This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aśītitamaḥ sargaḥ ..2-80..
अथ भूमि प्रदेशज्ञाः सूत्र कर्म विशारदाः । स्व कर्म अभिरताः शूराः खनका यन्त्रकाः तथा ॥२-८०-१॥
atha bhūmi pradeśajñāḥ sūtra karma viśāradāḥ . sva karma abhiratāḥ śūrāḥ khanakā yantrakāḥ tathā ..2-80-1..
कर्म अन्तिकाः स्थपतयः पुरुषा यन्त्र कोविदाः । तथा वर्धकयः चैव मार्गिणो वृक्ष तक्षकाः ॥२-८०-२॥
karma antikāḥ sthapatayaḥ puruṣā yantra kovidāḥ . tathā vardhakayaḥ caiva mārgiṇo vṛkṣa takṣakāḥ ..2-80-2..
कूप काराः सुधा कारा वम्श कर्म कृतः तथा । समर्था ये च द्रष्टारः पुरतः ते प्रतस्थिरे ॥२-८०-३॥
kūpa kārāḥ sudhā kārā vamśa karma kṛtaḥ tathā . samarthā ye ca draṣṭāraḥ purataḥ te pratasthire ..2-80-3..
स तु हर्षात् तम् उद्देशम् जन ओघो विपुलः प्रयान् । अशोभत महा वेगः सागरस्य इव पर्वणि ॥२-८०-४॥
sa tu harṣāt tam uddeśam jana ogho vipulaḥ prayān . aśobhata mahā vegaḥ sāgarasya iva parvaṇi ..2-80-4..
ते स्व वारम् समास्थाय वर्त्म कर्माणि कोविदाः । करणैः विविध उपेतैः पुरस्तात् सम्प्रतस्थिरे ॥२-८०-५॥
te sva vāram samāsthāya vartma karmāṇi kovidāḥ . karaṇaiḥ vividha upetaiḥ purastāt sampratasthire ..2-80-5..
लता वल्लीः च गुल्मामः च स्थाणून् अश्मनएव च । जनाः ते चक्रिरे मार्गम् चिन्दन्तः विविधान् द्रुमान् ॥२-८०-६॥
latā vallīḥ ca gulmāmaḥ ca sthāṇūn aśmanaeva ca . janāḥ te cakrire mārgam cindantaḥ vividhān drumān ..2-80-6..
अवृक्षेषु च देशेषु केचित् वृक्षान् अरोपयन् । केचित् कुठारैअः टन्कैः च दात्रैः चिन्दन् क्वचित् क्वचित् ॥२-८०-७॥
avṛkṣeṣu ca deśeṣu kecit vṛkṣān aropayan . kecit kuṭhāraiaḥ ṭankaiḥ ca dātraiḥ cindan kvacit kvacit ..2-80-7..
अपरे वीरण स्तम्बान् बलिनो बलवत्तराः । विधमन्ति स्म दुर्गाणि स्थलानि च ततः ततः ॥२-८०-८॥
apare vīraṇa stambān balino balavattarāḥ . vidhamanti sma durgāṇi sthalāni ca tataḥ tataḥ ..2-80-8..
अपरे अपूरयन् कूपान् पाम्सुभिः श्वभ्रम् आयतम् । निम्न भागाम्स् तथा केचित् समामः चक्रुः समन्ततः ॥२-८०-९॥
apare apūrayan kūpān pāmsubhiḥ śvabhram āyatam . nimna bhāgāms tathā kecit samāmaḥ cakruḥ samantataḥ ..2-80-9..
बबन्धुर् बन्धनीयामः च क्षोद्यान् सम्चुक्षुदुस् तदा । बिभिदुर् भेदनीयामः च ताम्स् तान् देशान् नराः तदा ॥२-८०-१०॥
babandhur bandhanīyāmaḥ ca kṣodyān samcukṣudus tadā . bibhidur bhedanīyāmaḥ ca tāms tān deśān narāḥ tadā ..2-80-10..
अचिरेण एव कालेन परिवाहान् बहु उदकान् । चक्रुर् बहु विध आकारान् सागर प्रतिमान् बहून् ॥२-८०-११॥
acireṇa eva kālena parivāhān bahu udakān . cakrur bahu vidha ākārān sāgara pratimān bahūn ..2-80-11..
