श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptāśītitamaḥ sargaḥ ||2-87||
गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् । ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥
guhasya vacanam śrutvā bharato bhṛśam apriyam | dhyānam jagāma tatra eva yatra tat śrutam apriyam ||2-87-1||
सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः । पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥
sukumāro mahā sattvaḥ simha skandho mahā bhujaḥ | puṇḍarīka viśāla akṣaḥ taruṇaḥ priya darśanaḥ ||2-87-2||
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः । पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥
pratyāśvasya muhūrtam tu kālam parama durmanāḥ | papāta sahasā totrair hṛdi viddha iva dvipaḥ ||2-87-3||
भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः । बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥
bharatam murcCitam druṣṭvā vivarṇavadano guhaḥ | babhūva vyathitastatra bhūmikampe yathā drumaḥ ||2-87-4||
तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः । परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥
tad avastham tu bharatam śatrughno anantara sthitaḥ | pariṣvajya ruroda uccair visamjnaḥ śoka karśitaḥ ||2-87-5||
ततः सर्वाः समापेतुर् मातरो भरतस्य ताः । उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥
tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ | upavāsa kṛśā dīnā bhartṛ vyasana karśitāḥ ||2-87-6||
ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् । कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥
tāḥ ca tam patitam bhūmau rudantyaḥ paryavārayan | kausalyā tu anusṛtya enam durmanāḥ pariṣasvaje ||2-87-7||
वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी । परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥
vatsalā svam yathā vatsam upagūhya tapasvinī | paripapragcCa bharatam rudantī śoka lālasā ||2-87-8||
पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते । अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥
putra vyādhir na te kaccit śarīram paribādhate | adya rāja kulasya asya tvad adhīnam hi jīvitam ||2-87-9||
त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते । वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥
tvām dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate | vṛtte daśarathe rājni nātha ekaḥ tvam adya naḥ ||2-87-10||
कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् । पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥
kaccin na lakṣmaṇe putra śrutam te kimcid apriyam | putra vā hy ekaputrāyāḥ saha bhārye vanam gate ||2-87-11||
स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः । कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥
sa muhūrtam samāśvasya rudann eva mahā yaśāḥ | kausalyām parisāntvya idam guham vacanam abravīt ||2-87-12||
भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः । अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥
bhrātā me kva avasad rātrim kva sītā kva ca lakṣmaṇaḥ | asvapat śayane kasmin kim bhuktvā guha śamsa me ||2-87-13||
सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः । यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥
so abravīd bharatam pṛṣṭo niṣāda adhipatir guhaḥ | yad vidham pratipede ca rāme priya hite atithau ||2-87-14||
अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च । रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥
annam ucca avacam bhakṣyāḥ phalāni vividhāni ca | rāmāya abhyavahāra artham bahu ca upahṛtam mayā ||2-87-15||
तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः । न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥
tat sarvam pratyanujnāsīd rāmaḥ satya parākramaḥ | na hi tat pratyagṛhṇāt sa kṣatra dharmam anusmaran ||2-87-16||
न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा । इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥
na hy asmābhiḥ pratigrāhyam sakhe deyam tu sarvadā | iti tena vayam rājann anunītā mahātmanā ||2-87-17||
लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः । औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥
lakṣmaṇena samānītam pītvā vāri mahā yaśāḥ | aupavāsyam tadā akārṣīd rāghavaḥ saha sītayā ||2-87-18||
ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा । वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥
tataḥ tu jala śeṣeṇa lakṣmaṇo apy akarot tadā | vāg yatāḥ te trayaḥ samdhyām upāsata samāhitāḥ ||2-87-19||
सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् । स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥
saumitriḥ tu tataḥ paścād akarot svāstaram śubham | svayam ānīya barhīmṣi kṣipram rāghava kāraṇāt ||2-87-20||
तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया । प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥
tasmin samāviśad rāmaḥ svāstare saha sītayā | prakṣālya ca tayoḥ pādāu apacakrāma lakṣmaṇaḥ ||2-87-21||
एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् । यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥
etat tad ingudī mūlam idam eva ca tat tṛṇam | yasmin rāmaḥ ca sītā ca rātrim tām śayitāu ubhau ||2-87-22||
नियम्य पृष्ठे तु तल अन्गुलित्रवान् । शरैः सुपूर्णाउ इषुधी परम् तपः । महद् धनुः सज्यम् उपोह्य लक्ष्मणो । निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥
niyamya pṛṣṭhe tu tala angulitravān | śaraiḥ supūrṇāu iṣudhī param tapaḥ | mahad dhanuḥ sajyam upohya lakṣmaṇo | niśām atiṣṭhat parito asya kevalam ||2-87-23||
ततः तु अहम् च उत्तम बाण चापधृक् । स्थितो अभवम् तत्र स यत्र लक्ष्मणः । अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् । महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥
tataḥ tu aham ca uttama bāṇa cāpadhṛk | sthito abhavam tatra sa yatra lakṣmaṇaḥ | atandribhir jnātibhir ātta kārmukair | mahā indra kalpam paripālayamaḥ tadā ||2-87-24||
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe saptāśītitamaḥ sargaḥ ||2-87||