This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcāśītitamaḥ sargaḥ ..2-85..
एवम् उक्तः तु भरतः निषाद अधिपतिम् गुहम् । प्रत्युवाच महा प्राज्ञो वाक्यम् हेतु अर्थ सम्हितम् ॥२-८५-१॥
evam uktaḥ tu bharataḥ niṣāda adhipatim guham . pratyuvāca mahā prājño vākyam hetu artha samhitam ..2-85-1..
ऊर्जितः खलु ते कामः कृतः मम गुरोह् सखे । यो मे त्वम् ईदृशीम् सेनाम् एको अभ्यर्चितुम् इच्चसि ॥२-८५-२॥
ūrjitaḥ khalu te kāmaḥ kṛtaḥ mama guroh sakhe . yo me tvam īdṛśīm senām eko abhyarcitum iccasi ..2-85-2..
इति उक्त्वा तु महा तेजा गुहम् वचनम् उत्तमम् । अब्रवीद् भरतः श्रीमान् निषाद अधिपतिम् पुनः ॥२-८५-३॥
iti uktvā tu mahā tejā guham vacanam uttamam . abravīd bharataḥ śrīmān niṣāda adhipatim punaḥ ..2-85-3..
कतरेण गमिष्यामि भरद्वाज आश्रमम् गुह । गहनो अयम् भृशम् देशो गन्गा अनूपो दुरत्ययः ॥२-८५-४॥
katareṇa gamiṣyāmi bharadvāja āśramam guha . gahano ayam bhṛśam deśo gangā anūpo duratyayaḥ ..2-85-4..
तस्य तत् वचनम् श्रुत्वा राज पुत्रस्य धीमतः । अब्रवीत् प्रान्जलिर् वाक्यम् गुहो गहन गोचरः ॥२-८५-५॥
tasya tat vacanam śrutvā rāja putrasya dhīmataḥ . abravīt prānjalir vākyam guho gahana gocaraḥ ..2-85-5..
दाशाः तु अनुगमिष्यन्ति धन्विनः सुसमाहिताः । अहम् च अनुगमिष्यामि राज पुत्र महा यशः ॥२-८५-६॥
dāśāḥ tu anugamiṣyanti dhanvinaḥ susamāhitāḥ . aham ca anugamiṣyāmi rāja putra mahā yaśaḥ ..2-85-6..
कच्चिन् न दुष्टः व्रजसि रामस्य अक्लिष्ट कर्मणः । इयम् ते महती सेना शन्काम् जनयति इव मे ॥२-८५-७॥
kaccin na duṣṭaḥ vrajasi rāmasya akliṣṭa karmaṇaḥ . iyam te mahatī senā śankām janayati iva me ..2-85-7..
तम् एवम् अभिभाषन्तम् आकाशैव निर्मलः । भरतः श्लक्ष्णया वाचा गुहम् वचनम् अब्रवीत् ॥२-८५-८॥
tam evam abhibhāṣantam ākāśaiva nirmalaḥ . bharataḥ ślakṣṇayā vācā guham vacanam abravīt ..2-85-8..
मा भूत् स कालो यत् कष्टम् न माम् शन्कितुम् अर्हसि । राघवः स हि मे भ्राता ज्येष्ठः पितृ समः मम ॥२-८५-९॥
mā bhūt sa kālo yat kaṣṭam na mām śankitum arhasi . rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛ samaḥ mama ..2-85-9..
तम् निवर्तयितुम् यामि काकुत्स्थम् वन वासिनम् । बुद्धिर् अन्या न ते कार्या गुह सत्यम् ब्रवीमि ते ॥२-८५-१०॥
tam nivartayitum yāmi kākutstham vana vāsinam . buddhir anyā na te kāryā guha satyam bravīmi te ..2-85-10..
स तु सम्हृष्ट वदनः श्रुत्वा भरत भाषितम् । पुनर् एव अब्रवीद् वाक्यम् भरतम् प्रति हर्षितः ॥२-८५-११॥
sa tu samhṛṣṭa vadanaḥ śrutvā bharata bhāṣitam . punar eva abravīd vākyam bharatam prati harṣitaḥ ..2-85-11..
