This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 84

Guha Meets Bharatha

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe caturaśītitamaḥ sargaḥ ||2-84||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   0

ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् । निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥
tataḥ niviṣṭām dhvajinīm gangām anvāśritām nadīm | niṣāda rājo dṛṣṭvā eva jñātīn samtvaritaḥ abravīt ||2-84-1||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   1

महती इयम् अतः सेना सागर आभा प्रदृश्यते । न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥
mahatī iyam ataḥ senā sāgara ābhā pradṛśyate | na asya antam avagaccāmi manasā api vicintayan ||2-84-2||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   2

यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः । स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥
yathā tu khalu durbhaddhirbharataḥ svayamāgataḥ | sa eṣa hi mahā kāyaḥ kovidāra dhvajo rathe ||2-84-3||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   3

बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति । अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
bandhayiṣyati vā dāśān atha vā asmān vadhiṣyati | atha dāśarathim rāmam pitrā rājyāt vivāsitam ||2-84-4||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   4

सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥
sampannām śriyamanviccamstasya rājñaḥ sudurlabhām | bharataḥ kaikeyī putraḥ hantum samadhigaccati ||2-84-5||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   5

भर्ता चैव सखा चैव रामः दाशरथिर् मम । तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥
bhartā caiva sakhā caiva rāmaḥ dāśarathir mama | tasya artha kāmāḥ samnaddhā gangā anūpe atra tiṣṭhata ||2-84-6||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   6

तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् । बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥
tiṣṭhantu sarva dāśāḥ ca gangām anvāśritā nadīm | bala yuktā nadī rakṣā māmsa mūla phala aśanāḥ ||2-84-7||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   7

नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् । सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥
nāvām śatānām pancānām kaivartānām śatam śatam | samnaddhānām tathā yūnām tiṣṭhantu atyabhyacodayat ||2-84-8||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   8

यदा तुष्टः तु भरतः रामस्य इह भविष्यति । सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥
yadā tuṣṭaḥ tu bharataḥ rāmasya iha bhaviṣyati | sā iyam svastimayī senā gangām adya tariṣyati ||2-84-9||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   9

इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च । अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥
iti uktvā upāyanam gṛhya matsya māmsa madhūni ca | abhicakrāma bharatam niṣāda adhipatir guhaḥ ||2-84-10||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   10

तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् । भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥
tam āyāntam tu samprekṣya sūta putraḥ pratāpavān | bharatāya ācacakṣe atha vinayajño vinītavat ||2-84-11||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   11

एष ज्ञाति सहस्रेण स्थपतिः परिवारितः । कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥
eṣa jñāti sahasreṇa sthapatiḥ parivāritaḥ | kuśalo daṇḍaka araṇye vṛddho bhrātuḥ ca te sakhā ||2-84-12||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   12

तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः । असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥
tasmāt paśyatu kākutstha tvām niṣāda adhipo guhaḥ | asamśayam vijānīte yatra tau rāma lakṣmaṇau ||2-84-13||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   13

एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् । उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥
etat tu vacanam śrutvā sumantrāt bharataḥ śubham | uvāca vacanam śīghram guhaḥ paśyatu mām iti ||2-84-14||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   14

लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥
labdhvā abhyanujñām samhṛṣṭaḥ jñātibhiḥ parivāritaḥ | āgamya bharatam prahvo guho vacanam abravīit ||2-84-15||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   15

निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् । निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥
niṣkuṭaḥ caiva deśo ayam vancitāḥ ca api te vayam | nivedayāmaḥ te sarve svake dāśa kule vasa ||2-84-16||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   16

अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् । आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥
asti mūlam phalam caiva niṣādaiḥ samupāhṛtam | ārdram ca māmsam śuṣkam ca vanyam ca ucca avacam mahat ||2-84-17||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   17

आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् । अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥
āśamse svāśitā senā vatsyati imām vibhāvarīm | arcitaḥ vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi ||2-84-18||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   18

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe caturaśītitamaḥ sargaḥ ||2-84||

Kanda : Ayodhya Kanda

Sarga :   84

Shloka :   19

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In