This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वानवतितम: सर्गः ॥२-९२॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe dvānavatitama: sargaḥ ..2-92..
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: । कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥ २.९२.१ ॥
tatastāṃ rajanīṃ vyuṣya bharata: saparicchada: . kṛtātithyo bharadvājaṃ kāmādabhijagāma öha .. 2.92.1 ..
तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२ ॥
tamṛṣi: puruṣavyāghraṃ prāñjaliṃ prekṣya cāgatam . hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata .. 2.92.2 ..
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३ ॥
kaccidatra sukhā rātristavāsmadviṣaye gatā . samagraste jana: kaccidātithye śaṃsa me 'nagha .. 2.92.3 ..
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४ ॥
tamuvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca . āśramādabhiniṣkrāntamṛṣimuttamatejasam .. 2.92.4 ..
सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: । तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५ ॥
sukhoṣito 'smi bhagavan samagrabalavāhana: . tarpita: sarvakāmaiśca sāmātyo balavattvayā .. 2.92.5 ..
अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ॥ २.९२.६ ॥
apetaklamasantāpā: subhikṣā: supratiśrayā: . api preṣyānupādāya sarve sma susukhoṣitā: .. 2.92.6 ..
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७ ॥
āmantraye 'haṃ bhagavan kāmaṃ tvāmṛṣisattama . samīpaṃ prasthitaṃ bhrāturmaitreṇekṣasva cakṣuṣā .. 2.92.7 ..
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: । आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ॥ २.९२.८ ॥
āśramaṃ tasya dharmajña dhārmikasya mahātmana: . ācakṣva katamo mārga: kiyāniti ca śaṃsa me .. 2.92.8 ..
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपा: ॥ २.९२.९ ॥
iti pṛṣṭastu bharataṃ bhrātṛdarśanalālasam . pratyuvāca mahātejā bharadvājo mahātapā: .. 2.92.9 ..
भरतार्द्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ॥ २.९२.१० ॥
bharatārddhatṛtīyeṣu yojaneṣvajane vane . citrakūṭo giristatra ramyanirdarakānana: .. 2.92.10 ..
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११ ॥
uttaraṃ pārśvamāsādya tasya mandākinī nadī . puṣ_öipatadrumasañchannā ramyapuṣpitakānanā .. 2.92.11 ..
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: । तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२ ॥
anantaraṃ tatsaritaścitrakūṭaśca parvata: . tayo: parṇakuṭī tāta tatra tau vasato dhruvam .. 2.92.12 ..
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३ ॥
dakṣiṇenaiva mārgeṇa savyadakṣiṇameva vā . gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate . vāhayasva mahābhāga tato drakṣyasi rāghavam .. 2.92.13 ..
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४ ॥
prayāṇamiti tacchrutvā rājarājasya yoṣita: . hitvā yānāni yānārhā brāhmaṇaṃ paryyavārayan .. 2.92.14 ..
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ॥ २.९२.१५ ॥
vepamānā kṛśā ödīnā saha devyā sumitrayā . kausalyā tatra jagrāha karābhyāṃ caraṇau mune: .. 2.92.15 ..
असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६ ॥
asamṛddhena kāmena sarvalokasya garhitā . kaikeyī tasya jagrāha caraṇau savyapatrapā .. 2.92.16 ..
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७ ॥
taṃ pradakṣiṇamāgamya bhagavantaṃ mahāmunim . adūrādbharatasyaiva tasthau dīnamanāstadā .. 2.92.17 ..
तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: । विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८ ॥
tata: papraccha bharataṃ bharadvājo dṛḍhavrata: . viśeṣaṃ jñātumicchāmi māta'ṇāṃ tava rāghava .. 2.92.18 ..
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ॥ २.९२.१९ ॥
evamuktastu bharato bharadvājena dhārmika: . uvāca prāñjalirbhūtvā vākyaṃ vacanakovida: .. 2.92.19 ..
यामिमां भगवन् दीनां शोकानशनकर्शिताम् । पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२० ॥
yāmimāṃ bhagavan dīnāṃ śokānaśanakarśitām . piturhi mahiṣīṃ devīṃ devatāmiva paśyasi .. 2.92.20 ..
