This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvyaśītitamaḥ sargaḥ ..2-82..
ताम् आर्य गण सम्पूर्णाम् भरतः प्रग्रहाम् सभाम् । ददर्श बुद्धि सम्पन्नः पूर्ण चन्द्राम् निशाम् इव ॥२-८२-१॥
tām ārya gaṇa sampūrṇām bharataḥ pragrahām sabhām . dadarśa buddhi sampannaḥ pūrṇa candrām niśām iva ..2-82-1..
आसनानि यथा न्यायम् आर्याणाम् विशताम् तदा । अदृश्यत घन अपाये पूर्ण चन्द्रा इव शर्वरी ॥२-८२-२॥
āsanāni yathā nyāyam āryāṇām viśatām tadā . adṛśyata ghana apāye pūrṇa candrā iva śarvarī ..2-82-2..
सा विद्वज्जनसम्पूर्णा सभा सुरुचिरा तदा । अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥२-८२-३॥
sā vidvajjanasampūrṇā sabhā surucirā tadā . adṛśyata ghanāpāye pūrṇacandreva śarvarī ..2-82-3..
राज्ञः तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् । इदम् पुरोहितः वाक्यम् भरतम् मृदु च अब्रवीत् ॥२-८२-४॥
rājñaḥ tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit . idam purohitaḥ vākyam bharatam mṛdu ca abravīt ..2-82-4..
तात राजा दशरथः स्वर् गतः धर्मम् आचरन् । धन धान्यवतीम् स्फीताम् प्रदाय पृथिवीम् तव ॥२-८२-५॥
tāta rājā daśarathaḥ svar gataḥ dharmam ācaran . dhana dhānyavatīm sphītām pradāya pṛthivīm tava ..2-82-5..
रामः तथा सत्य धृतिः सताम् धर्मम् अनुस्मरन् । न अजहात् पितुर् आदेशम् शशी ज्योत्स्नाम् इव उदितः ॥२-८२-६॥
rāmaḥ tathā satya dhṛtiḥ satām dharmam anusmaran . na ajahāt pitur ādeśam śaśī jyotsnām iva uditaḥ ..2-82-6..
पित्रा भ्रात्रा च ते दत्तम् राज्यम् निहत कण्टकम् । तत् भुन्क्ष्व मुदित अमात्यः क्षिप्रम् एव अभिषेचय ॥२-८२-७॥
pitrā bhrātrā ca te dattam rājyam nihata kaṇṭakam . tat bhunkṣva mudita amātyaḥ kṣipram eva abhiṣecaya ..2-82-7..
उदीच्याः च प्रतीच्याः च दाक्षिणात्याः च केवलाः । कोट्या अपर अन्ताः सामुद्रा रत्नानि अभिहरन्तु ते ॥२-८२-८॥
udīcyāḥ ca pratīcyāḥ ca dākṣiṇātyāḥ ca kevalāḥ . koṭyā apara antāḥ sāmudrā ratnāni abhiharantu te ..2-82-8..
तत् श्रुत्वा भरतः वाक्यम् शोकेन अभिपरिप्लुतः । जगाम मनसा रामम् धर्मज्ञो धर्म कान्क्षया ॥२-८२-९॥
tat śrutvā bharataḥ vākyam śokena abhipariplutaḥ . jagāma manasā rāmam dharmajño dharma kānkṣayā ..2-82-9..
स बाष्प कलया वाचा कल हम्स स्वरः युवा । विललाप सभा मध्ये जगर्हे च पुरोहितम् ॥२-८२-१०॥
sa bāṣpa kalayā vācā kala hamsa svaraḥ yuvā . vilalāpa sabhā madhye jagarhe ca purohitam ..2-82-10..
चरित ब्रह्मचर्यस्य विद्या स्नातस्य धीमतः । धर्मे प्रयतमानस्य को राज्यम् मद्विधो हरेत् ॥२-८२-११॥
carita brahmacaryasya vidyā snātasya dhīmataḥ . dharme prayatamānasya ko rājyam madvidho haret ..2-82-11..
कथम् दशरथाज् जातः भवेद् राज्य अपहारकः । राज्यम् च अहम् च रामस्य धर्मम् वक्तुम् इह अर्हसि ॥२-८२-१२॥
katham daśarathāj jātaḥ bhaved rājya apahārakaḥ . rājyam ca aham ca rāmasya dharmam vaktum iha arhasi ..2-82-12..
