsṛjyābharaṇaṃ hi tat.uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā.. 1..
हर्षं किमर्थमस्थाने कृतवत्यसि बालिशे।शोकसागरमध्यस्थं नात्मानमवबुध्यसे॥ २॥
harṣaṃ kimarthamasthāne kṛtavatyasi bāliśe.śokasāgaramadhyasthaṃ nātmānamavabudhyase.. 2..
मनसा प्रसहामि त्वां देवि दुःखार्दिता सती।यच्छोचितव्ये हृष्टासि प्राप्य त्वं व्यसनं महत्॥ ३॥
manasā prasahāmi tvāṃ devi duḥkhārditā satī.yacchocitavye hṛṣṭāsi prāpya tvaṃ vyasanaṃ mahat.. 3..
शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत्।अरेः सपत्नीपुत्रस्य वृद्धिं मृत्योरिवागताम्॥ ४॥
śocāmi durmatitvaṃ te kā hi prājñā praharṣayet.areḥ sapatnīputrasya vṛddhiṃ mṛtyorivāgatām.. 4..
भरतादेव रामस्य राज्यसाधारणाद् भयम्।तद् विचिन्त्य विषण्णास्मि भयं भीताद्धि जायते॥ ५॥
bharatādeva rāmasya rājyasādhāraṇād bhayam.tad vicintya viṣaṇṇāsmi bhayaṃ bhītāddhi jāyate.. 5..
लक्ष्मणो हि महाबाहू रामं सर्वात्मना गतः।शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा॥ ६॥
lakṣmaṇo hi mahābāhū rāmaṃ sarvātmanā gataḥ.śatrughnaścāpi bharataṃ kākutsthaṃ lakṣmaṇo yathā.. 6..
प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि।राज्यक्रमो विसृष्टस्तु तयोस्तावद्यवीयसोः॥ ७॥
pratyāsannakrameṇāpi bharatasyaiva bhāmini.rājyakramo visṛṣṭastu tayostāvadyavīyasoḥ.. 7..
विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः।भयात् प्रवेपे रामस्य चिन्तयन्ती तवात्मजम्॥ ८॥
viduṣaḥ kṣatracāritre prājñasya prāptakāriṇaḥ.bhayāt pravepe rāmasya cintayantī tavātmajam.. 8..
सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते।यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः॥ ९॥
subhagā kila kausalyā yasyāḥ putro'bhiṣekṣyate.yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ.. 9..
प्राप्तां वसुमतीं प्रीतिं प्रतीतां हतविद्विषम्।उपस्थास्यसि कौसल्यां दासीवत् त्वं कृताञ्जलिः॥ १०॥
prāptāṃ vasumatīṃ prītiṃ pratītāṃ hatavidviṣam.upasthāsyasi kausalyāṃ dāsīvat tvaṃ kṛtāñjaliḥ.. 10..
एवं च त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि।पुत्रश्च तव रामस्य प्रेष्यत्वं हि गमिष्यति॥ ११॥
evaṃ ca tvaṃ sahāsmābhistasyāḥ preṣyā bhaviṣyasi.putraśca tava rāmasya preṣyatvaṃ hi gamiṣyati.. 11..
हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः।अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये॥ १२॥
hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ.aprahṛṣṭā bhaviṣyanti snuṣāste bharatakṣaye.. 12..
तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः।रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह॥ १३॥
tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ.rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha.. 13..
धमर्ज्ञो गुणवान् दान्तः कृतज्ञः सत्यवान् शुचिः।रामो राजसुतो ज्येष्ठो यौवराज्यमतोऽर्हति॥ १४॥
dhamarjño guṇavān dāntaḥ kṛtajñaḥ satyavān śuciḥ.rāmo rājasuto jyeṣṭho yauvarājyamato'rhati.. 14..
भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत् पालयिष्यति।संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्॥ १५॥
bhrātṝn bhṛtyāṃśca dīrghāyuḥ pitṛvat pālayiṣyati.saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam.. 15..
भरतश्चापि रामस्य ध्रुवं वर्षशतात् परम्।पितृपैतामहं राज्यमवाप्स्यति नरर्षभः॥ १६॥
bharataścāpi rāmasya dhruvaṃ varṣaśatāt param.pitṛpaitāmahaṃ rājyamavāpsyati nararṣabhaḥ.. 16..
सा त्वमभ्युदये प्राप्ते दह्यमानेव मन्थरे।भविष्यति च कल्याणे किमिदं परितप्यसे॥ १७॥
sā tvamabhyudaye prāpte dahyamāneva manthare.bhaviṣyati ca kalyāṇe kimidaṃ paritapyase.. 17..
यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः।कौसल्यातोऽतिरिक्तं च मम शुश्रूषते बहु॥ १८॥
yathā vai bharato mānyastathā bhūyo'pi rāghavaḥ.kausalyāto'tiriktaṃ ca mama śuśrūṣate bahu.. 18..
राज्यं यदि हि रामस्य भरतस्यापि तत् तदा।मन्यते हि यथाऽऽत्मानं यथा भ्रातॄंस्तु राघवः॥ १९॥
rājyaṃ yadi hi rāmasya bharatasyāpi tat tadā.manyate hi yathā''tmānaṃ yathā bhrātṝṃstu rāghavaḥ.. 19..
कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता।दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्॥ २०॥
kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā.dīrghamuṣṇaṃ viniḥśvasya kaikeyīmidamabravīt.. 20..
अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे।शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे॥ २१॥
anarthadarśinī maurkhyānnātmānamavabudhyase.śokavyasanavistīrṇe majjantī duḥkhasāgare.. 21..
भविता राघवो राजा राघवस्य च यः सुतः।राजवंशात्तु भरतः कैकेयि परिहास्यते॥ २२॥
bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ.rājavaṃśāttu bharataḥ kaikeyi parihāsyate.. 22..
नहि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि।स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्॥ २३॥
nahi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini.sthāpyamāneṣu sarveṣu sumahānanayo bhavet.. 23..
तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः।स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि॥ २४॥
tasmājjyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ.sthāpayantyanavadyāṅgi guṇavatsvitareṣvapi.. 24..
असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति।अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले॥ २५॥
asāvatyantanirbhagnastava putro bhaviṣyati.anāthavat sukhebhyaśca rājavaṃśācca vatsale.. 25..
साहं त्वदर्थे सम्प्राप्ता त्वं तु मां नावबुद्ध्यसे।सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमर्हसि॥ २६॥
sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabuddhyase.sapatnivṛddhau yā me tvaṃ pradeyaṃ dātumarhasi.. 26..
ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्।देशान्तरं नाययिता लोकान्तरमथापि वा॥ २७॥
dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyamakaṇṭakam.deśāntaraṃ nāyayitā lokāntaramathāpi vā.. 27..
बाल एव तु मातुल्यं भरतो नायितस्त्वया।संनिकर्षाच्च सौहार्दं जायते स्थावरेष्विव॥ २८॥
bāla eva tu mātulyaṃ bharato nāyitastvayā.saṃnikarṣācca sauhārdaṃ jāyate sthāvareṣviva.. 28..
भरतानुवशात् सोऽपि शत्रुघ्नस्तत्समं गतः।लक्ष्मणो हि यथा रामं तथायं भरतं गतः॥ २९॥
bharatānuvaśāt so'pi śatrughnastatsamaṃ gataḥ.lakṣmaṇo hi yathā rāmaṃ tathāyaṃ bharataṃ gataḥ.. 29..
श्रूयते हि द्रुमः कश्चिच्छेत्तव्यो वनजीवनैः।संनिकर्षादिषीकाभिर्मोचितः परमाद् भयात्॥ ३०॥
śrūyate hi drumaḥ kaścicchettavyo vanajīvanaiḥ.saṃnikarṣādiṣīkābhirmocitaḥ paramād bhayāt.. 30..
गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः।अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्॥ ३१॥
goptā hi rāmaṃ saumitrirlakṣmaṇaṃ cāpi rāghavaḥ.aśvinoriva saubhrātraṃ tayorlokeṣu viśrutam.. 31..
तस्मान्न लक्ष्मणे रामः पापं किंचित् करिष्यति।रामस्तु भरते पापं कुर्यादेव न संशयः॥ ३२॥
tasmānna lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati.rāmastu bharate pāpaṃ kuryādeva na saṃśayaḥ.. 32..
तस्माद् राजगृहादेव वनं गच्छतु राघवः।एतद्धि रोचते मह्यं भृशं चापि हितं तव॥ ३३॥
tasmād rājagṛhādeva vanaṃ gacchatu rāghavaḥ.etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava.. 33..
एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति।यदि चेद् भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति॥ ३४॥
evaṃ te jñātipakṣasya śreyaścaiva bhaviṣyati.yadi ced bharato dharmāt pitryaṃ rājyamavāpsyati.. 34..
स ते सुखोचितो बालो रामस्य सहजो रिपुः।समृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे॥ ३५॥
sa te sukhocito bālo rāmasya sahajo ripuḥ.samṛddhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe.. 35..
अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्।प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि॥ ३६॥
abhidrutamivāraṇye siṃhena gajayūthapam.pracchādyamānaṃ rāmeṇa bharataṃ trātumarhasi.. 36..
दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया।राममाता सपत्नी ते कथं वैरं न यापयेत्॥ ३७॥
darpānnirākṛtā pūrvaṃ tvayā saubhāgyavattayā.rāmamātā sapatnī te kathaṃ vairaṃ na yāpayet.. 37..
यदा च रामः पृथिवीमवाप्स्यते प्रभूतरत्नाकरशैलसंयुताम्।तदा गमिष्यस्यशुभं पराभवं सहैव दीना भरतेन भामिनि॥ ३८॥
yadā ca rāmaḥ pṛthivīmavāpsyate prabhūtaratnākaraśailasaṃyutām.tadā gamiṣyasyaśubhaṃ parābhavaṃ sahaiva dīnā bharatena bhāmini.. 38..
यदा हि रामः पृथिवीमवाप्स्यते ध्रुवं प्रणष्टो भरतो भविष्यति।अतो हि संचिन्तय राज्यमात्मजे परस्य चैवास्य विवासकारणम्॥ ३९॥
yadā hi rāmaḥ pṛthivīmavāpsyate dhruvaṃ praṇaṣṭo bharato bhaviṣyati.ato hi saṃcintaya rājyamātmaje parasya caivāsya vivāsakāraṇam.. 39..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टमः सर्गः ॥२-८॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe aṣṭamaḥ sargaḥ ..2-8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In