This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चनवतितम: सर्गः ॥२-९५॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे पञ्चनवतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe pañcanavatitamaḥ sargaḥ ..2..
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: । अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१ ॥
अथ शैलात् विनिष्क्रम्य मैथिलीम् कोसल-ईश्वरः । अदर्शयत् शुभ-जलाम् रम्याम् मन्दाकिनीम् नदीम् ॥ २।९५।१ ॥
atha śailāt viniṣkramya maithilīm kosala-īśvaraḥ . adarśayat śubha-jalām ramyām mandākinīm nadīm .. 2.95.1 ..
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचन: ॥ २.९५.२ ॥
अब्रवीत् च वरारोहाम् चारु-चन्द्र-निभ-आननाम् । विदेह-राजस्य सुताम् रामः राजीव-लोचनः ॥ २।९५।२ ॥
abravīt ca varārohām cāru-candra-nibha-ānanām . videha-rājasya sutām rāmaḥ rājīva-locanaḥ .. 2.95.2 ..
विचित्रपुलिनां रम्यां हंससारससेविताम् । कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३ ॥
विचित्र-पुलिनाम् रम्याम् हंस-सारस-सेविताम् । कमलैः उपसम्पन्नाम् पश्य मन्दाकिनीम् नदीम् ॥ २।९५।३ ॥
vicitra-pulinām ramyām haṃsa-sārasa-sevitām . kamalaiḥ upasampannām paśya mandākinīm nadīm .. 2.95.3 ..
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: । राजन्तीं राजराजस्य नलिनीमिव सर्वत: ॥ २.९५.४ ॥
नानाविधैः तीररुहैः वृताम् पुष्प-फल-द्रुमैः । राजन्तीम् राजराजस्य नलिनीम् इव सर्वतस् ॥ २।९५।४ ॥
nānāvidhaiḥ tīraruhaiḥ vṛtām puṣpa-phala-drumaiḥ . rājantīm rājarājasya nalinīm iva sarvatas .. 2.95.4 ..
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५ ॥
मृग-यूथ-निपीतानि कलुष-अम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रतिम् सञ्जनयन्ति मे ॥ २।९५।५ ॥
mṛga-yūtha-nipītāni kaluṣa-ambhāṃsi sāmpratam . tīrthāni ramaṇīyāni ratim sañjanayanti me .. 2.95.5 ..
जटाजिनधरा: काले वल्कलोत्तरवासस: । ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६ ॥
जटा-अजिन-धराः काले वल्कल-उत्तर-वाससः । ऋषयः तु अवगाहन्ते नदीम् मन्दाकिनीम् प्रिये ॥ २।९५।६ ॥
jaṭā-ajina-dharāḥ kāle valkala-uttara-vāsasaḥ . ṛṣayaḥ tu avagāhante nadīm mandākinīm priye .. 2.95.6 ..
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: । एते परे विशालाक्षि मुनय: संशितव्रता: ॥ २.९५.७ ॥
आदित्यम् उपतिष्ठन्ते नियमात् ऊर्द्ध्वबाहवः । एते परे विशाल-अक्षि मुनयः संशित-व्रताः ॥ २।९५।७ ॥
ādityam upatiṣṭhante niyamāt ūrddhvabāhavaḥ . ete pare viśāla-akṣi munayaḥ saṃśita-vratāḥ .. 2.95.7 ..
मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: । पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८ ॥
मारुत-उद्धूत-शिखरैः प्रनृत्तः इव पर्वतः । पादपैः पत्त्र-पुष्पाणि सृजद्भिः अभितस् नदीम् ॥ २।९५।८ ॥
māruta-uddhūta-śikharaiḥ pranṛttaḥ iva parvataḥ . pādapaiḥ pattra-puṣpāṇi sṛjadbhiḥ abhitas nadīm .. 2.95.8 ..
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९ ॥
क्वचिद् मणि-निकाश-उदाम् क्वचिद् पुलिन-शालिनीम् । क्वचिद् सिद्ध-जन-आकीर्णाम् पश्य मन्दाकिनीम् नदीम् ॥ २।९५।९ ॥
kvacid maṇi-nikāśa-udām kvacid pulina-śālinīm . kvacid siddha-jana-ākīrṇām paśya mandākinīm nadīm .. 2.95.9 ..
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१० ॥
निर्द्धूतान् वायुना पश्य विततान् पुष्प-सञ्चयान् । पोप्लूयमानान् अपरान् पश्य त्वम् जल-मध्य-गान् ॥ २।९५।१० ॥
nirddhūtān vāyunā paśya vitatān puṣpa-sañcayān . poplūyamānān aparān paśya tvam jala-madhya-gān .. 2.95.10 ..