ज्येष्ठः श्रेष्ठः च धर्म आत्मा दिलीप नहुष उपमः । लब्धुम् अर्हति काकुत्स्थो राज्यम् दशरथो यथा ॥२-८२-१३॥
jyeṣṭhaḥ śreṣṭhaḥ ca dharma ātmā dilīpa nahuṣa upamaḥ . labdhum arhati kākutstho rājyam daśaratho yathā ..2-82-13..
अनार्य जुष्टम् अस्वर्ग्यम् कुर्याम् पापम् अहम् यदि । इक्ष्वाकूणाम् अहम् लोके भवेयम् कुल पाम्सनः ॥२-८२-१४॥
anārya juṣṭam asvargyam kuryām pāpam aham yadi . ikṣvākūṇām aham loke bhaveyam kula pāmsanaḥ ..2-82-14..
यद्द् हि मात्रा कृतम् पापम् न अहम् तत् अभिरोचये । इहस्थो वन दुर्गस्थम् नमस्यामि कृत अन्जलिः ॥२-८२-१५॥
yadd hi mātrā kṛtam pāpam na aham tat abhirocaye . ihastho vana durgastham namasyāmi kṛta anjaliḥ ..2-82-15..
रामम् एव अनुगच्चामि स राजा द्विपदाम् वरः । त्रयाणाम् अपि लोकानाम् राघवो राज्यम् अर्हति ॥२-८२-१६॥
rāmam eva anugaccāmi sa rājā dvipadām varaḥ . trayāṇām api lokānām rāghavo rājyam arhati ..2-82-16..
तत् वाक्यम् धर्म सम्युक्तम् श्रुत्वा सर्वे सभासदः । हर्षान् मुमुचुर् अश्रूणि रामे निहित चेतसः ॥२-८२-१७॥
tat vākyam dharma samyuktam śrutvā sarve sabhāsadaḥ . harṣān mumucur aśrūṇi rāme nihita cetasaḥ ..2-82-17..
यदि तु आर्यम् न शक्ष्यामि विनिवर्तयितुम् वनात् । वने तत्र एव वत्स्यामि यथा आर्यो लक्ष्मणः तथा ॥२-८२-१८॥
yadi tu āryam na śakṣyāmi vinivartayitum vanāt . vane tatra eva vatsyāmi yathā āryo lakṣmaṇaḥ tathā ..2-82-18..
सर्व उपायम् तु वर्तिष्ये विनिवर्तयितुम् बलात् । समक्षम् आर्य मिश्राणाम् साधूनाम् गुण वर्तिनाम् ॥२-८२-१९॥
sarva upāyam tu vartiṣye vinivartayitum balāt . samakṣam ārya miśrāṇām sādhūnām guṇa vartinām ..2-82-19..
विष्टिकर्मान्तिकाः सर्वे मार्गशोधनरक्षकाः । प्रस्थापिता मया पूर्वम् यात्रापि मम रोचते ॥२-८२-२०॥
viṣṭikarmāntikāḥ sarve mārgaśodhanarakṣakāḥ . prasthāpitā mayā pūrvam yātrāpi mama rocate ..2-82-20..
एवम् उक्त्वा तु धर्म आत्मा भरतः भ्रातृ वत्सलः । समीपस्थम् उवाच इदम् सुमन्त्रम् मन्त्र कोविदम् ॥२-८२-२१॥
evam uktvā tu dharma ātmā bharataḥ bhrātṛ vatsalaḥ . samīpastham uvāca idam sumantram mantra kovidam ..2-82-21..
तूर्णम् उत्थाय गच्च त्वम् सुमन्त्र मम शासनात् । यात्राम् आज्ञापय क्षिप्रम् बलम् चैव समानय ॥२-८२-२२॥
tūrṇam utthāya gacca tvam sumantra mama śāsanāt . yātrām ājñāpaya kṣipram balam caiva samānaya ..2-82-22..
एवम् उक्तः सुमन्त्रः तु भरतेन महात्मना । हृष्टः सो अदिशत् सर्वम् यथा सम्दिष्टम् इष्टवत् ॥२-८२-२३॥
evam uktaḥ sumantraḥ tu bharatena mahātmanā . hṛṣṭaḥ so adiśat sarvam yathā samdiṣṭam iṣṭavat ..2-82-23..
