This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 80

Bharatha's Men Construct Road

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aśītitamaḥ sargaḥ ||2-80||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   0

अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः । स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥
atha bhūmi pradeśajñāḥ sūtra karma viśāradāḥ | sva karma abhiratāḥ śūrāḥ khanakā yantrakāḥ tathā ||2-80-1||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   1

कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः । तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥
karma antikāḥ sthapatayaḥ puruṣā yantra kovidāḥ | tathā vardhakayaḥ caiva mārgiṇo vṛkṣa takṣakāḥ ||2-80-2||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   2

कूप काराः सुधा कारा वम्श कर्म कृतः तथा । समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥
kūpa kārāḥ sudhā kārā vamśa karma kṛtaḥ tathā | samarthā ye ca draṣṭāraḥ purataḥ te pratasthire ||2-80-3||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   3

स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् । अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥
sa tu harṣāt tam uddeśam jana ogho vipulaḥ prayān | aśobhata mahā vegaḥ sāgarasya iva parvaṇi ||2-80-4||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   4

ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः । करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥
te sva vāram samāsthāya vartma karmāṇi kovidāḥ | karaṇaiḥ vividha upetaiḥ purastāt sampratasthire ||2-80-5||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   5

लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च । जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥
latā vallīḥ ca gulmāmaḥ ca sthāṇūn aśmanaeva ca | janāḥ te cakrire mārgam cindantaḥ vividhān drumān ||2-80-6||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   6

अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् । केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥
avṛkṣeṣu ca deśeṣu kecit vṛkṣān aropayan | kecit kuṭhāraiaḥ ṭankaiḥ ca dātraiḥ cindan kvacit kvacit ||2-80-7||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   7

अपरे वीरण स्तम्बान् बलिनो बलवत्तराः । विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥
apare vīraṇa stambān balino balavattarāḥ | vidhamanti sma durgāṇi sthalāni ca tataḥ tataḥ ||2-80-8||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   8

अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् । निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥
apare apūrayan kūpān pāmsubhiḥ śvabhram āyatam | nimna bhāgāms tathā kecit samāmaḥ cakruḥ samantataḥ ||2-80-9||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   9

बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा । बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥
babandhur bandhanīyāmaḥ ca kṣodyān samcukṣudus tadā | bibhidur bhedanīyāmaḥ ca tāms tān deśān narāḥ tadā ||2-80-10||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   10

अचिरेण एव कालेन परिवाहान् बहु उदकान् । चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥
acireṇa eva kālena parivāhān bahu udakān | cakrur bahu vidha ākārān sāgara pratimān bahūn ||2-80-11||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   11

निर्जलेषु च देशेषु खानयामासुरुत्तमान् । उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥
nirjaleṣu ca deśeṣu khānayāmāsuruttamān | udapānān bahuvidhān vedikā parimaṇḍitān ||2-80-12||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   12

ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः । मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥
sasudhā kuṭṭima talaḥ prapuṣpita mahī ruhaḥ | matta udghuṣṭa dvija gaṇaḥ patākābhir alamkṛtaḥ ||2-80-13||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   13

चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः । बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥
candana udaka samsiktaḥ nānā kusuma bhūṣitaḥ | bahv aśobhata senāyāḥ panthāḥ svarga patha upamaḥ ||2-80-14||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   14

आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः । रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥
ājñāpya atha yathā ājñapti yuktāḥ te adhikṛtā narāḥ | ramaṇīyeṣu deśeṣu bahu svādu phaleṣu ca ||2-80-15||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   15

यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः । भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥
yo niveśaḥ tu abhipretaḥ bharatasya mahātmanaḥ | bhūyaḥ tam śobhayām āsur bhūṣābhir bhūṣaṇa upamam ||2-80-16||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   16

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः । निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥
nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ | niveśam sthāpayām āsur bharatasya mahātmanaḥ ||2-80-17||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   17

बहु पाम्सु चयाः च अपि परिखा परिवारिताः । तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥
bahu pāmsu cayāḥ ca api parikhā parivāritāḥ | tantra indra kīla pratimāḥ pratolī vara śobhitāḥ ||2-80-18||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   18

प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः । पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥
prāsāda mālā samyuktāḥ saudha prākāra samvṛtāḥ | patākā śobhitāḥ sarve sunirmita mahā pathāḥ ||2-80-19||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   19

विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः । समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥
visarpatbhir iva ākāśe viṭanka agra vimānakaiḥ | samuccritaiḥ niveśāḥ te babhuḥ śakra pura upamāḥ ||2-80-20||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   20

जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् । शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥
jāhnavīm tu samāsādya vividha druma kānanām | śītala amala pānīyām mahā mīna samākulām ||2-80-21||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   21

सचन्द्र तारा गण मण्डितम् यथा । नभः क्षपायाम् अमलम् विराजते । नर इन्द्र मार्गः स तथा व्यराजत । क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥
sacandra tārā gaṇa maṇḍitam yathā | nabhaḥ kṣapāyām amalam virājate | nara indra mārgaḥ sa tathā vyarājata | krameṇa ramyaḥ śubha śilpi nirmitaḥ ||2-80-22||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   22

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aśītitamaḥ sargaḥ ||2-80||

Kanda : Ayodhya Kanda

Sarga :   80

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In