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१ ॥
eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam . kausalyā suṣuve rāmaṃ dhātāramaditiryathā .. 2.92.21 ..
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: । कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२ ॥
asyāvāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanā: . karṇikārasya śākheva śīrṇapuṣpā vanāntare .. 2.92.22 ..
एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ । उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३ ॥
etasyāstu sutau devyā: kumārau devavarṇinau . ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau .. 2.92.23 ..
यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ । राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ॥ २.९२.२४ ॥
yasyā: kṛte naravyāghrau jīvanāśamito gatau . rājaputravihīnaśca svargaṃ daśaratho gata: .. 2.92.24 ..
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५ ॥
krodhanāmakṛtaprajñāṃ dṛptāṃ subhagamāninīm . aiśvaryakāmāṃ kaikeyīmanāryyāmāryarūpiṇīm .. 2.92.25 ..
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मन: ॥ २.९२.२६ ॥
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām . yato mūlaṃ hi paśyāmi vyasanaṃ mahadātmana: .. 2.92.26 ..
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ॥ २.९२.२७ ॥
ityuktvā naraśārdūlo bāṣpagadgadayā girā . sa niśaśvāsa tāmrākṣo nāga: kruddha iva śvasan .. 2.92.27 ..
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८ ॥
bharadvājo maharṣistaṃ bruvantaṃ bharataṃ tathā . pratyuvāca mahābuddhiridaṃ vacanamarthavat .. 2.92.28 ..
न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९ ॥
na doṣeṇāvagantavyā kaikeyī bharata tvayā . rāmapravrājanaṃ hyetat sukhodarkaṃ bhaviṣyati .. 2.92.29 ..
देवानां दानवानां च ऋषीणां भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३० ॥
devānāṃ dānavānāṃ ca ṛṣīṇāṃ bhāvitātmanām . hitameva bhaviṣyaddhi rāmapravrājanādiha .. 2.92.30 ..
अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१ ॥
abhivādya tu saṃsiddha: kṛtvā cainaṃ pradakṣiṇam . āmantrya bharata: senyaṃ yujyatāmityacodayat .. 2.92.31 ..
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् । अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ॥ २.९२.३२ ॥
tato vājirathān yuktvā divyān hemapariṣkṛtān . adhyārohat prayāṇārthī bahūn bahuvidho jana: .. 2.92.32 ..
गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: । जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ॥ २.९२.३३ ॥
gajakanyā gajāścaiva hemakakṣyā: patākina: . jīmūtā iva gharmānte saghoṣā: sampratasthire .. 2.92.33 ..
विविधान्यपि यानानि महान्ति च लघूनि च । प्रययु: सुमहार्हाणि पादैरेव पदातय: ॥ २.९२.३४ ॥
vividhānyapi yānāni mahānti ca laghūni ca . prayayu: sumahārhāṇi pādaireva padātaya: .. 2.92.34 ..
अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: । रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ॥ २.९२.३५ ॥
atha yānapravekaistu kausalyāpramukhā: striya: . rāmadarśanakāṃkṣiṇya: prayayurmuditāstadā .. 2.92.35 ..
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् । आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ॥ २.९२.३६ ॥
candrārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām . āsthāya prayayau śrīmān bharata: saparicchada: .. 2.92.36 ..
सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ॥ २.९२.३७ ॥
sā prayātā mahāsenā gajavājirathākulā . dakṣiṇāṃ diśamāvṛtya mahāmegha ivotthita: .. 2.92.37 ..
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: । गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८ ॥
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhi: . gaṅgāyā: paravelāyāṃ giriṣvapi nadīṣu ca .. 2.92.38 ..
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥
sā samprahṛṣṭadvijavājiyodhā vitrāsayantī mṛgapakṣisaṅghān . mahadvanaṃ tatpratigāhamānā rarāja senā bharatasya tatra .. 2.92.39 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ॥ ९२ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe dvinavatitama: sarga: .. 92 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In