ताः प्रहृष्टाः प्रकृतयो बल अध्यक्षा बलस्य च । श्रुत्वा यात्राम् समाज्ञप्ताम् राघवस्य निवर्तने ॥२-८२-२४॥
tāḥ prahṛṣṭāḥ prakṛtayo bala adhyakṣā balasya ca . śrutvā yātrām samājñaptām rāghavasya nivartane ..2-82-24..
ततः योध अन्गनाः सर्वा भर्तृऋन् सर्वान् गृहे गृहे । यात्रा गमनम् आज्ञाय त्वरयन्ति स्म हर्षिताः ॥२-८२-२५॥
tataḥ yodha anganāḥ sarvā bhartṛṛn sarvān gṛhe gṛhe . yātrā gamanam ājñāya tvarayanti sma harṣitāḥ ..2-82-25..
ते हयैः गो रथैः शीघ्रैः स्यन्दनैः च मनो जवैः । सह योधैः बल अध्यक्षा बलम् सर्वम् अचोदयन् ॥२-८२-२६॥
te hayaiḥ go rathaiḥ śīghraiḥ syandanaiḥ ca mano javaiḥ . saha yodhaiḥ bala adhyakṣā balam sarvam acodayan ..2-82-26..
सज्जम् तु तत् बलम् दृष्ट्वा भरतः गुरु सम्निधौ । रथम् मे त्वरयस्व इति सुमन्त्रम् पार्श्वतः अब्रवीत् ॥२-८२-२७॥
sajjam tu tat balam dṛṣṭvā bharataḥ guru samnidhau . ratham me tvarayasva iti sumantram pārśvataḥ abravīt ..2-82-27..
भरतस्य तु तस्य आज्ञाम् प्रतिगृह्य प्रहर्षितः । रथम् गृहीत्वा प्रययौ युक्तम् परम वाजिभिः ॥२-८२-२८॥
bharatasya tu tasya ājñām pratigṛhya praharṣitaḥ . ratham gṛhītvā prayayau yuktam parama vājibhiḥ ..2-82-28..
स राघवः सत्य धृतिः प्रतापवान् । ब्रुवन् सुयुक्तम् दृढ सत्य विक्रमः । गुरुम् महा अरण्य गतम् यशस्विनम् । प्रसादयिष्यन् भरतः अब्रवीत् तदा ॥२-८२-२९॥
sa rāghavaḥ satya dhṛtiḥ pratāpavān . bruvan suyuktam dṛḍha satya vikramaḥ . gurum mahā araṇya gatam yaśasvinam . prasādayiṣyan bharataḥ abravīt tadā ..2-82-29..
तूण समुत्थाय सुमन्त्र गच्च । बलस्य योगाय बल प्रधानान् । आनेतुम् इच्चामि हि तम् वनस्थम् । प्रसाद्य रामम् जगतः हिताय ॥२-८२-३०॥
tūṇa samutthāya sumantra gacca . balasya yogāya bala pradhānān . ānetum iccāmi hi tam vanastham . prasādya rāmam jagataḥ hitāya ..2-82-30..
स सूत पुत्रः भरतेन सम्यग् । आज्ञापितः सम्परिपूर्ण कामः । शशास सर्वान् प्रकृति प्रधानान् । बलस्य मुख्यामः च सुहृज् जनम् च ॥२-८२-३१॥
sa sūta putraḥ bharatena samyag . ājñāpitaḥ samparipūrṇa kāmaḥ . śaśāsa sarvān prakṛti pradhānān . balasya mukhyāmaḥ ca suhṛj janam ca ..2-82-31..
ततः समुत्थाय कुले कुले ते । राजन्य वैश्या वृषलाः च विप्राः । अयूयुजन्न् उष्ट्र रथान् खरामः च। नागान् हयामः चैव कुल प्रसूतान् ॥२-८२-३२॥
tataḥ samutthāya kule kule te . rājanya vaiśyā vṛṣalāḥ ca viprāḥ . ayūyujann uṣṭra rathān kharāmaḥ ca. nāgān hayāmaḥ caiva kula prasūtān ..2-82-32..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्व्यशीतितमः सर्गः ॥२-८२॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe dvyaśītitamaḥ sargaḥ ..2-82..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In