This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्गः ॥२-९१॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe ekanavatitama: sargaḥ ..2-91..
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: । वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ २.९४.१ ॥
dīrghakāloṣitastasmin girau girivanapriya: . vaidehyā: priyamākāṃkṣan svaṃ ca cittaṃ vilobhayan .. 2.94.1 ..
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ॥ २.९४.२ ॥
atha dāśarathiścitraṃ citrakūṭamadarśayat . bhāryyāmamarasaṅkāśa: śacīmiva purandara: .. 2.94.2 ..
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: । मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ २.९४.३ ॥
na rājyādbhraṃśanaṃ bhadre na suhṛdbhirvinābhava: . mano me bādhate dṛṣṭvā ramaṇīyamimaṃ girim .. 2.94.3 ..
पश्येममचलं भद्रे नानाद्विजगणायुतम् । शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ २.९४.४ ॥
paśyemamacalaṃ bhadre nānādvijagaṇāyutam . śikharai: khamivodviddhairddhātumadbhirvibhūṣitam .. 2.94.4 ..
केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: । पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ॥ २.९४.५ ॥
kecidrajatasaṅkāśā: kecit kṣatajasannibhā: . pītamāñjiṣṭhavarṇāśca kecinmaṇivaraprabhā: .. 2.94.5 ..
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: । विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ॥ २.९४.६ ॥
puṣpārkaketakābhāśca kecijjyotīrasaprabhā: . virājante 'calendrasya deśā dhātuvibhūṣitā: .. 2.94.6 ..
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: । अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ॥ २.९४.७ ॥
nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇairvṛta: . aduṣṭairbhātyayaṃ śailo bahupakṣisamāyuta: .. 2.94.7 ..
आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: । अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ॥ २.९४.८ ॥
āmrajambvasanairlodhrai: priyālai: panasairdhavai: . aṅkolairbhavyatiniśairbilvatindukaveṇubhi: .. 2.94.8 ..
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ॥ २.९४.९ ॥
kāśmaryariṣṭavaruṇairmadhūkaistilakaistathā . badaryyāmalakairnīpairvetradhanvanabījakai: .. 2.94.9 ..
पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: । एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ॥ २.९४.१० ॥
puṣpavadbhi: phalopetaiśchāyāvadbhirmanoramai: . evamādibhirākīrṇa: śriyaṃ puṣyatyayaṃ giri: .. 2.94.10 ..
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ॥ २.९४.११ ॥
śailaprastheṣu ramyeṣu paśyemān romaharṣaṇān . kinnarān dvandvaśo bhadre ramamāṇān manasvina: .. 2.94.11 ..
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च । पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ २.९४.१२ ॥
śākhāvasaktān khaṅgāṃśca pravarāṇyambarāṇi ca . paśca vidyādharastrīṇāṃ krīḍoddeśān manoramān .. 2.94.12 ..
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ॥ २.९४.१३ ॥
jalaprapātairudbhedairniṣyandaiśca kvacit kvacit . sravadbhirbhātyayaṃ śaila: sravanmada iva dvipa: .. 2.94.13 ..
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ २.९४.१४ ॥
guhāsamīraṇo gandhān nānāpuṣpabhavān vahan . ghrāṇatarppaṇamabhyetya kaṃ naraṃ na praharṣayet .. 2.94.14 ..
यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ॥ २.९४.१५ ॥
yadīha śarado 'nekāstvayā sārddhamanindite . lakṣmaṇena ca vatsyāmi na māṃ śoka: pradhakṣyati .. 2.94.15 ..
बहुपुष्पफले रम्ये नानाद्विजगणायुते । विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ २.९४.१६ ॥
bahupuṣpaphale ramye nānādvijagaṇāyute . vicitraśikhare hyasmin ratavānasmi bhāmini .. 2.94.16 ..
अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ २.९४.१७ ॥
anena vanavāsena mayā prāptaṃ phaladvayam . pituścānṛṇatā dharme bharatasya priyaṃ tathā .. 2.94.17 ..
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ २.९४.१८ ॥
vaidehi ramase kacciccitrakūṭe mayā saha . paśyantī vividhān bhāvān manovākkāyasaṃyatān .. 2.94.18 ..
इदमेवामृतं प्राहू राज्ञि राजर्षय: परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ॥ २.९४.१९ ॥
idamevāmṛtaṃ prāhū rājñi rājarṣaya: pare . vanavāsaṃ bhavārthāya pretya me prapitāmahā: .. 2.94.19 ..
शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: । बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ॥ २.९४.२० ॥
śilā: śailasya śobhante viśālā: śataśo 'bhita: . bahulā bahulairvarṇairnīlapītasitāruṇai: .. 2.94.20 ..
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ॥ २.९४.२१ ॥
niśi bhāntyacalendrasya hutāśanaśikhā iva . oṣadhya: svaprabhālakṣyā bhrājamānā: sahasraśa: .. 2.94.21 ..
केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: । केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २.९४.२२ ॥
kecit kṣayanibhā deśā: kecidudyānasannibhā: . kecidekaśilā bhānti parvatasyāsya bhāmini .. 2.94.22 ..
भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: । चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ॥ २.९४.२३ ॥
bhittveva vasudhāṃ bhāti citrakūṭa: samutthita: . citrakūṭasya kūṭo 'sau dṛśyate sarvata: śubha: .. 2.94.23 ..
कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् । कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २.९४.२४ ॥
kuṣṭhapunnāgas_öthagarabhūrjapatrottaracchadān . kāmināṃ svāstarān paśya kuśeśayadalāyutān .. 2.94.24 ..
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: । कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २.९४.२५ ॥
mṛditāścāpaviddhāśca dṛśyante kamalasraja: . kāmibhirvanite paśya phalāni vividhāni ca .. 2.94.25 ..
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् । पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ॥ २.९४.२६ ॥
vasvaukasārāṃ nalinīmatyetīvottarān kurūn . parvataścitrakūṭo 'sau bahumūlaphalodaka: .. 2.94.26 ..
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च । रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ॥ २.९४.२७ ॥
imaṃ tu kālaṃ vanite vijahrivāṃstvayā ca sīte saha lakṣmaṇena ca . ratiṃ prapatsye kuladharmavarddhanīṃ satāṃ pathi svairniyamai: parai: sthita: .. 2.94.27 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: ॥ ९४ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe caturnavatitama: sarga: .. 94 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In