This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवमः सर्गः ॥२-९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navamaḥ sargaḥ ..2-9..
एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना।दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्॥ १॥
evamuktā tu kaikeyī krodhena jvalitānanā.dīrghamuṣṇaṃ viniḥśvasya mantharāmidamabravīt.. 1..
अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्।यौवराज्येन भरतं क्षिप्रमद्याभिषेचये॥ २॥
adya rāmamitaḥ kṣipraṃ vanaṃ prasthāpayāmyaham.yauvarājyena bharataṃ kṣipramadyābhiṣecaye.. 2..
इदं त्विदानीं सम्पश्य केनोपायेन साधये।भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन॥ ३॥
idaṃ tvidānīṃ sampaśya kenopāyena sādhaye.bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana.. 3..
एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ ४॥
evamuktā tu sā devyā mantharā pāpadarśinī.rāmārthamupahiṃsantī kaikeyīmidamabravīt.. 4..
हन्तेदानीं प्रपश्य त्वं कैकेयि श्रूयतां वचः।यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्॥ ५॥
hantedānīṃ prapaśya tvaṃ kaikeyi śrūyatāṃ vacaḥ.yathā te bharato rājyaṃ putraḥ prāpsyati kevalam.. 5..
किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि॥ ६॥
kiṃ na smarasi kaikeyi smarantī vā nigūhase.yaducyamānamātmārthaṃ mattastvaṃ śrotumicchasi.. 6..
मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि।श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम्॥ ७॥
mayocyamānaṃ yadi te śrotuṃ chando vilāsini.śrūyatāmabhidhāsyāmi śrutvā caitad vidhīyatām.. 7..
श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी।किंचिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत्॥ ८॥
śrutvaivaṃ vacanaṃ tasyā mantharāyāstu kaikayī.kiṃcidutthāya śayanāt svāstīrṇādidamabravīt.. 8..
कथयस्व ममोपायं केनोपायेन मन्थरे।भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन॥ ९॥
kathayasva mamopāyaṃ kenopāyena manthare.bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana.. 9..
एवमुक्ता तदा देव्या मन्थरा पापदर्शिनी।रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्॥ १०॥
evamuktā tadā devyā mantharā pāpadarśinī.rāmārthamupahiṃsantī kaikeyīmidamabravīt.. 10..
पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः।अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत्॥ ११॥
purā devāsure yuddhe saha rājarṣibhiḥ patiḥ.agacchat tvāmupādāya devarājasya sāhyakṛt.. 11..
दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति।वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः॥ १२॥
diśamāsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati.vaijayantamiti khyātaṃ puraṃ yatra timidhvajaḥ.. 12..
स शम्बर इति ख्यातः शतमायो महासुरः।ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः॥ १३॥
sa śambara iti khyātaḥ śatamāyo mahāsuraḥ.dadau śakrasya saṃgrāmaṃ devasaṅghairanirjitaḥ.. 13..
तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान्।रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसापास्य राक्षसाः॥ १४॥
tasmin mahati saṃgrāme puruṣān kṣatavikṣatān.rātrau prasuptān ghnanti sma tarasāpāsya rākṣasāḥ.. 14..
तत्राकरोन्महायुद्धं राजा दशरथस्तदा।असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः॥ १५॥
tatrākaronmahāyuddhaṃ rājā daśarathastadā.asuraiśca mahābāhuḥ śastraiśca śakalīkṛtaḥ.. 15..
अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः।तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया॥ १६॥
apavāhya tvayā devi saṃgrāmānnaṣṭacetanaḥ.tatrāpi vikṣataḥ śastraiḥ patiste rakṣitastvayā.. 16..
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने।स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरम्॥ १७॥
tuṣṭena tena dattau te dvau varau śubhadarśane.sa tvayoktaḥ patirdevi yadeccheyaṃ tadā varam.. 17..
गृह्णीयां तु तदा भर्तस्तथेत्युक्तं महात्मना।अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा॥ १८॥
gṛhṇīyāṃ tu tadā bhartastathetyuktaṃ mahātmanā.anabhijñā hyahaṃ devi tvayaiva kathitaṃ purā.. 18..