निर्जलेषु च देशेषु खानयामासुरुत्तमान् । उदपानान् बहुविधान् वेदिका परिमण्डितान् ॥२-८०-१२॥
nirjaleṣu ca deśeṣu khānayāmāsuruttamān . udapānān bahuvidhān vedikā parimaṇḍitān ..2-80-12..
ससुधा कुट्टिम तलः प्रपुष्पित मही रुहः । मत्त उद्घुष्ट द्विज गणः पताकाभिर् अलम्कृतः ॥२-८०-१३॥
sasudhā kuṭṭima talaḥ prapuṣpita mahī ruhaḥ . matta udghuṣṭa dvija gaṇaḥ patākābhir alamkṛtaḥ ..2-80-13..
चन्दन उदक सम्सिक्तः नाना कुसुम भूषितः । बह्व् अशोभत सेनायाः पन्थाः स्वर्ग पथ उपमः ॥२-८०-१४॥
candana udaka samsiktaḥ nānā kusuma bhūṣitaḥ . bahv aśobhata senāyāḥ panthāḥ svarga patha upamaḥ ..2-80-14..
आज्ञाप्य अथ यथा आज्ञप्ति युक्ताः ते अधिकृता नराः । रमणीयेषु देशेषु बहु स्वादु फलेषु च ॥२-८०-१५॥
ājñāpya atha yathā ājñapti yuktāḥ te adhikṛtā narāḥ . ramaṇīyeṣu deśeṣu bahu svādu phaleṣu ca ..2-80-15..
यो निवेशः तु अभिप्रेतः भरतस्य महात्मनः । भूयः तम् शोभयाम् आसुर् भूषाभिर् भूषण उपमम् ॥२-८०-१६॥
yo niveśaḥ tu abhipretaḥ bharatasya mahātmanaḥ . bhūyaḥ tam śobhayām āsur bhūṣābhir bhūṣaṇa upamam ..2-80-16..
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः । निवेशम् स्थापयाम् आसुर् भरतस्य महात्मनः ॥२-८०-१७॥
nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ . niveśam sthāpayām āsur bharatasya mahātmanaḥ ..2-80-17..
बहु पाम्सु चयाः च अपि परिखा परिवारिताः । तन्त्र इन्द्र कील प्रतिमाः प्रतोली वर शोभिताः ॥२-८०-१८॥
bahu pāmsu cayāḥ ca api parikhā parivāritāḥ . tantra indra kīla pratimāḥ pratolī vara śobhitāḥ ..2-80-18..
प्रासाद माला सम्युक्ताः सौध प्राकार सम्वृताः । पताका शोभिताः सर्वे सुनिर्मित महा पथाः ॥२-८०-१९॥
prāsāda mālā samyuktāḥ saudha prākāra samvṛtāḥ . patākā śobhitāḥ sarve sunirmita mahā pathāḥ ..2-80-19..
विसर्पत्भिर् इव आकाशे विटन्क अग्र विमानकैः । समुच्च्रितैः निवेशाः ते बभुः शक्र पुर उपमाः ॥२-८०-२०॥
visarpatbhir iva ākāśe viṭanka agra vimānakaiḥ . samuccritaiḥ niveśāḥ te babhuḥ śakra pura upamāḥ ..2-80-20..
जाह्नवीम् तु समासाद्य विविध द्रुम काननाम् । शीतल अमल पानीयाम् महा मीन समाकुलाम् ॥२-८०-२१॥
jāhnavīm tu samāsādya vividha druma kānanām . śītala amala pānīyām mahā mīna samākulām ..2-80-21..
सचन्द्र तारा गण मण्डितम् यथा । नभः क्षपायाम् अमलम् विराजते । नर इन्द्र मार्गः स तथा व्यराजत । क्रमेण रम्यः शुभ शिल्पि निर्मितः ॥२-८०-२२॥
sacandra tārā gaṇa maṇḍitam yathā . nabhaḥ kṣapāyām amalam virājate . nara indra mārgaḥ sa tathā vyarājata . krameṇa ramyaḥ śubha śilpi nirmitaḥ ..2-80-22..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अशीतितमः सर्गः ॥२-८०॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aśītitamaḥ sargaḥ ..2-80..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In