This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 85

Guha's Doubts Cleared

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcāśītitamaḥ sargaḥ ||2-85||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   0

एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् । प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥
evam uktaḥ tu bharataḥ niṣāda adhipatim guham | pratyuvāca mahā prājño vākyam hetu artha samhitam ||2-85-1||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   1

ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे । यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥
ūrjitaḥ khalu te kāmaḥ kṛtaḥ mama guroh sakhe | yo me tvam īdṛśīm senām eko abhyarcitum iccasi ||2-85-2||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   2

इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् । अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥
iti uktvā tu mahā tejā guham vacanam uttamam | abravīd bharataḥ śrīmān niṣāda adhipatim punaḥ ||2-85-3||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   3

कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह । गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥
katareṇa gamiṣyāmi bharadvāja āśramam guha | gahano ayam bhṛśam deśo gangā anūpo duratyayaḥ ||2-85-4||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   4

तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥
tasya tat vacanam śrutvā rāja putrasya dhīmataḥ | abravīt prānjalir vākyam guho gahana gocaraḥ ||2-85-5||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   5

दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः । अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥
dāśāḥ tu anugamiṣyanti dhanvinaḥ susamāhitāḥ | aham ca anugamiṣyāmi rāja putra mahā yaśaḥ ||2-85-6||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   6

कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः । इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥
kaccin na duṣṭaḥ vrajasi rāmasya akliṣṭa karmaṇaḥ | iyam te mahatī senā śankām janayati iva me ||2-85-7||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   7

तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः । भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥
tam evam abhibhāṣantam ākāśaiva nirmalaḥ | bharataḥ ślakṣṇayā vācā guham vacanam abravīt ||2-85-8||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   8

मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥
mā bhūt sa kālo yat kaṣṭam na mām śankitum arhasi | rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛ samaḥ mama ||2-85-9||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   9

तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् । बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥
tam nivartayitum yāmi kākutstham vana vāsinam | buddhir anyā na te kāryā guha satyam bravīmi te ||2-85-10||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   10

स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् । पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥
sa tu samhṛṣṭa vadanaḥ śrutvā bharata bhāṣitam | punar eva abravīd vākyam bharatam prati harṣitaḥ ||2-85-11||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   11

धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले । अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥
dhanyaḥ tvam na tvayā tulyam paśyāmi jagatī tale | ayatnāt āgatam rājyam yaḥ tvam tyaktum iha iccasi ||2-85-12||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   12

शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति । यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥
śāśvatī khalu te kīrtir lokān anucariṣyati | yaḥ tvam kṛccra gatam rāmam pratyānayitum iccasi ||2-85-13||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   13

एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा । बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥
evam sambhāṣamāṇasya guhasya bharatam tadā | babhau naṣṭa prabhaḥ sūryo rajanī ca abhyavartata ||2-85-14||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   14

सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः । शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥
samniveśya sa tām senām guhena paritoṣitaḥ | śatrughnena saha śrīmān śayanam punar āgamat ||2-85-15||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   15

राम चिन्तामयः शोको भरतस्य महात्मनः । उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥
rāma cintāmayaḥ śoko bharatasya mahātmanaḥ | upasthitaḥ hi anarhasya dharma prekṣasya tādṛśaḥ ||2-85-16||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   16

अन्तर् दाहेन दहनः सम्तापयति राघवम् । वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥
antar dāhena dahanaḥ samtāpayati rāghavam | vana dāha abhisamtaptam gūḍho agnir iva pādapam ||2-85-17||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   17

प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः । यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥
prasrutaḥ sarva gātrebhyaḥ svedaḥ śoka agni sambhavaḥ | yathā sūrya amśu samtaptaḥ himavān prasrutaḥ himam ||2-85-18||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   18

ध्यान निर्दर शैलेन विनिह्श्वसित धातुना । दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥
dhyāna nirdara śailena vinihśvasita dhātunā | dainya pādapa samghena śoka āyāsa adhiśṛngiṇā ||2-85-19||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   19

प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना । आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥
pramoha ananta sattvena samtāpa oṣadhi veṇunā | ākrāntaḥ duhkha śailena mahatā kaikayī sutaḥ ||2-85-20||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   20

विनिश्श्वसन्वै भृशदुर्मनास्ततः । प्रमूढसम्ज्ञः परमापदम् गतः । शमम् न लेभे हृदयज्वरार्दितो । नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥
viniśśvasanvai bhṛśadurmanāstataḥ | pramūḍhasamjñaḥ paramāpadam gataḥ | śamam na lebhe hṛdayajvarārdito | nararṣabho yūthahato yatharṣabhaḥ ||2-85-21||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   21

गुहेन सार्धम् भरतः समागतः । महा अनुभावः सजनः समाहितः । सुदुर्मनाः तम् भरतम् तदा पुनर् । गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥
guhena sārdham bharataḥ samāgataḥ | mahā anubhāvaḥ sajanaḥ samāhitaḥ | sudurmanāḥ tam bharatam tadā punar | guhaḥ samāśvāsayad agrajam prati ||2-85-22||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   22

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe pañcāśītitamaḥ sargaḥ ||2-85||

Kanda : Ayodhya Kanda

Sarga :   85

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In