This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चनवतितम: सर्गः ॥२-९५॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe pañcanavatitama: sargaḥ ..2-95..
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: । अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ २.९५.१ ॥
atha śailādviniṣkramya maithilīṃ kosaleśvara: . adarśayacchubhajalāṃ ramyāṃ mandākinīṃ nadīm .. 2.95.1 ..
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचन: ॥ २.९५.२ ॥
abravīcca varārohāṃ cārucandranibhānanām . videharājasya sutāṃ rāmo rājīvalocana: .. 2.95.2 ..
विचित्रपुलिनां रम्यां हंससारससेविताम् । कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥ २.९५.३ ॥
vicitrapulināṃ ramyāṃ haṃsasārasasevitām . kamalairupasampannāṃ paśya mandākinīṃ nadīm .. 2.95.3 ..
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: । राजन्तीं राजराजस्य नलिनीमिव सर्वत: ॥ २.९५.४ ॥
nānāvidhaistīraruhairvṛtāṃ puṣpaphaladrumai: . rājantīṃ rājarājasya nalinīmiva sarvata: .. 2.95.4 ..
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥ २.९५.५ ॥
mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam . tīrthāni ramaṇīyāni ratiṃ sañjanayanti me .. 2.95.5 ..
जटाजिनधरा: काले वल्कलोत्तरवासस: । ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ २.९५.६ ॥
jaṭājinadharā: kāle valkalottaravāsasa: . ṛṣayastvavagāhante nadīṃ mandākinīṃ priye .. 2.95.6 ..
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: । एते परे विशालाक्षि मुनय: संशितव्रता: ॥ २.९५.७ ॥
ādityamupatiṣṭhante niyamādūrddhvabāhava: . ete pare viśālākṣi munaya: saṃśitavratā: .. 2.95.7 ..
मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: । पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ २.९५.८ ॥
mārutoddhūtaśikharai: pranṛtta iva parvata: . pādapai: pat_ötrapuṣpāṇi sṛjadbhirabhito nadīm .. 2.95.8 ..
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥ २.९५.९ ॥
kvacinmaṇinikāśodāṃ kvacitpulinaśālinīm . kvacitsiddhajanākīrṇāṃ paśya mandākinīṃ nadīm .. 2.95.9 ..
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥ २.९५.१० ॥
nirddhūtān vāyunā paśya vitatān puṣpasañcayān . poplūyamānānaparān paśya tvaṃ jalamadhyagān .. 2.95.10 ..
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: । अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ॥ २.९५.११ ॥
tāṃścātivalguvacaso rathāṅgāhvayanā dvijā: . adhirohanti kalyāṇi vikūjanta: śubhā gira: .. 2.95.11 ..
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ २.९५.१२ ॥
darśanaṃ citra kūṭasya mandākinyāśca śobhane . adhikaṃ puravāsācca manye ca tava darśanāt .. 2.95.12 ..
विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: । नित्यविक्षोभितजलां विगाहस्व मया सह ॥ २.९५.१३ ॥
vidhūtakaluṣai: siddhaistapodamaśamānvitai: . nityavikṣobhitajalāṃ vigāhasva mayā saha .. 2.95.13 ..
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ २.९५.१४ ॥
sakhīvacca vigāhasva sīte mandākinīṃ nadīm . kamalānyavamajjantī puṣkarāṇi ca bhāmini .. 2.95.14 ..
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ २.९५.१५ ॥
tvaṃ paurajanavadvyālānayodhyāmiva parvatam . manyasva vanite nityaṃ sarayūvadimāṃ nadīm .. 2.95.15 ..
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: । त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ २.९५.१६ ॥
lakṣmaṇaścāpi dharmātmā mannideśe vyavasthita: . tvaṃ cānukūlā vaidehi prītiṃ janayatho mama .. 2.95.16 ..
उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: । नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ॥ २.९५.१७ ॥
upaspṛśaṃstriṣavaṇaṃ madhumūlaphalāśana: . nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha .. 2.95.17 ..
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: । सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ॥ २.९५.१८ ॥
imāṃ hi ramyāṃ mṛgayūthaśālinīṃ nipītatoyāṃ gajasiṃhavānarai: . supuṣpitai: puṣpadharairalaṅkṛtāṃ na so 'sti ya: syādagataklama: sukhī .. 2.95.18 ..
इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ॥ २.९५.१९ ॥
itīva rāmo bahusaṅgataṃ vaca: priyāsahāya: saritaṃ prati bruvan . cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavarddhana: .. 2.95.19 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ ९५॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe pañcanavatitamaḥ sargaḥ .. 95..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In