This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिनवतितम: सर्गः ॥२-९३॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe trinavatitama: sargaḥ ..2-93..
तया महत्या यायिन्या ध्वजिन्या वनवासिन: । अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ॥ २.९३.१ ॥
tayā mahatyā yāyinyā dhvajinyā vanavāsina: . ardditā yūthapā mattā: sayūthā: sampradudruvu: .. 2.93.1 ..
ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: । दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२॥
ṛkṣā: pṛṣatasaṅghāśca ruravaśca samatanta: . dṛśyante vanarājīṣu giriṣvapi nadīṣu ca .. 2.93.2..
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: । वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३ ॥
sa sampratasthe dharmātmā prīto daśarathātmaja: . vṛto mahatyā nādinyā senayā caturaṅgayā .. 2.93.3 ..
सागरौघनिभा सेना भरतस्य महात्मन: । महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ॥ २.९३.४ ॥
sāgaraughanibhā senā bharatasya mahātmana: . mahīṃ sañchādayāmāsa prāvṛṣi dyāmivāmbuda: .. 2.93.4 ..
चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५ ॥
cirakālamityanena kadācillakṣyata iti gamyate .. 2.93.5 ..
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: । उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६ ॥
sa yātvā dūramadhvānaṃ supariśrāntavāhana: . uvāca bharata: śrīmān vasiṣṭhaṃ mantriṇāṃ varam .. 2.93.6 ..
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७ ॥
yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā . vyaktaṃ prāptā: sma taṃ deśaṃ bharadvājo yamabravīt .. 2.93.7 ..
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८ ॥
ayaṃ giriścitrakūṭa iyaṃ mandākinī nadī . etat prakāśate dūrānnīlameghanibhaṃ vanam .. 2.93.8 ..
गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ॥ २.९३.९ ॥
gire: sānūni ramyāṇi citrakūṭasya samprati . vāraṇairavamṛdyante māmakai: parvatopamai: .. 2.93.9 ..
मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घना: ॥ २.९३.१० ॥
muñcanti kusumānyete nagā: parvatasānuṣu . nīlā ivātapāpāye toyaṃ toyadharā ghanā: .. 2.93.10 ..
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११ ॥
kinnarācaritaṃ deśaṃ paśya śatrughna parvatam . mṛgai: samantādākīrṇaṃ makarairiva sāgaram .. 2.93.11 ..
एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: । वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२ ॥
ete mṛgagaṇā bhānti śīghravegā: pracoditā: . vāyupraviddhā śaradi megharājirivāmbare .. 2.93.12 ..
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ॥ २.९३.१३ ॥
kurvanti kusumāpīḍān śirassu surabhīnamī . meghaprakāśai: phalakairdākṣiṇātyā yathā narā: .. 2.93.13 ..
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४ ॥
niṣkūjamiva bhūtvedaṃ vanaṃ ghorapradarśanam . ayodhyeva janākīrṇā samprati pratibhāti mā .. 2.93.14 ..
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५ ॥
khurairudīrito reṇurdivaṃ pracchādya tiṣṭhati . taṃ vahatyanila: śīghraṃ kurvanniva mama priyam .. 2.93.15 ..
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६ ॥
syandanāṃsturagopetān sūtamukhyairadhiṣṭhitān . etān sampatata: śīghraṃ paśya śatrughna kānane .. 2.93.16 ..
एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् । एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ॥ २.९३.१७ ॥
etān vitrāsitān paśya barhiṇa: priyadarśanān . etamāviśata: śīghramadhivāsaṃ patat_öitraṇa: .. 2.93.17 ..
अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा । तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८ ॥
atimātramayaṃ deśo manojña: pratibhāti mā . tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā .. 2.93.18 ..
मृगा मृगीभि: सहिता बहव: पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ॥ २.९३.१९ ॥
mṛgā mṛgībhi: sahitā bahava: pṛṣatā vane . manojñarūpā lakṣyante kusumairiva citritā: .. 2.93.19 ..
साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२० ॥
sādhusainyā: pratiṣṭhantāṃ vicinvantu ca kānane . yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau .. 2.93.20 ..
भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: । विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ॥ २.९३.२१ ॥
bharatasya vaca: śrutvā puruṣā: śastrapāṇaya: . viviśustadvanaṃ śūrā dhūmaṃ ca dadṛśustata: .. 2.93.21 ..
ते समालोक्य धूमाग्रमूचुर्भरतमागता: । नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२ ॥
te samālokya dhūmāgramūcurbharatamāgatā: . nāmanuṣye bhavatyāgnirvyaktamatraiva rāghavau .. 2.93.22 ..
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ॥ २.९३.२३ ॥
atha nātra naravyāghrau rājaputrau parantapau . manye rāmopamā: santi vyaktamatra tapasvina: .. 2.93.23 ..
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ॥ २.९३.२४ ॥
tacchrutvā bharatasteṣāṃ vacanaṃ sādhusammatam . sainyānuvāca sarvāṃstānamitrabalamardana: .. 2.93.24 ..
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: । अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५ ॥
yattā bhavantastiṣṭhantu neto gantavyamagrata: . ahameva gamiṣyāmi sumantro gurureva ca .. 2.93.25 ..
एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६ ॥
evamuktāstata: sarve tatra tasthu: samantata: . bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt .. 2.93.26 ..
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥
vyavasthitā yā bharatena sā camūrnirīkṣamāṇāpi ca dhūmamagrata: . babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā .. 2.93.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग: ॥ ९३ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe trinavatitama: sarga: .. 93 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In