कथैषा तव तु स्नेहान्मनसा धार्यते मया।रामाभिषेकसम्भारान्निगृह्य विनिवर्तय॥ १९॥
kathaiṣā tava tu snehānmanasā dhāryate mayā.rāmābhiṣekasambhārānnigṛhya vinivartaya.. 19..
तौ च याचस्व भर्तारं भरतस्याभिषेचनम्।प्रव्राजनं च रामस्य वर्षाणि च चतुर्दश॥ २०॥
tau ca yācasva bhartāraṃ bharatasyābhiṣecanam.pravrājanaṃ ca rāmasya varṣāṇi ca caturdaśa.. 20..
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति॥ २१॥
caturdaśa hi varṣāṇi rāme pravrājite vanam.prajābhāvagatasnehaḥ sthiraḥ putro bhaviṣyati.. 21..
क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी॥ २२॥
krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute.śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī.. 22..
मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः।रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा॥ २३॥
mā smainaṃ pratyudīkṣethā mā cainamabhibhāṣathāḥ.rudantī pārthivaṃ dṛṣṭvā jagatyāṃ śokalālasā.. 23..
दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः।त्वत्कृते च महाराजो विशेदपि हुताशनम्॥ २४॥
dayitā tvaṃ sadā bharturatra me nāsti saṃśayaḥ.tvatkṛte ca mahārājo viśedapi hutāśanam.. 24..
न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्।तव प्रियार्थं राजा तु प्राणानपि परित्यजेत्॥ २५॥
na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum.tava priyārthaṃ rājā tu prāṇānapi parityajet.. 25..
न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः।मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः॥ २६॥
na hyatikramituṃ śaktastava vākyaṃ mahīpatiḥ.mandasvabhāve budhyasva saubhāgyabalamātmanaḥ.. 26..
मणिमुक्तासुवर्णानि रत्नानि विविधानि च।दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः॥ २७॥
maṇimuktāsuvarṇāni ratnāni vividhāni ca.dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ.. 27..
यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ।तौ स्मारय महाभागे सोऽर्थो न त्वा क्रमेदति॥ २८॥
yau tau devāsure yuddhe varau daśaratho dadau.tau smāraya mahābhāge so'rtho na tvā kramedati.. 28..
यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः।व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्॥ २९॥
yadā tu te varaṃ dadyāt svayamutthāpya rāghavaḥ.vyavasthāpya mahārājaṃ tvamimaṃ vṛṇuyā varam.. 29..
रामप्रव्रजनं दूरं नव वर्षाणि पञ्च च।भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ॥ ३०॥
rāmapravrajanaṃ dūraṃ nava varṣāṇi pañca ca.bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabha.. 30..
चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः॥ ३१॥
caturdaśa hi varṣāṇi rāme pravrājite vanam.rūḍhaśca kṛtamūlaśca śeṣaṃ sthāsyati te sutaḥ.. 31..
रामप्रव्राजनं चैव देवि याचस्व तं वरम्।एवं सेत्स्यन्ति पुत्रस्य सर्वार्थास्तव कामिनि॥ ३२॥
rāmapravrājanaṃ caiva devi yācasva taṃ varam.evaṃ setsyanti putrasya sarvārthāstava kāmini.. 32..
एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति।भरतश्च गतामित्रस्तव राजा भविष्यति॥ ३३॥
evaṃ pravrājitaścaiva rāmo'rāmo bhaviṣyati.bharataśca gatāmitrastava rājā bhaviṣyati.. 33..
येन कालेन रामश्च वनात् प्रत्यागमिष्यति।अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति॥ ३४॥
yena kālena rāmaśca vanāt pratyāgamiṣyati.antarbahiśca putraste kṛtamūlo bhaviṣyati.. 34..
संगृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान्।प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा॥ ३५॥
saṃgṛhītamanuṣyaśca suhṛdbhiḥ sākamātmavān.prāptakālaṃ nu manye'haṃ rājānaṃ vītasādhvasā.. 35..
रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय।अनर्थमर्थरूपेण ग्राहिता सा ततस्तया॥ ३६॥
rāmābhiṣekasaṃkalpānnigṛhya vinivartaya.anarthamartharūpeṇa grāhitā sā tatastayā.. 36..
हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्।सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता॥ ३७॥
hṛṣṭā pratītā kaikeyī mantharāmidamabravīt.sā hi vākyena kubjāyāḥ kiśorīvotpathaṃ gatā.. 37..
