This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवाशीतितमः सर्गः ॥२-८९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे नवाशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe navāśītitamaḥ sargaḥ ..2..
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥ २.८९.१ ॥
व्युष्य रात्रिम् तु तत्र एव गङ्गा-कूले स राघवः । भरत काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् ॥ २।८९।१ ॥
vyuṣya rātrim tu tatra eva gaṅgā-kūle sa rāghavaḥ . bharata kālyam utthāya śatrughnam idam abravīt .. 2.89.1 ..
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २.८९.२ ॥
शत्रुघ्न उत्तिष्ठ किम् शेषे निषाद-अधिपतिम् गुहम् । शीघ्रम् आनय भद्रम् ते तारयिष्यति वाहिनीम् ॥ २।८९।२ ॥
śatrughna uttiṣṭha kim śeṣe niṣāda-adhipatim guham . śīghram ānaya bhadram te tārayiṣyati vāhinīm .. 2.89.2 ..
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ॥ २.८९.३ ॥
जागर्मि न अहम् स्वपिमि तम् एव आर्य्यम् विचिन्तयन् । इति एवम् अब्रवीत् भ्रात्रा शत्रुघ्नः उपि प्रचोदितः ॥ २।८९।३ ॥
jāgarmi na aham svapimi tam eva āryyam vicintayan . iti evam abravīt bhrātrā śatrughnaḥ upi pracoditaḥ .. 2.89.3 ..
इति संवदतोरेवमन्योन्यं नरसिंहयो: । आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ॥ २.८९.४ ॥
इति संवदतोः एवम् अन्योन्यम् नर-सिंहयोः । आगम्य प्राञ्जलि काले गुहः भरतम् अब्रवीत् ॥ २।८९।४ ॥
iti saṃvadatoḥ evam anyonyam nara-siṃhayoḥ . āgamya prāñjali kāle guhaḥ bharatam abravīt .. 2.89.4 ..
कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् । कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥ २.८९.५ ॥
कच्चित् सुखम् नदी-तीरे अवात्सीः काकुत्स्थ शर्वरीम् । कच्चित् ते सह सैन्यस्य तावत् सर्वम् अनामयम् ॥ २।८९।५ ॥
kaccit sukham nadī-tīre avātsīḥ kākutstha śarvarīm . kaccit te saha sainyasya tāvat sarvam anāmayam .. 2.89.5 ..
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ॥ २.८९.६ ॥
गुहस्य तत् तु वचनम् श्रुत्वा स्नेहात् उदीरितम् । रामस्य अनुवशः वाक्यम् भरतः अपि इदम् अब्रवीत् ॥ २।८९।६ ॥
guhasya tat tu vacanam śrutvā snehāt udīritam . rāmasya anuvaśaḥ vākyam bharataḥ api idam abravīt .. 2.89.6 ..
सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ॥ २.८९.७ ॥
सुखा नः शर्वरी राजन् पूजिताः च अपि ते वयम् । गङ्गाम् तु नौभिः बह्वीभिः दाशाः सन्तारयन्तु नः ॥ २।८९।७ ॥
sukhā naḥ śarvarī rājan pūjitāḥ ca api te vayam . gaṅgām tu naubhiḥ bahvībhiḥ dāśāḥ santārayantu naḥ .. 2.89.7 ..
ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥ २.८९.८ ॥
ततस् गुहः संत्वरितम् श्रुत्वा भरत-शासनम् । प्रतिप्रविश्य नगरम् तम् ज्ञाति-जनम् अब्रवीत् ॥ २।८९।८ ॥
tatas guhaḥ saṃtvaritam śrutvā bharata-śāsanam . pratipraviśya nagaram tam jñāti-janam abravīt .. 2.89.8 ..
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा । नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ २.८९.९ ॥
उत्तिष्ठत प्रबुध्यध्वम् भद्रम् अस्तु च वः सदा । नावः समनुकर्षध्वम् तारयिष्याम वाहिनीम् ॥ २।८९।९ ॥
uttiṣṭhata prabudhyadhvam bhadram astu ca vaḥ sadā . nāvaḥ samanukarṣadhvam tārayiṣyāma vāhinīm .. 2.89.9 ..
ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ॥ २.८९.१० ॥
ते तथा उक्ताः समुत्थाय त्वरिताः राज-शासनात् । पञ्च नावाम् शतानि आशु समानिन्युः समन्ततः ॥ २।८९।१० ॥
te tathā uktāḥ samutthāya tvaritāḥ rāja-śāsanāt . pañca nāvām śatāni āśu samāninyuḥ samantataḥ .. 2.89.10 ..
अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: । शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ॥ २.८९.११ ॥
अन्याः स्वस्तिक-विज्ञेया महा-घण्टा-धरा वरा । शोभमानाः पताकाभिः युक्त-वाताः सु संहताः ॥ २।८९।११ ॥
anyāḥ svastika-vijñeyā mahā-ghaṇṭā-dharā varā . śobhamānāḥ patākābhiḥ yukta-vātāḥ su saṃhatāḥ .. 2.89.11 ..
तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । तामारुरोह भरत: शत्रुघ्नश्च महाबल: ॥ २.८९.१२ ॥
ततस् स्वस्तिक-विज्ञेयाम् पाण्डु-कम्बल-संवृताम् । स नन्दि-घोषाम् कल्याणीम् गुहः नावम् उपाहरत् । ताम् आरुरोह भरतः शत्रुघ्नः च महा-बलः ॥ २।८९।१२ ॥
tatas svastika-vijñeyām pāṇḍu-kambala-saṃvṛtām . sa nandi-ghoṣām kalyāṇīm guhaḥ nāvam upāharat . tām āruroha bharataḥ śatrughnaḥ ca mahā-balaḥ .. 2.89.12 ..
