श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭāśītitamaḥ sargaḥ ||2-88||
तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः । इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥
tat śrutvā nipuṇam sarvam bharataḥ saha mantribhiḥ | ingudī mūlam āgamya rāma śayyām avekṣya tām ||2-88-1||
अब्रवीद् जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥
abravīd jananīḥ sarvā iha tena mahātmanā | śarvarī śayitā bhūmāu idam asya vimarditam ||2-88-2||
महा भाग कुलीनेन महा भागेन धीमता । जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥
mahā bhāga kulīnena mahā bhāgena dhīmatā | jāto daśarathena ūrvyām na rāmaḥ svaptum arhati ||2-88-3||
अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये । शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥
ajina uttara samstīrṇe vara āstaraṇa samcaye | śayitvā puruṣa vyāghraḥ katham śete mahī tale ||2-88-4||
प्रासाद अग्र विमानेषु वलभीषु च सर्वदा । हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥
prāsāda agra vimāneṣu valabhīṣu ca sarvadā | haima rājata bhaumeṣu vara āstraraṇa śāliṣu ||2-88-5||
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु । पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥
puṣpa samcaya citreṣu candana agaru gandhiṣu | pāṇḍura abhra prakāśeṣu śuka samgha ruteṣu ca ||2-88-6||
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥
prāsādavaravaryeṣu śītavatsu sugandhiṣu | uṣitvā merukalpeṣu kṛtakāmcanabhittiṣu ||2-88-7||
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः । मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥
gīta vāditra nirghoṣair vara ābharaṇa nihsvanaiḥ | mṛdanga vara śabdaiḥ ca satatam pratibodhitaḥ ||2-88-8||
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः । गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥
bandibhir vanditaḥ kāle bahubhiḥ sūta māgadhaiḥ | gāthābhir anurūpābhiḥ stutibhiḥ ca paramtapaḥ ||2-88-9||
अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥
aśraddheyam idam loke na satyam pratibhāti mā | muhyate khalu me bhāvaḥ svapno ayam iti me matiḥ ||2-88-10||
न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥
na nūnam daivatam kimcit kālena balavattaram | yatra dāśarathī rāmo bhūmāu evam śayīta saḥ ||2-88-11||
विदेह राजस्य सुता सीता च प्रिय दर्शना । दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥
videha rājasya sutā sītā ca priya darśanā | dayitā śayitā bhūmau snuṣā daśarathasya ca ||2-88-12||
इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् । स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥
iyam śayyā mama bhrātur idam hi parivartitam | sthaṇḍile kaṭhine sarvam gātrair vimṛditam tṛṇam ||2-88-13||
मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा । तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥
manye sābharaṇā suptā sītā asmin śayane tadā | tatra tatra hi dṛśyante saktāḥ kanaka bindavaḥ ||2-88-14||
उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा । तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥
uttarīyam iha āsaktam suvyaktam sītayā tadā | tathā hy ete prakāśante saktāḥ kauśeya tantavaḥ ||2-88-15||
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी । सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥
manye bhartuḥ sukhā śayyā yena bālā tapasvinī | sukumārī satī duhkham na vijānāti maithilī ||2-88-16||
हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम । ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥
hā hantāsmi nṛśamso'ham yatsabhāryaḥ kṛtemama | īdṛśīṃ rāghavaḥ śayyāmadhiśete hyānāthavat ||2-88-17||
सार्वभौम कुले जातः सर्व लोक सुख आवहः । सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥
sārvabhauma kule jātaḥ sarva loka sukha āvahaḥ | sarva loka priyaḥ tyaktvā rājyam priyam anuttamam ||2-88-18||
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः । सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥
katham indīvara śyāmo rakta akṣaḥ priya darśanaḥ | sukha bhāgī ca duhkha arhaḥ śayito bhuvi rāghavaḥ ||2-88-19||
धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः । भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥
dhanyaḥ khalu mahābhāgo lakṣmaṇaḥ śubhalakṣamaṇaḥ | bhrātaram viṣame kāle yo rāmamanuvartate ||2-88-20||
सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् । वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥
siddha arthā khalu vaidehī patim yā anugatā vanam | vayam samśayitāḥ sarve hīnāḥ tena mahātmanā ||2-88-21||
अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा । गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥
akarṇa dhārā pṛthivī śūnyā iva pratibhāti mā | gate daśarathe svarge rāme ca araṇyam āśrite ||2-88-22||
न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् । वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥
na ca prārthayate kaścin manasā api vasumdharām | vane api vasataḥ tasya bāhu vīrya abhirakṣitām ||2-88-23||
शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् । अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥
śūnya samvaraṇā rakṣām ayantrita haya dvipām | apāvṛta pura dvārām rāja dhānīm arakṣitām ||2-88-24||
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् । शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥
aprahṛṣṭa balām nyūnām viṣamasthām anāvṛtām | śatravo na abhimanyante bhakṣyān viṣa kṛtān iva ||2-88-25||
अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा । फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥
adya prabhṛti bhūmau tu śayiṣye aham tṛṇeṣu vā | phala mūla aśano nityam jaṭā cīrāṇi dhārayan ||2-88-26||
तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने । तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥
tasya artham uttaram kālam nivatsyāmi sukham vane | tam pratiśravam āmucya na asya mithyā bhaviṣyati ||2-88-27||
वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति । लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥
vasantam bhrātur arthāya śatrughno mā anuvatsyati | lakṣmaṇena saha tu āryo ayodhyām pālayiṣyati ||2-88-28||
अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः । अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् । प्रसाद्यमानः शिरसा मया स्वयम् । बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥
abhiṣekṣyanti kākutstham ayodhyāyām dvijātayaḥ | api me devatāḥ kuryur imam satyam mano ratham | prasādyamānaḥ śirasā mayā svayam | bahu prakāram yadi na prapatsyate ||2-88-29||
ततोन्रुवत्सयामि चिराय राघवम् । वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥
tatonruvatsayāmi cirāya rāghavam | vanecaram nahruti māmrupekṣitrum ||2-88-30||
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥
iti vālmīki rāmāyaṇe ādi kāvye ayodhyākāṇḍe aṣṭāśītitamaḥ sargaḥ ||2-88||