कैकेयी विस्मयं प्राप्य परं परमदर्शना।प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनि॥ ३८॥
kaikeyī vismayaṃ prāpya paraṃ paramadarśanā.prajñāṃ te nāvajānāmi śreṣṭhe śreṣṭhābhidhāyini.. 38..
पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये।त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी॥ ३९॥
pṛthivyāmasi kubjānāmuttamā buddhiniścaye.tvameva tu mamārtheṣu nityayuktā hitaiṣiṇī.. 39..
नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम्।सन्ति दुःसंस्थिताः कुब्जाः वक्राः परमपापिकाः॥ ४०॥
nāhaṃ samavabuddhyeyaṃ kubje rājñaścikīrṣitam.santi duḥsaṃsthitāḥ kubjāḥ vakrāḥ paramapāpikāḥ.. 40..
त्वं पद्ममिव वातेन संनता प्रियदर्शना।उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम्॥ ४१॥
tvaṃ padmamiva vātena saṃnatā priyadarśanā.uraste'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam.. 41..
अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्।प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ॥ ४२॥
adhastāccodaraṃ śāntaṃ sunābhamiva lajjitam.pratipūrṇaṃ ca jaghanaṃ supīnau ca payodharau.. 42..
विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे।जघनं तव निर्मृष्टं रशनादामभूषितम्॥ ४३॥
vimalendusamaṃ vaktramaho rājasi manthare.jaghanaṃ tava nirmṛṣṭaṃ raśanādāmabhūṣitam.. 43..
जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ।त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी॥ ४४॥
jaṅghe bhṛśamupanyaste pādau ca vyāyatāvubhau.tvamāyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsinī.. 44..
अग्रतो मम गच्छन्ती राजसेऽतीव शोभने।आसन् याः शम्बरे मायाः सहस्रम् असुराधिपे॥ ४५॥
agrato mama gacchantī rājase'tīva śobhane.āsan yāḥ śambare māyāḥ sahasram asurādhipe.. 45..
हृदये ते निविष्टास् ता भूयश् चान्याः सहस्रशः।तदेव स्थगुद् दीर्घं रथ-घोणम् इवायतम्॥ ४६॥
hṛdaye te niviṣṭās tā bhūyaś cānyāḥ sahasraśaḥ.tadeva sthagud dīrghaṃ ratha-ghoṇam ivāyatam.. 46..
मतयः क्षत्र-विद्याश् च मायाश्चात्र वसन्ति ते।अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम्॥ ४७॥
matayaḥ kṣatra-vidyāś ca māyāścātra vasanti te.atra te'haṃ pramokṣyāmi mālāṃ kubje hiraṇmayīm.. 47..
अभिषिक्ते च भरते राघवे च वनं गते।जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि॥ ४८॥
abhiṣikte ca bharate rāghave ca vanaṃ gate.jātyena ca suvarṇena suniṣṭaptena sundari.. 48..
लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु।मुखे च तिलकं चित्रं जातरूपमयं शुभम्॥ ४९॥
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu.mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham.. 49..
कारयिष्यामि ते कुब्जे शुभान्याभरणानि च।परिधाय शुभे वस्त्रे देवतेव चरिष्यसि॥ ५०॥
kārayiṣyāmi te kubje śubhānyābharaṇāni ca.paridhāya śubhe vastre devateva cariṣyasi.. 50..
चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना।गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने॥ ५१॥
candramāhvayamānena mukhenāpratimānanā.gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjane.. 51..
तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम॥ ५२॥
tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ.pādau paricariṣyanti yathaiva tvaṃ sadā mama.. 52..
इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव॥ ५३॥
iti praśasyamānā sā kaikeyīmidamabravīt.śayānāṃ śayane śubhre vedyāmagniśikhāmiva.. 53..
गतोदके सेतुबन्धो न कल्याणि विधीयते।उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय॥ ५४॥
gatodake setubandho na kalyāṇi vidhīyate.uttiṣṭha kuru kalyāṇaṃ rājānamanudarśaya.. 54..
तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता॥५५॥
tathā protsāhitā devī gatvā mantharayā saha.krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā..55..
अनेकशतसाहस्रं मुक्ताहारं वराङ्गना।अवमुच्य वरार्हाणि शुभान्याभरणानि च॥५६॥
anekaśatasāhasraṃ muktāhāraṃ varāṅganā.avamucya varārhāṇi śubhānyābharaṇāni ca..56..