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: । अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ॥ २.९५.११ ॥
तान् च अति वल्गु-वचसः रथाङ्ग-आह्वयनाः द्विजाः । अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥ २।९५।११ ॥
tān ca ati valgu-vacasaḥ rathāṅga-āhvayanāḥ dvijāḥ . adhirohanti kalyāṇi vikūjantaḥ śubhā giraḥ .. 2.95.11 ..
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२ ॥
दर्शनम् चित्र कूटस्य मन्दाकिन्याः च शोभने । अधिकम् पुर-वासात् च मन्ये च तव दर्शनात् ॥ २।९५।१२ ॥
darśanam citra kūṭasya mandākinyāḥ ca śobhane . adhikam pura-vāsāt ca manye ca tava darśanāt .. 2.95.12 ..
विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: । नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३ ॥
विधूत-कलुषैः सिद्धैः तपः-दम-शम-अन्वितैः । नित्य-विक्षोभित-जलाम् विगाहस्व मया सह ॥ २।९५।१३ ॥
vidhūta-kaluṣaiḥ siddhaiḥ tapaḥ-dama-śama-anvitaiḥ . nitya-vikṣobhita-jalām vigāhasva mayā saha .. 2.95.13 ..
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४ ॥
सखी-वत् च विगाहस्व सीते मन्दाकिनीम् नदीम् । कमलानि अवमज्जन्ती पुष्कराणि च भामिनि ॥ २।९५।१४ ॥
sakhī-vat ca vigāhasva sīte mandākinīm nadīm . kamalāni avamajjantī puṣkarāṇi ca bhāmini .. 2.95.14 ..
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५ ॥
त्वम् पौर-जन-वत् व्यालान् अयोध्याम् इव पर्वतम् । मन्यस्व वनिते नित्यम् सरयू-वत् इमाम् नदीम् ॥ २।९५।१५ ॥
tvam paura-jana-vat vyālān ayodhyām iva parvatam . manyasva vanite nityam sarayū-vat imām nadīm .. 2.95.15 ..
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: । त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६ ॥
लक्ष्मणः च अपि धर्म-आत्मा मद्-निदेशे व्यवस्थितः । त्वम् च अनुकूला वैदेहि प्रीतिम् जनयथः मम ॥ २।९५।१६ ॥
lakṣmaṇaḥ ca api dharma-ātmā mad-nideśe vyavasthitaḥ . tvam ca anukūlā vaidehi prītim janayathaḥ mama .. 2.95.16 ..
उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: । नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७ ॥
उपस्पृशन् त्रिषवणम् मधु-मूल-फल-अशनः । न अयोध्यायै न राज्याय स्पृहये अद्य त्वया सह ॥ २।९५।१७ ॥
upaspṛśan triṣavaṇam madhu-mūla-phala-aśanaḥ . na ayodhyāyai na rājyāya spṛhaye adya tvayā saha .. 2.95.17 ..
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: । सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ॥ २.९५.१८ ॥
इमाम् हि रम्याम् मृग-यूथ-शालिनीम् निपीत-तोयाम् गज-सिंह-वानरैः । सु पुष्पितैः पुष्प-धरैः अलङ्कृताम् न सः अस्ति यः स्यात् अगत-क्लमः सुखी ॥ २।९५।१८ ॥
imām hi ramyām mṛga-yūtha-śālinīm nipīta-toyām gaja-siṃha-vānaraiḥ . su puṣpitaiḥ puṣpa-dharaiḥ alaṅkṛtām na saḥ asti yaḥ syāt agata-klamaḥ sukhī .. 2.95.18 ..
इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ॥ २.९५.१९ ॥
इति इव रामः बहु-सङ्गतम् वचः प्रिया-सहायः सरितम् प्रति ब्रुवन् । चचार रम्यम् नयन-अञ्जन-प्रभम् स चित्रकूटम् रघु-वंश-वर्द्धन ॥ २।९५।१९ ॥
iti iva rāmaḥ bahu-saṅgatam vacaḥ priyā-sahāyaḥ saritam prati bruvan . cacāra ramyam nayana-añjana-prabham sa citrakūṭam raghu-vaṃśa-varddhana .. 2.95.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ ९५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये श्रीमत्-अयोध्या-काण्डे पञ्चनवतितमः सर्गः ॥ ९५॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye śrīmat-ayodhyā-kāṇḍe pañcanavatitamaḥ sargaḥ .. 95..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In