धन्यः त्वम् न त्वया तुल्यम् पश्यामि जगती तले । अयत्नात् आगतम् राज्यम् यः त्वम् त्यक्तुम् इह इच्चसि ॥२-८५-१२॥
dhanyaḥ tvam na tvayā tulyam paśyāmi jagatī tale . ayatnāt āgatam rājyam yaḥ tvam tyaktum iha iccasi ..2-85-12..
शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति । यः त्वम् कृच्च्र गतम् रामम् प्रत्यानयितुम् इच्चसि ॥२-८५-१३॥
śāśvatī khalu te kīrtir lokān anucariṣyati . yaḥ tvam kṛccra gatam rāmam pratyānayitum iccasi ..2-85-13..
एवम् सम्भाषमाणस्य गुहस्य भरतम् तदा । बभौ नष्ट प्रभः सूर्यो रजनी च अभ्यवर्तत ॥२-८५-१४॥
evam sambhāṣamāṇasya guhasya bharatam tadā . babhau naṣṭa prabhaḥ sūryo rajanī ca abhyavartata ..2-85-14..
सम्निवेश्य स ताम् सेनाम् गुहेन परितोषितः । शत्रुघ्नेन सह श्रीमान् शयनम् पुनर् आगमत् ॥२-८५-१५॥
samniveśya sa tām senām guhena paritoṣitaḥ . śatrughnena saha śrīmān śayanam punar āgamat ..2-85-15..
राम चिन्तामयः शोको भरतस्य महात्मनः । उपस्थितः हि अनर्हस्य धर्म प्रेक्षस्य तादृशः ॥२-८५-१६॥
rāma cintāmayaḥ śoko bharatasya mahātmanaḥ . upasthitaḥ hi anarhasya dharma prekṣasya tādṛśaḥ ..2-85-16..
अन्तर् दाहेन दहनः सम्तापयति राघवम् । वन दाह अभिसम्तप्तम् गूढो अग्निर् इव पादपम् ॥२-८५-१७॥
antar dāhena dahanaḥ samtāpayati rāghavam . vana dāha abhisamtaptam gūḍho agnir iva pādapam ..2-85-17..
प्रस्रुतः सर्व गात्रेभ्यः स्वेदः शोक अग्नि सम्भवः । यथा सूर्य अम्शु सम्तप्तः हिमवान् प्रस्रुतः हिमम् ॥२-८५-१८॥
prasrutaḥ sarva gātrebhyaḥ svedaḥ śoka agni sambhavaḥ . yathā sūrya amśu samtaptaḥ himavān prasrutaḥ himam ..2-85-18..
ध्यान निर्दर शैलेन विनिह्श्वसित धातुना । दैन्य पादप सम्घेन शोक आयास अधिशृन्गिणा ॥२-८५-१९॥
dhyāna nirdara śailena vinihśvasita dhātunā . dainya pādapa samghena śoka āyāsa adhiśṛngiṇā ..2-85-19..
प्रमोह अनन्त सत्त्वेन सम्ताप ओषधि वेणुना । आक्रान्तः दुह्ख शैलेन महता कैकयी सुतः ॥२-८५-२०॥
pramoha ananta sattvena samtāpa oṣadhi veṇunā . ākrāntaḥ duhkha śailena mahatā kaikayī sutaḥ ..2-85-20..
विनिश्श्वसन्वै भृशदुर्मनास्ततः । प्रमूढसम्ज्ञः परमापदम् गतः । शमम् न लेभे हृदयज्वरार्दितो । नरर्षभो यूथहतो यथर्षभः ॥२-८५-२१॥
viniśśvasanvai bhṛśadurmanāstataḥ . pramūḍhasamjñaḥ paramāpadam gataḥ . śamam na lebhe hṛdayajvarārdito . nararṣabho yūthahato yatharṣabhaḥ ..2-85-21..
गुहेन सार्धम् भरतः समागतः । महा अनुभावः सजनः समाहितः । सुदुर्मनाः तम् भरतम् तदा पुनर् । गुहः समाश्वासयद् अग्रजम् प्रति ॥२-८५-२२॥
guhena sārdham bharataḥ samāgataḥ . mahā anubhāvaḥ sajanaḥ samāhitaḥ . sudurmanāḥ tam bharatam tadā punar . guhaḥ samāśvāsayad agrajam prati ..2-85-22..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चाशीतितमः सर्गः ॥२-८५॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe pañcāśītitamaḥ sargaḥ ..2-85..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In