This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 81

Vasishta Arranges Meeting

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekāśītitamaḥ sargaḥ ||2-81||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   0

ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः । तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥
tataḥ nāndī mukhīm rātrim bharatam sūta māgadhāḥ | tuṣṭuvur vāg viśeṣajñāḥ stavaiḥ mangala samhitaiḥ ||2-81-1||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   1

सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः । दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥
suvarṇa koṇa abhihataḥ prāṇadad yāma dundubhiḥ | dadhmuḥ śankhāmaḥ ca śataśo vādyāmaḥ ca ucca avaca svarān ||2-81-2||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   2

स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव । भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥
sa tūrya ghoṣaḥ sumahān divam āpūrayann iva | bharatam śoka samtaptam bhūyaḥ śokaiḥ arandhrayat ||2-81-3||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   3

ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च । न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥
tataḥ prabuddho bharataḥ tam ghoṣam samnivartya ca | na aham rājā iti ca api uktvā śatrughnam idam abravīt ||2-81-4||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   4

पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥
paśya śatrughna kaikeyyā lokasya apakṛtam mahat | visṛjya mayi duhkhāni rājā daśaratho gataḥ ||2-81-5||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   5

तस्य एषा धर्म राजस्य धर्म मूला महात्मनः । परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥
tasya eṣā dharma rājasya dharma mūlā mahātmanaḥ | paribhramati rāja śrīr naur iva akarṇikā jale ||2-81-6||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   6

यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥
yo hi naḥ sumahānnāthaḥ so'pi pravrājito vanam | anayā dharmamutsṛjya mātrā me rāghavaḥ svayam ||2-81-7||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   7

इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥
iti evam bharatam prekṣya vilapantam vicetanam | kṛpaṇam ruruduḥ sarvāḥ sasvaram yoṣitaḥ tadā ||2-81-8||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   8

तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् । सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥
tathā tasmin vilapati vasiṣṭho rāja dharmavit | sabhām ikṣvāku nāthasya praviveśa mahā yaśāḥ ||2-81-9||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   9

शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् । सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥
śāta kumbhamayīm ramyām maṇi ratna samākulām | sudharmām iva dharma ātmā sagaṇaḥ pratyapadyata ||2-81-10||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   10

स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् । अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥
sa kāncanamayam pīṭham para ardhya āstaraṇa āvṛtam | adhyāsta sarva vedajño dūtān anuśaśāsa ca ||2-81-11||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   11

ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥
brāhmaṇān kṣatriyān yodhān amātyān gaṇa ballabhān | kṣipram ānayata avyagrāḥ kṛtyam ātyayikam hi naḥ ||2-81-12||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   12

सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥
sarājabhṛtyam śatrughnam bharatam ca yaśsvinam | yudhājitam sumantram ca ye ca tatra hitā janāḥ ||2-81-13||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   13

ततः हलहला शब्दो महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥
tataḥ halahalā śabdo mahān samudapadyata | rathaiḥ aśvaiḥ gajaiḥ ca api janānām upagaccatām ||2-81-14||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   14

ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥
tataḥ bharatam āyāntam śata kratum iva amarāḥ | pratyanandan prakṛtayo yathā daśaratham tathā ||2-81-15||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   15

ह्रदैव तिमि नाग सम्वृतः । स्तिमित जलो मणि शन्ख शर्करः । दशरथ सुत शोभिता सभा । सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥
hradaiva timi nāga samvṛtaḥ | stimita jalo maṇi śankha śarkaraḥ | daśaratha suta śobhitā sabhā | sadaśarathā iva babhau yathā purā ||2-81-16||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   16

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekāśītitamaḥ sargaḥ ||2-81||

Kanda : Ayodhya Kanda

Sarga :   81

Shloka :   17

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In