कौसल्या च सुमित्रा च याश्चान्या राजयोषित: । पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदारास्तथैव शकटापणा: ॥ २.८९.१३ ॥
कौसल्या च सुमित्रा च याः च अन्याः राज-योषितः । पुरोहितः च तद्-पूर्वम् गुरवः ब्राह्मणाः च ये । अनन्तरम् राज-दाराः तथा एव शकट-आपणाः ॥ २।८९।१३ ॥
kausalyā ca sumitrā ca yāḥ ca anyāḥ rāja-yoṣitaḥ . purohitaḥ ca tad-pūrvam guravaḥ brāhmaṇāḥ ca ye . anantaram rāja-dārāḥ tathā eva śakaṭa-āpaṇāḥ .. 2.89.13 ..
आवासमादीपयतां तीर्थं चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥ २.८९.१४ ॥
आवासम् आदीपयताम् तीर्थम् च अपि अवगाहताम् । भाण्डानि च आददानानाम् घोषः त्रिदिवम् अस्पृशत् ॥ २।८९।१४ ॥
āvāsam ādīpayatām tīrtham ca api avagāhatām . bhāṇḍāni ca ādadānānām ghoṣaḥ tridivam aspṛśat .. 2.89.14 ..
पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: । वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ॥ २.८९.१५ ॥
पताकिन्यः तु ताः नावः स्वयम् दाशैः अधिष्ठिताः । वहन्त्यः जनम् आरूढम् तदा सम्पेतुः आशुगाः ॥ २।८९।१५ ॥
patākinyaḥ tu tāḥ nāvaḥ svayam dāśaiḥ adhiṣṭhitāḥ . vahantyaḥ janam ārūḍham tadā sampetuḥ āśugāḥ .. 2.89.15 ..
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ २.८९.१६ ॥
नारीणाम् अभिपूर्णाः तु काश्चिद् काश्चिद् च वाजिनाम् । काश्चिद् अत्र वहन्ति स्म यान-युग्यम् महाधनम् ॥ २।८९।१६ ॥
nārīṇām abhipūrṇāḥ tu kāścid kāścid ca vājinām . kāścid atra vahanti sma yāna-yugyam mahādhanam .. 2.89.16 ..
ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ॥ २.८९.१७ ॥
ताः स्म गत्वा परम् तीरम् अवरोप्य च तम् जनम् । निवृत्ताः काण्ड-चित्राणि क्रियन्ते दाश-बन्धुभिः ॥ २।८९।१७ ॥
tāḥ sma gatvā param tīram avaropya ca tam janam . nivṛttāḥ kāṇḍa-citrāṇi kriyante dāśa-bandhubhiḥ .. 2.89.17 ..
सवैजयन्तास्तु गजा गजारोहप्रचोदिता: । तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ॥ २.८९.१८ ॥
स वैजयन्ताः तु गजाः गज-आरोह-प्रचोदिताः । तरन्त स्म प्रकाशन्ते स ध्वजाः इव पर्वताः ॥ २।८९।१८ ॥
sa vaijayantāḥ tu gajāḥ gaja-āroha-pracoditāḥ . taranta sma prakāśante sa dhvajāḥ iva parvatāḥ .. 2.89.18 ..
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ॥ २.८९.१९ ॥
नावः च आरुरुहुः च अन्ये प्लवैः तेरुः तथा अपरे । अन्ये कुम्भ-घटैः तेरुः अन्ये तेरुः च बाहुभिः ॥ २।८९।१९ ॥
nāvaḥ ca āruruhuḥ ca anye plavaiḥ teruḥ tathā apare . anye kumbha-ghaṭaiḥ teruḥ anye teruḥ ca bāhubhiḥ .. 2.89.19 ..
सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥ २.८९.२० ॥
सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयाग-वनम् उत्तमम् ॥ २।८९।२० ॥
sā puṇyā dhvajinī gaṅgā dāśaiḥ santāritā svayam . maitre muhūrtte prayayau prayāga-vanam uttamam .. 2.89.20 ..
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ॥ २.८९.२१ ॥
आश्वासयित्वा च चमूम् महात्मा निवेशयित्वा च यथोपजोषम् । द्रष्टुम् भरद्वाजम् ऋषि-प्रवर्य्यम् ऋत्विज्-वृतः सन् भरतः प्रतस्थे ॥ २।८९।२१ ॥
āśvāsayitvā ca camūm mahātmā niveśayitvā ca yathopajoṣam . draṣṭum bharadvājam ṛṣi-pravaryyam ṛtvij-vṛtaḥ san bharataḥ pratasthe .. 2.89.21 ..
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ॥ २.८९.२२ ॥
स ब्राह्मणस्य आश्रमम् अभ्युपेत्य महात्मनः देव-पुरोहितस्य । ददर्श रम्य-उटज-वृक्ष-षण्डम् महत् वनम् विप्र-वरस्य रम्यम् ॥ २।८९।२२ ॥
sa brāhmaṇasya āśramam abhyupetya mahātmanaḥ deva-purohitasya . dadarśa ramya-uṭaja-vṛkṣa-ṣaṇḍam mahat vanam vipra-varasya ramyam .. 2.89.22 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: ॥ ८९ ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe ekonanavatitamaḥ sargaḥ .. 89 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In