तदा हेमोपमा तत्र कुब्जावाक्यवशंगता।संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्॥ ५७॥
tadā hemopamā tatra kubjāvākyavaśaṃgatā.saṃviśya bhūmau kaikeyī mantharāmidamabravīt.. 57..
इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि।वनं तु राघवे प्राप्ते भरतः प्राप्स्यते क्षितिम्॥ ५८॥
iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi.vanaṃ tu rāghave prāpte bharataḥ prāpsyate kṣitim.. 58..
सुवर्णेन न मे ह्यर्थोन रत्नैर्न च भोजनैः।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ ५९॥
suvarṇena na me hyarthona ratnairna ca bhojanaiḥ.eṣa me jīvitasyānto rāmo yadyabhiṣicyate.. 59..
ततः पुनस्तां महिषीं महीक्षितो वचोभिरत्यर्थमहापराक्रमैः।उवाच कुब्जा भरतस्य मातरं हितं वचो राममुपेत्य चाहितम्॥ ६०॥
tataḥ punastāṃ mahiṣīṃ mahīkṣito vacobhiratyarthamahāparākramaiḥ.uvāca kubjā bharatasya mātaraṃ hitaṃ vaco rāmamupetya cāhitam.. 60..
प्रपत्स्यते राज्यमिदं हि राघवो यदि ध्रुवं त्वं ससुता च तप्स्यसे।ततो हि कल्याणि यतस्व तत् तथा यथा सुतस्ते भरतोऽभिषेक्ष्यते॥ ६१॥
prapatsyate rājyamidaṃ hi rāghavo yadi dhruvaṃ tvaṃ sasutā ca tapsyase.tato hi kalyāṇi yatasva tat tathā yathā sutaste bharato'bhiṣekṣyate.. 61..
तथातिविद्धा महिषीति कुब्जया समाहता वागिषुभिर्मुहुर्मुहुः।विधाय हस्तौ हृदयेऽतिविस्मिताशशंस कुब्जां कुपिता पुनः पुनः॥ ६२॥
tathātividdhā mahiṣīti kubjayā samāhatā vāgiṣubhirmuhurmuhuḥ.vidhāya hastau hṛdaye'tivismitāśaśaṃsa kubjāṃ kupitā punaḥ punaḥ.. 62..
यमस्य वा मां विषयं गतामितो निशम्य कुब्जे प्रतिवेदयिष्यसि।वनं गते वा सुचिराय राघवे समृद्धकामो भरतो भविष्यति॥ ६३॥
yamasya vā māṃ viṣayaṃ gatāmito niśamya kubje prativedayiṣyasi.vanaṃ gate vā sucirāya rāghave samṛddhakāmo bharato bhaviṣyati.. 63..
अहं हि नैवास्तरणानि न स्रजो न चन्दनं नाञ्जनपानभोजनम्।न किंचिदिच्छामि न चेह जीवनं न चेदितो गच्छति राघवो वनम्॥ ६४॥
ahaṃ hi naivāstaraṇāni na srajo na candanaṃ nāñjanapānabhojanam.na kiṃcidicchāmi na ceha jīvanaṃ na cedito gacchati rāghavo vanam.. 64..
अथैवमुक्त्वा वचनं सुदारुणंनिधाय सर्वाभरणानि भामिनी।असंस्कृतामास्तरणेन मेदिनींतदाधिशिश्ये पतितेव किंनरी॥ ६५॥
athaivamuktvā vacanaṃ sudāruṇaṃnidhāya sarvābharaṇāni bhāminī.asaṃskṛtāmāstaraṇena medinīṃtadādhiśiśye patiteva kiṃnarī.. 65..
उदीर्णसंरम्भतमोवृतानना तदावमुक्तोत्तममाल्यभूषणा।नरेन्द्रपत्नी विमना बभूव सा तमोवृता द्यौरिव मग्नतारका॥ ६६॥
udīrṇasaṃrambhatamovṛtānanā tadāvamuktottamamālyabhūṣaṇā.narendrapatnī vimanā babhūva sā tamovṛtā dyauriva magnatārakā.. 66..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नवमः सर्गः ॥२-९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye ayodhyākāṇḍe navamaḥ sargaḥ ..2-9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In