This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekāśītitamaḥ sargaḥ ..2-81..
ततः नान्दी मुखीम् रात्रिम् भरतम् सूत मागधाः । तुष्टुवुर् वाग् विशेषज्ञाः स्तवैः मन्गल सम्हितैः ॥२-८१-१॥
tataḥ nāndī mukhīm rātrim bharatam sūta māgadhāḥ . tuṣṭuvur vāg viśeṣajñāḥ stavaiḥ mangala samhitaiḥ ..2-81-1..
सुवर्ण कोण अभिहतः प्राणदद् याम दुन्दुभिः । दध्मुः शन्खामः च शतशो वाद्यामः च उच्च अवच स्वरान् ॥२-८१-२॥
suvarṇa koṇa abhihataḥ prāṇadad yāma dundubhiḥ . dadhmuḥ śankhāmaḥ ca śataśo vādyāmaḥ ca ucca avaca svarān ..2-81-2..
स तूर्य घोषः सुमहान् दिवम् आपूरयन्न् इव । भरतम् शोक सम्तप्तम् भूयः शोकैः अरन्ध्रयत् ॥२-८१-३॥
sa tūrya ghoṣaḥ sumahān divam āpūrayann iva . bharatam śoka samtaptam bhūyaḥ śokaiḥ arandhrayat ..2-81-3..
ततः प्रबुद्धो भरतः तम् घोषम् सम्निवर्त्य च । न अहम् राजा इति च अपि उक्त्वा शत्रुघ्नम् इदम् अब्रवीत् ॥२-८१-४॥
tataḥ prabuddho bharataḥ tam ghoṣam samnivartya ca . na aham rājā iti ca api uktvā śatrughnam idam abravīt ..2-81-4..
पश्य शत्रुघ्न कैकेय्या लोकस्य अपकृतम् महत् । विसृज्य मयि दुह्खानि राजा दशरथो गतः ॥२-८१-५॥
paśya śatrughna kaikeyyā lokasya apakṛtam mahat . visṛjya mayi duhkhāni rājā daśaratho gataḥ ..2-81-5..
तस्य एषा धर्म राजस्य धर्म मूला महात्मनः । परिभ्रमति राज श्रीर् नौर् इव अकर्णिका जले ॥२-८१-६॥
tasya eṣā dharma rājasya dharma mūlā mahātmanaḥ . paribhramati rāja śrīr naur iva akarṇikā jale ..2-81-6..
यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ॥२-८१-७॥
yo hi naḥ sumahānnāthaḥ so'pi pravrājito vanam . anayā dharmamutsṛjya mātrā me rāghavaḥ svayam ..2-81-7..
इति एवम् भरतम् प्रेक्ष्य विलपन्तम् विचेतनम् । कृपणम् रुरुदुः सर्वाः सस्वरम् योषितः तदा ॥२-८१-८॥
iti evam bharatam prekṣya vilapantam vicetanam . kṛpaṇam ruruduḥ sarvāḥ sasvaram yoṣitaḥ tadā ..2-81-8..
तथा तस्मिन् विलपति वसिष्ठो राज धर्मवित् । सभाम् इक्ष्वाकु नाथस्य प्रविवेश महा यशाः ॥२-८१-९॥
tathā tasmin vilapati vasiṣṭho rāja dharmavit . sabhām ikṣvāku nāthasya praviveśa mahā yaśāḥ ..2-81-9..
शात कुम्भमयीम् रम्याम् मणि रत्न समाकुलाम् । सुधर्माम् इव धर्म आत्मा सगणः प्रत्यपद्यत ॥२-८१-१०॥
śāta kumbhamayīm ramyām maṇi ratna samākulām . sudharmām iva dharma ātmā sagaṇaḥ pratyapadyata ..2-81-10..
स कान्चनमयम् पीठम् पर अर्ध्य आस्तरण आवृतम् । अध्यास्त सर्व वेदज्ञो दूतान् अनुशशास च ॥२-८१-११॥
sa kāncanamayam pīṭham para ardhya āstaraṇa āvṛtam . adhyāsta sarva vedajño dūtān anuśaśāsa ca ..2-81-11..
ब्राह्मणान् क्षत्रियान् योधान् अमात्यान् गण बल्लभान् । क्षिप्रम् आनयत अव्यग्राः कृत्यम् आत्ययिकम् हि नः ॥२-८१-१२॥
brāhmaṇān kṣatriyān yodhān amātyān gaṇa ballabhān . kṣipram ānayata avyagrāḥ kṛtyam ātyayikam hi naḥ ..2-81-12..
सराजभृत्यम् शत्रुघ्नम् भरतम् च यश्स्विनम् । युधाजितम् सुमन्त्रम् च ये च तत्र हिता जनाः ॥२-८१-१३॥
sarājabhṛtyam śatrughnam bharatam ca yaśsvinam . yudhājitam sumantram ca ye ca tatra hitā janāḥ ..2-81-13..
ततः हलहला शब्दो महान् समुदपद्यत । रथैः अश्वैः गजैः च अपि जनानाम् उपगच्चताम् ॥२-८१-१४॥
tataḥ halahalā śabdo mahān samudapadyata . rathaiḥ aśvaiḥ gajaiḥ ca api janānām upagaccatām ..2-81-14..
ततः भरतम् आयान्तम् शत क्रतुम् इव अमराः । प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ॥२-८१-१५॥
tataḥ bharatam āyāntam śata kratum iva amarāḥ . pratyanandan prakṛtayo yathā daśaratham tathā ..2-81-15..
ह्रदैव तिमि नाग सम्वृतः । स्तिमित जलो मणि शन्ख शर्करः । दशरथ सुत शोभिता सभा । सदशरथा इव बभौ यथा पुरा ॥२-८१-१६॥
hradaiva timi nāga samvṛtaḥ . stimita jalo maṇi śankha śarkaraḥ . daśaratha suta śobhitā sabhā . sadaśarathā iva babhau yathā purā ..2-81-16..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः ॥२-८१॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe ekāśītitamaḥ sargaḥ ..2-81..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In