This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Ayodhya Kanda- Sarga 9

Kaikeyi is Influenced by Mandhara

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवमः सर्गः ॥२-९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navamaḥ sargaḥ ||2-9||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   0

एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना।दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्॥ १॥
evamuktā tu kaikeyī krodhena jvalitānanā|dīrghamuṣṇaṃ viniḥśvasya mantharāmidamabravīt|| 1||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   1

अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्।यौवराज्येन भरतं क्षिप्रमद्याभिषेचये॥ २॥
adya rāmamitaḥ kṣipraṃ vanaṃ prasthāpayāmyaham|yauvarājyena bharataṃ kṣipramadyābhiṣecaye|| 2||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   2

इदं त्विदानीं सम्पश्य केनोपायेन साधये।भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन॥ ३॥
idaṃ tvidānīṃ sampaśya kenopāyena sādhaye|bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana|| 3||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   3

एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ ४॥
evamuktā tu sā devyā mantharā pāpadarśinī|rāmārthamupahiṃsantī kaikeyīmidamabravīt|| 4||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   4

हन्तेदानीं प्रपश्य त्वं कैकेयि श्रूयतां वचः।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्॥ ५॥
hantedānīṃ prapaśya tvaṃ kaikeyi śrūyatāṃ vacaḥ|yathā te bharato rājyaṃ putraḥ prāpsyati kevalam|| 5||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   5

किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि॥ ६॥
kiṃ na smarasi kaikeyi smarantī vā nigūhase|yaducyamānamātmārthaṃ mattastvaṃ śrotumicchasi|| 6||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   6

मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि।श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम्॥ ७॥
mayocyamānaṃ yadi te śrotuṃ chando vilāsini|śrūyatāmabhidhāsyāmi śrutvā caitad vidhīyatām|| 7||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   7

श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी।किंचिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्॥ ८॥
śrutvaivaṃ vacanaṃ tasyā mantharāyāstu kaikayī|kiṃcidutthāya śayanāt svāstīrṇādidamabravīt|| 8||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   8

कथयस्व ममोपायं केनोपायेन मन्थरे।भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन॥ ९॥
kathayasva mamopāyaṃ kenopāyena manthare|bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana|| 9||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   9

एवमुक्ता तदा देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ १०॥
evamuktā tadā devyā mantharā pāpadarśinī|rāmārthamupahiṃsantī kaikeyīmidamabravīt|| 10||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   10

पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः।अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत्॥ ११॥
purā devāsure yuddhe saha rājarṣibhiḥ patiḥ|agacchat tvāmupādāya devarājasya sāhyakṛt|| 11||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   11

दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति।वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः॥ १२॥
diśamāsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati|vaijayantamiti khyātaṃ puraṃ yatra timidhvajaḥ|| 12||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   12

स शम्बर इति ख्यातः शतमायो महासुरः।ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः॥ १३॥
sa śambara iti khyātaḥ śatamāyo mahāsuraḥ|dadau śakrasya saṃgrāmaṃ devasaṅghairanirjitaḥ|| 13||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   13

तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान्।रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसापास्य राक्षसाः॥ १४॥
tasmin mahati saṃgrāme puruṣān kṣatavikṣatān|rātrau prasuptān ghnanti sma tarasāpāsya rākṣasāḥ|| 14||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   14

तत्राकरोन्महायुद्धं राजा दशरथस्तदा।असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः॥ १५॥
tatrākaronmahāyuddhaṃ rājā daśarathastadā|asuraiśca mahābāhuḥ śastraiśca śakalīkṛtaḥ|| 15||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   15

अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः।तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया॥ १६॥
apavāhya tvayā devi saṃgrāmānnaṣṭacetanaḥ|tatrāpi vikṣataḥ śastraiḥ patiste rakṣitastvayā|| 16||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   16

तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने।स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरम्॥ १७॥
tuṣṭena tena dattau te dvau varau śubhadarśane|sa tvayoktaḥ patirdevi yadeccheyaṃ tadā varam|| 17||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   17

गृह्णीयां तु तदा भर्तस्तथेत्युक्तं महात्मना।अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा॥ १८॥
gṛhṇīyāṃ tu tadā bhartastathetyuktaṃ mahātmanā|anabhijñā hyahaṃ devi tvayaiva kathitaṃ purā|| 18||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   18

