प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे।ततो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते॥ ६१॥
PADACHEDA
प्रपत्स्यते राज्यम् इदम् हि राघवः यदि ध्रुवम् त्वम् स सुता च तप्स्यसे।ततस् हि कल्याणि यतस्व तत् तथा यथा सुतः ते भरतः अभिषेक्ष्यते॥ ६१॥
TRANSLITERATION
prapatsyate rājyam idam hi rāghavaḥ yadi dhruvam tvam sa sutā ca tapsyase.tatas hi kalyāṇi yatasva tat tathā yathā sutaḥ te bharataḥ abhiṣekṣyate.. 61..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.