This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe caturaśītitamaḥ sargaḥ ..2-84..
ततः निविष्टाम् ध्वजिनीम् गन्गाम् अन्वाश्रिताम् नदीम् । निषाद राजो दृष्ट्वा एव ज्ञातीन् सम्त्वरितः अब्रवीत् ॥२-८४-१॥
tataḥ niviṣṭām dhvajinīm gangām anvāśritām nadīm . niṣāda rājo dṛṣṭvā eva jñātīn samtvaritaḥ abravīt ..2-84-1..
महती इयम् अतः सेना सागर आभा प्रदृश्यते । न अस्य अन्तम् अवगच्चामि मनसा अपि विचिन्तयन् ॥२-८४-२॥
mahatī iyam ataḥ senā sāgara ābhā pradṛśyate . na asya antam avagaccāmi manasā api vicintayan ..2-84-2..
यथा तु खलु दुर्भद्धिर्भरतः स्वयमागतः । स एष हि महा कायः कोविदार ध्वजो रथे ॥२-८४-३॥
yathā tu khalu durbhaddhirbharataḥ svayamāgataḥ . sa eṣa hi mahā kāyaḥ kovidāra dhvajo rathe ..2-84-3..
बन्धयिष्यति वा दाशान् अथ वा अस्मान् वधिष्यति । अथ दाशरथिम् रामम् पित्रा राज्यात् विवासितम् ॥२-८४-४॥
bandhayiṣyati vā dāśān atha vā asmān vadhiṣyati . atha dāśarathim rāmam pitrā rājyāt vivāsitam ..2-84-4..
सम्पन्नाम् श्रियमन्विच्चम्स्तस्य राज्ञः सुदुर्लभाम् । भरतः कैकेयी पुत्रः हन्तुम् समधिगच्चति ॥२-८४-५॥
sampannām śriyamanviccamstasya rājñaḥ sudurlabhām . bharataḥ kaikeyī putraḥ hantum samadhigaccati ..2-84-5..
भर्ता चैव सखा चैव रामः दाशरथिर् मम । तस्य अर्थ कामाः सम्नद्धा गन्गा अनूपे अत्र तिष्ठत ॥२-८४-६॥
bhartā caiva sakhā caiva rāmaḥ dāśarathir mama . tasya artha kāmāḥ samnaddhā gangā anūpe atra tiṣṭhata ..2-84-6..
तिष्ठन्तु सर्व दाशाः च गन्गाम् अन्वाश्रिता नदीम् । बल युक्ता नदी रक्षा माम्स मूल फल अशनाः ॥२-८४-७॥
tiṣṭhantu sarva dāśāḥ ca gangām anvāśritā nadīm . bala yuktā nadī rakṣā māmsa mūla phala aśanāḥ ..2-84-7..
नावाम् शतानाम् पन्चानाम् कैवर्तानाम् शतम् शतम् । सम्नद्धानाम् तथा यूनाम् तिष्ठन्तु अत्यभ्यचोदयत् ॥२-८४-८॥
nāvām śatānām pancānām kaivartānām śatam śatam . samnaddhānām tathā yūnām tiṣṭhantu atyabhyacodayat ..2-84-8..
यदा तुष्टः तु भरतः रामस्य इह भविष्यति । सा इयम् स्वस्तिमयी सेना गन्गाम् अद्य तरिष्यति ॥२-८४-९॥
yadā tuṣṭaḥ tu bharataḥ rāmasya iha bhaviṣyati . sā iyam svastimayī senā gangām adya tariṣyati ..2-84-9..
इति उक्त्वा उपायनम् गृह्य मत्स्य माम्स मधूनि च । अभिचक्राम भरतम् निषाद अधिपतिर् गुहः ॥२-८४-१०॥
iti uktvā upāyanam gṛhya matsya māmsa madhūni ca . abhicakrāma bharatam niṣāda adhipatir guhaḥ ..2-84-10..
तम् आयान्तम् तु सम्प्रेक्ष्य सूत पुत्रः प्रतापवान् । भरताय आचचक्षे अथ विनयज्ञो विनीतवत् ॥२-८४-११॥
tam āyāntam tu samprekṣya sūta putraḥ pratāpavān . bharatāya ācacakṣe atha vinayajño vinītavat ..2-84-11..
एष ज्ञाति सहस्रेण स्थपतिः परिवारितः । कुशलो दण्डक अरण्ये वृद्धो भ्रातुः च ते सखा ॥२-८४-१२॥
eṣa jñāti sahasreṇa sthapatiḥ parivāritaḥ . kuśalo daṇḍaka araṇye vṛddho bhrātuḥ ca te sakhā ..2-84-12..
तस्मात् पश्यतु काकुत्स्थ त्वाम् निषाद अधिपो गुहः । असम्शयम् विजानीते यत्र तौ राम लक्ष्मणौ ॥२-८४-१३॥
tasmāt paśyatu kākutstha tvām niṣāda adhipo guhaḥ . asamśayam vijānīte yatra tau rāma lakṣmaṇau ..2-84-13..
एतत् तु वचनम् श्रुत्वा सुमन्त्रात् भरतः शुभम् । उवाच वचनम् शीघ्रम् गुहः पश्यतु माम् इति ॥२-८४-१४॥
etat tu vacanam śrutvā sumantrāt bharataḥ śubham . uvāca vacanam śīghram guhaḥ paśyatu mām iti ..2-84-14..
लब्ध्वा अभ्यनुज्ञाम् सम्हृष्टः ज्ञातिभिः परिवारितः । आगम्य भरतम् प्रह्वो गुहो वचनम् अब्रवीइत् ॥२-८४-१५॥
labdhvā abhyanujñām samhṛṣṭaḥ jñātibhiḥ parivāritaḥ . āgamya bharatam prahvo guho vacanam abravīit ..2-84-15..
निष्कुटः चैव देशो अयम् वन्चिताः च अपि ते वयम् । निवेदयामः ते सर्वे स्वके दाश कुले वस ॥२-८४-१६॥
niṣkuṭaḥ caiva deśo ayam vancitāḥ ca api te vayam . nivedayāmaḥ te sarve svake dāśa kule vasa ..2-84-16..
अस्ति मूलम् फलम् चैव निषादैः समुपाहृतम् । आर्द्रम् च माम्सम् शुष्कम् च वन्यम् च उच्च अवचम् महत् ॥२-८४-१७॥
asti mūlam phalam caiva niṣādaiḥ samupāhṛtam . ārdram ca māmsam śuṣkam ca vanyam ca ucca avacam mahat ..2-84-17..
आशम्से स्वाशिता सेना वत्स्यति इमाम् विभावरीम् । अर्चितः विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥२-८४-१८॥
āśamse svāśitā senā vatsyati imām vibhāvarīm . arcitaḥ vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi ..2-84-18..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥२-८४॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe caturaśītitamaḥ sargaḥ ..2-84..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In