कथैषा तव तु स्नेहान्मनसा धार्यते मया।रामाभिषेकसम्भारान्निगृह्य विनिवर्तय॥ १९॥
kathaiṣā tava tu snehānmanasā dhāryate mayā|rāmābhiṣekasambhārānnigṛhya vinivartaya|| 19||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   19

तौ च याचस्व भर्तारं भरतस्याभिषेचनम्।प्रव्राजनं च रामस्य वर्षाणि च चतुर्दश॥ २०॥
tau ca yācasva bhartāraṃ bharatasyābhiṣecanam|pravrājanaṃ ca rāmasya varṣāṇi ca caturdaśa|| 20||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   20

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति॥ २१॥
caturdaśa hi varṣāṇi rāme pravrājite vanam|prajābhāvagatasnehaḥ sthiraḥ putro bhaviṣyati|| 21||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   21

क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी॥ २२॥
krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute|śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī|| 22||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   22

मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः।रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा॥ २३॥
mā smainaṃ pratyudīkṣethā mā cainamabhibhāṣathāḥ|rudantī pārthivaṃ dṛṣṭvā jagatyāṃ śokalālasā|| 23||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   23

दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः।त्वत्कृते च महाराजो विशेदपि हुताशनम्॥ २४॥
dayitā tvaṃ sadā bharturatra me nāsti saṃśayaḥ|tvatkṛte ca mahārājo viśedapi hutāśanam|| 24||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   24

न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्।तव प्रियार्थं राजा तु प्राणानपि परित्यजेत्॥ २५॥
na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum|tava priyārthaṃ rājā tu prāṇānapi parityajet|| 25||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   25

न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः।मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः॥ २६॥
na hyatikramituṃ śaktastava vākyaṃ mahīpatiḥ|mandasvabhāve budhyasva saubhāgyabalamātmanaḥ|| 26||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   26

मणिमुक्तासुवर्णानि रत्नानि विविधानि च।दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः॥ २७॥
maṇimuktāsuvarṇāni ratnāni vividhāni ca|dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ|| 27||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   27

यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ।तौ स्मारय महाभागे सोऽर्थो न त्वा क्रमेदति॥ २८॥
yau tau devāsure yuddhe varau daśaratho dadau|tau smāraya mahābhāge so'rtho na tvā kramedati|| 28||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   28

यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः।व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्॥ २९॥
yadā tu te varaṃ dadyāt svayamutthāpya rāghavaḥ|vyavasthāpya mahārājaṃ tvamimaṃ vṛṇuyā varam|| 29||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   29

रामप्रव्रजनं दूरं नव वर्षाणि पञ्च च।भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ॥ ३०॥
rāmapravrajanaṃ dūraṃ nava varṣāṇi pañca ca|bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabha|| 30||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   30

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः॥ ३१॥
caturdaśa hi varṣāṇi rāme pravrājite vanam|rūḍhaśca kṛtamūlaśca śeṣaṃ sthāsyati te sutaḥ|| 31||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   31

रामप्रव्राजनं चैव देवि याचस्व तं वरम्।एवं सेत्स्यन्ति पुत्रस्य सर्वार्थास्तव कामिनि॥ ३२॥
rāmapravrājanaṃ caiva devi yācasva taṃ varam|evaṃ setsyanti putrasya sarvārthāstava kāmini|| 32||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   32

एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति।भरतश्च गतामित्रस्तव राजा भविष्यति॥ ३३॥
evaṃ pravrājitaścaiva rāmo'rāmo bhaviṣyati|bharataśca gatāmitrastava rājā bhaviṣyati|| 33||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   33

येन कालेन रामश्च वनात् प्रत्यागमिष्यति।अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति॥ ३४॥
yena kālena rāmaśca vanāt pratyāgamiṣyati|antarbahiśca putraste kṛtamūlo bhaviṣyati|| 34||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   34

संगृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान्।प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा॥ ३५॥
saṃgṛhītamanuṣyaśca suhṛdbhiḥ sākamātmavān|prāptakālaṃ nu manye'haṃ rājānaṃ vītasādhvasā|| 35||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   35

रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय।अनर्थमर्थरूपेण ग्राहिता सा ततस्तया॥ ३६॥
rāmābhiṣekasaṃkalpānnigṛhya vinivartaya|anarthamartharūpeṇa grāhitā sā tatastayā|| 36||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   36

हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्।सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता॥ ३७॥
hṛṣṭā pratītā kaikeyī mantharāmidamabravīt|sā hi vākyena kubjāyāḥ kiśorīvotpathaṃ gatā|| 37||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   37

कैकेयी विस्मयं प्राप्य परं परमदर्शना।प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनि॥ ३८॥
kaikeyī vismayaṃ prāpya paraṃ paramadarśanā|prajñāṃ te nāvajānāmi śreṣṭhe śreṣṭhābhidhāyini|| 38||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   38

पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये।त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी॥ ३९॥
pṛthivyāmasi kubjānāmuttamā buddhiniścaye|tvameva tu mamārtheṣu nityayuktā hitaiṣiṇī|| 39||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   39

नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम्।सन्ति दुःसंस्थिताः कुब्जाः वक्राः परमपापिकाः॥ ४०॥
nāhaṃ samavabuddhyeyaṃ kubje rājñaścikīrṣitam|santi duḥsaṃsthitāḥ kubjāḥ vakrāḥ paramapāpikāḥ|| 40||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   40

त्वं पद्ममिव वातेन संनता प्रियदर्शना।उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम्॥ ४१॥
tvaṃ padmamiva vātena saṃnatā priyadarśanā|uraste'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam|| 41||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   41

अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्।प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ॥ ४२॥
adhastāccodaraṃ śāntaṃ sunābhamiva lajjitam|pratipūrṇaṃ ca jaghanaṃ supīnau ca payodharau|| 42||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   42

विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे।जघनं तव निर्मृष्टं रशनादामभूषितम्॥ ४३॥
vimalendusamaṃ vaktramaho rājasi manthare|jaghanaṃ tava nirmṛṣṭaṃ raśanādāmabhūṣitam|| 43||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   43

जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ।त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी॥ ४४॥
jaṅghe bhṛśamupanyaste pādau ca vyāyatāvubhau|tvamāyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsinī|| 44||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   44

अग्रतो मम गच्छन्ती राजसेऽतीव शोभने।आसन् याः शम्बरे मायाः सहस्रम् असुराधिपे॥ ४५॥
agrato mama gacchantī rājase'tīva śobhane|āsan yāḥ śambare māyāḥ sahasram asurādhipe|| 45||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   45

हृदये ते निविष्टास् ता भूयश् चान्याः सहस्रशः।तदेव स्थगुद् दीर्घं रथ-घोणम् इवायतम्॥ ४६॥
hṛdaye te niviṣṭās tā bhūyaś cānyāḥ sahasraśaḥ|tadeva sthagud dīrghaṃ ratha-ghoṇam ivāyatam|| 46||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   46

मतयः क्षत्र-विद्याश् च मायाश्चात्र वसन्ति ते।अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्॥ ४७॥
matayaḥ kṣatra-vidyāś ca māyāścātra vasanti te|atra te'haṃ pramokṣyāmi mālāṃ kubje hiraṇmayīm|| 47||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   47

अभिषिक्ते च भरते राघवे च वनं गते।जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि॥ ४८॥
abhiṣikte ca bharate rāghave ca vanaṃ gate|jātyena ca suvarṇena suniṣṭaptena sundari|| 48||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   48

लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु।मुखे च तिलकं चित्रं जातरूपमयं शुभम्॥ ४९॥
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu|mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham|| 49||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   49

कारयिष्यामि ते कुब्जे शुभान्याभरणानि च।परिधाय शुभे वस्त्रे देवतेव चरिष्यसि॥ ५०॥
kārayiṣyāmi te kubje śubhānyābharaṇāni ca|paridhāya śubhe vastre devateva cariṣyasi|| 50||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   50

चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना।गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने॥ ५१॥
candramāhvayamānena mukhenāpratimānanā|gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjane|| 51||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   51

तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम॥ ५२॥
tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ|pādau paricariṣyanti yathaiva tvaṃ sadā mama|| 52||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   52

इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव॥ ५३॥
iti praśasyamānā sā kaikeyīmidamabravīt|śayānāṃ śayane śubhre vedyāmagniśikhāmiva|| 53||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   53

गतोदके सेतुबन्धो न कल्याणि विधीयते।उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय॥ ५४॥
gatodake setubandho na kalyāṇi vidhīyate|uttiṣṭha kuru kalyāṇaṃ rājānamanudarśaya|| 54||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   54

तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता॥५५॥
tathā protsāhitā devī gatvā mantharayā saha|krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā||55||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   55

अनेकशतसाहस्रं मुक्ताहारं वराङ्गना।अवमुच्य वरार्हाणि शुभान्याभरणानि च॥५६॥
anekaśatasāhasraṃ muktāhāraṃ varāṅganā|avamucya varārhāṇi śubhānyābharaṇāni ca||56||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   56

तदा हेमोपमा तत्र कुब्जावाक्यवशंगता।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्॥ ५७॥
tadā hemopamā tatra kubjāvākyavaśaṃgatā|saṃviśya bhūmau kaikeyī mantharāmidamabravīt|| 57||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   57

इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि।वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्॥ ५८॥
iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi|vanaṃ tu rāghave prāpte bharataḥ prāpsyate kṣitim|| 58||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   58

सुवर्णेन न मे ह्यर्थोन रत्नैर्न च भोजनैः।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ ५९॥
suvarṇena na me hyarthona ratnairna ca bhojanaiḥ|eṣa me jīvitasyānto rāmo yadyabhiṣicyate|| 59||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   59

ततः पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः।उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्॥ ६०॥
tataḥ punastāṃ mahiṣīṃ mahīkṣito vacobhiratyarthamahāparākramaiḥ|uvāca kubjā bharatasya mātaraṃ hitaṃ vaco rāmamupetya cāhitam|| 60||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   60

प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे।ततो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते॥ ६१॥
prapatsyate rājyamidaṃ hi rāghavo yadi dhruvaṃ tvaṃ sasutā ca tapsyase|tato hi kalyāṇi yatasva tat tathā yathā sutaste bharato'bhiṣekṣyate|| 61||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   61

तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः।विधाय हस्तौ हृदयेऽतिविस्मिताशशंस कुब्जां कुपिता पुनः पुनः॥ ६२॥
tathātividdhā mahiṣīti kubjayā samāhatā vāgiṣubhirmuhurmuhuḥ|vidhāya hastau hṛdaye'tivismitāśaśaṃsa kubjāṃ kupitā punaḥ punaḥ|| 62||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   62

यमस्य वा मां विषयं गतामितो निशम्य कुब्जे प्रतिवेदयिष्यसि।वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति॥ ६३॥
yamasya vā māṃ viṣayaṃ gatāmito niśamya kubje prativedayiṣyasi|vanaṃ gate vā sucirāya rāghave samṛddhakāmo bharato bhaviṣyati|| 63||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   63

अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्।न किंचिदिच्छामि न चेह जीवनं न चेदितो गच्छति राघवो वनम्॥ ६४॥
ahaṃ hi naivāstaraṇāni na srajo na candanaṃ nāñjanapānabhojanam|na kiṃcidicchāmi na ceha jīvanaṃ na cedito gacchati rāghavo vanam|| 64||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   64

अथैवमुक्त्वा वचनं सुदारुणंनिधाय सर्वाभरणानि भामिनी।असंस्कृतामास्तरणेन मेदिनींतदाधिशिश्ये पतितेव किंनरी॥ ६५॥
athaivamuktvā vacanaṃ sudāruṇaṃnidhāya sarvābharaṇāni bhāminī|asaṃskṛtāmāstaraṇena medinīṃtadādhiśiśye patiteva kiṃnarī|| 65||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   65

उदीर्णसंरम्भतमोवृतानना तदावमुक्तोत्तममाल्यभूषणा।नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका॥ ६६॥
udīrṇasaṃrambhatamovṛtānanā tadāvamuktottamamālyabhūṣaṇā|narendrapatnī vimanā babhūva sā tamovṛtā dyauriva magnatārakā|| 66||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   66

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवमः सर्गः ॥२-९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe navamaḥ sargaḥ ||2-9||

Kanda : Ayodhya Kanda

Sarga :   9

Shloka :   67

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In