This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭāśītitamaḥ sargaḥ ..2-88..
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥ २.९०.१ ॥
bharadvājāśramaṃ dṛṣṭvā krośādeva nararṣabha: . balaṃ sarvamavasthāpya jagāma saha mantribhi: .. 2.90.1 ..
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: । वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२ ॥
padbhyāmeva hi dharmajño nyastaśastraparicchada: . vasāno vāsasī kṣaume purodhāya purodhasam .. 2.90.2 ..
तत: सन्दर्शने तस्य भरद्वाजस्य राघव: । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३ ॥
tata: sandarśane tasya bharadvājasya rāghava: . mantriṇastānavasthāpya jagāmānupurohitam .. 2.90.3 ..
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: । सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥ २.९०.४ ॥
vasiṣṭhamatha dṛṣṭvaiva bharadvājo mahātapā: . sañcacālāsanāttūrṇaṃ śiṣyānarghyamiti bruvan .. 2.90.4 ..
वसिष्ठसाहचर्य्यादिति भाव: ॥ २.९०.५ ॥
vasiṣṭhasāhacaryyāditi bhāva: .. 2.90.5 ..
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च । आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥ २.९०.६ ॥
tābhyāmarghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca . ānupūrvyācca dharmajña: papraccha kuśalaṃ kule .. 2.90.6 ..
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७ ॥
ayodhyāyāṃ bale kośe mitreṣvapi ca mantriṣu . jānan daśarathaṃ vṛttaṃ na rājānamudāharat .. 2.90.7 ..
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८ ॥
vasiṣṭho bharataścainaṃ papracchaturanāmayam . śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu .. 2.90.8 ..
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९ ॥
tatheti tatpratijñāya bharadvājo mahātapā: . bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt .. 2.90.9 ..
किमिहागमने कार्य्यं तव राज्यं प्रशासत: । एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥ २.९०.१० ॥
kimihāgamane kāryyaṃ tava rājyaṃ praśāsata: . etadācakṣva me sarvaṃ nahi me śuddhyate mana: .. 2.90.10 ..
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११ ॥
suṣuve yamamitraghnaṃ kausalyā nandavarddhanam . bhrātrā saha sabhāryo yaściraṃ pravrājito vanam .. 2.90.11 ..
नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: । वनवासी भवेतीह समा: किल चतुर्दश ॥ २.९०.१२ ॥
niyukta: strīniyuktena pitrā yo 'sau mahāyaśā: . vanavāsī bhavetīha samā: kila caturdaśa .. 2.90.12 ..
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३ ॥
kaccinna tasyāpāpasya pāpaṃ kartumihecchasi . akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca .. 2.90.13 ..
एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह । पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥ २.९०.१४ ॥
evamukto bharadvājaṃ bharata: pratyuvāca ha . paryyaśrunayano du:khādvācā saṃsajjamānayā .. 2.90.14 ..
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५ ॥
hato 'smi yadi māmevaṃ bhagavānapi manyate . matto na doṣamāśaṅke naivaṃ māmanuśādhi hi .. 2.90.15 ..
न चैतदिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६ ॥
na caitadiṣṭaṃ mātā me yadavocanmadantare . nāhametena tuṣṭaśca na tadvacanamādade .. 2.90.16 ..
अहं तु तं नरव्याघ्रमुपयात: प्रसादक: । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७ ॥
ahaṃ tu taṃ naravyāghramupayāta: prasādaka: . pratinetumayodhyāṃ ca pādau tasyābhivanditum .. 2.90.17 ..
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥ २.९०.१८ ॥
tvaṃ māmevaṅgataṃ matvā prasādaṃ kartumarhasi . śaṃsa me bhagavan rāma: kva samprati mahīpati: .. 2.90.18 ..
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: । उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥ २.९०.१९ ॥
vasiṣṭhādibhirṛtvigbhiryācito bhagavāṃstata: . uvāca taṃ bharadvāja: prasādādbharataṃ vaca: .. 2.90.19 ..
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२० ॥
tvayyetatpuruṣavyāghra yuktaṃ rāghavavaṃśaje . guruvṛttirdamaścaiva sādhūnāṃ cānuyāyitā .. 2.90.20 ..
जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति । अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१ ॥
jāne caitanmana:sthaṃ te dṛḍhīkaraṇamastviti . apṛcchaṃ tvāṃ tathātyarthaṃ kīrttiṃ samabhivarddhayan .. 2.90.21 ..
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२ ॥
jāne ca rāmaṃ dharmmajñaṃ sasītaṃ sahalakṣmaṇam . asau vasati te bhrātā citrakūṭe mahāgirau .. 2.90.22 ..
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: । एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३ ॥
śvastu gantāsi taṃ deśaṃ vasādya saha mantribhi: . etaṃ me kuru suprājña kāmaṃ kāmārthakovida .. 2.90.23 ..
ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: । चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥ २.९०.२४ ॥
tatastathetyevamudāradarśana: pratītarūpo bharato 'bravīdvaca: . cakāra buddhiṃ ca tadā tadāśrame niśānivāsāya narādhipātmaja: .. 2.90.24 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग: ॥ ९० ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe navatitama: sarga: .. 90 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In