This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तनवतितम: सर्गः ॥२-९७॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe saptanavatitama: sargaḥ ..2-97..
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम्। रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥ २.९७.१ ॥
susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrcchitam. rāmastu parisāntvyātha vacanaṃ cedamabravīt .. 2.97.1 ..
किमत्र धनुषा कार्यमसिना वा सचर्मणा। महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥ २.९७.२ ॥
kimatra dhanuṣā kāryamasinā vā sacarmaṇā. maheṣvāse mahāprājñe bharate svayamāgate .. 2.97.2 ..
पितु: सत्यं प्रतिश्रुत्य हत्वा भरतमागतम्। किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥ २.९७.३ ॥
pitu: satyaṃ pratiśrutya hatvā bharatamāgatam. kiṃ kariṣ_öyāmi rājyena sāpavādena lakṣmaṇa .. 2.97.3 ..
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत्। नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥ २.९७.४ ॥
yaddravyaṃ bāndhavānāṃ vā mitrāṇāṃ vā kṣaye bhavet. nāhaṃ tat pratigṛhṇīyāṃ bhakṣān viṣakṛtāniva .. 2.97.4 ..
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण। इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥ २.९७.५ ॥
dharmamarthaṃ ca kāmaṃ ca pṛthivīṃ cāpi lakṣmaṇa. icchāmi bhavatāmarthe etat pratiśrṛṇomi te .. 2.97.5 ..
भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण। राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥ २.९७.६ ॥
bhrāta'ṇāṃ saṅgrahārthaṃ ca sukhārthaṃ cāpi lakṣmaṇa. rājyamapyahamicchāmi satyenāyudhamālabhe .. 2.97.6 ..
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा। नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥ २.९७.७ ॥
neyaṃ mama mahī saumya durllabhā sāgarāmbarā. nahīccheyamadharmeṇa śakratvamapi lakṣmaṇa .. 2.97.7 ..
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद। भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥ २.९७.८ ॥
yadvinā bharataṃ tvāṃ ca śatrughnaṃ cāpi mānada. bhavenmama sukhaṃ kiñcidbhasma tat kurutāṃ śikhī .. 2.97.8 ..
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सल:। मम प्राणात् प्रियतर: कुलधर्ममनुस्मरन् ॥ २.९७.९ ॥
manye'hamāgato'yodhyāṃ bharato bhrātṛvatsala:. mama prāṇāt priyatara: kuladharmamanusmaran .. 2.97.9 ..
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम्। जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥ २.९७.१० ॥
śrutvā pravrājitaṃ māṃ hi jaṭāvalkaladhāriṇam. jānakyā sahitaṃ vīra tvayā ca puruṣarṣabha .. 2.97.10 ..
स्नेहेनाक्रान्तहृदय: शोकेनाकुलितेन्द्रिय:। द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गत: ॥ २.९७.११ ॥
snehenākrāntahṛdaya: śokenākulitendriya:. draṣṭumabhyāgato hyeṣa bharato nānyathā gata: .. 2.97.11 ..
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन्। प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागत: ॥ २.९७.१२ ॥
ambāṃ ca kaikayīṃ ruṣya paruṣaṃ cāpriyaṃ vadan. prasādya pitaraṃ śrīmān rājyaṃ me dātumāgata: .. 2.97.12 ..
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति। अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥ २.९७.१३ ॥
prāptakālaṃ yadeṣo'smān bharato draṣṭumicchati. asmāsu manasāpyeṣa nāpriyaṃ kiñcidācaret .. 2.97.13 ..
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम्। ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥ २.९७.१४ ॥
vipriyaṃ kṛtapūrvaṃ te bharatena kadā nu kim. īdṛśaṃ vā bhayaṃ te'dya bharataṃ yo'tra śaṅkase .. 2.97.14 ..
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वच:। अहं ह्यप्रियमुक्त: स्यां भरतस्याप्रिये कृते ॥ २.९७.१५ ॥
nahi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vaca:. ahaṃ hyapriyamukta: syāṃ bharatasyāpriye kṛte .. 2.97.15 ..
कथं नु पुत्रा: पितरं हन्यु: कस्याञ्चिदापदि। भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मन: ॥ २.९७.१६ ॥
kathaṃ nu putrā: pitaraṃ hanyu: kasyāñcidāpadi. bhrātā vā bhrātaraṃ hanyāt saumitre prāṇamātmana: .. 2.97.16 ..
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे। वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥ २.९७.१७ ॥
yadi rājyasya hetostvamimāṃ vācaṃ prabhāṣase. vakṣyāmi bharataṃ dṛṣṭvā rājyamasmai pradīyatām .. 2.97.17 ..
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वत:। राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ २.९७.१८ ॥
ucyamāno'pi bharato mayā lakṣmaṇa tattvata:. rājyamasmai prayaccheti bāḍhamityeva vakṣyati .. 2.97.18 ..
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रत:। लक्ष्मण: प्रविवेशेव स्वानि गात्राणि लज्जया ॥ २.९७.१९ ॥
tathokto dharmaśīlena bhrātrā tasya hite rata:. lakṣmaṇa: praviveśeva svāni gātrāṇi lajjayā .. 2.97.19 ..
तद्वाक्यं लक्ष्मण: श्रुत्वा व्रीडित: प्रत्युवाच ह। त्वां मन्ये द्रष्टुमायात: पिता दशरथ: स्वयम् ॥ २.९७.२० ॥
tadvākyaṃ lakṣmaṇa: śrutvā vrīḍita: pratyuvāca ha. tvāṃ manye draṣṭumāyāta: pitā daśaratha: svayam .. 2.97.20 ..
व्रीडितं लक्ष्मणं दृष्ट्वा राघव: प्रत्युवाच ह। एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागत: ॥ २.९७.२१ ॥
vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghava: pratyuvāca ha. eṣa manye mahābāhurihāsmān draṣṭumāgata: .. 2.97.21 ..
अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ। वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥ २.९७.२२ ॥
athavā nau dhruvaṃ manye manyamāna: sukhocitau. vanavāsamanudhyāya gṛhāya pratineṣyati .. 2.97.22 ..
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम्। पिता मे राघव: श्रीमान् वनादादाय यास्यति ॥ २.९७.२३ ॥
imāṃ vāpyeṣa vaidehīmatyantasukhasevinīm. pitā me rāghava: śrīmān vanādādāya yāsyati .. 2.97.23 ..
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ। वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २.९७.२४ ॥
etau tau samprakāśete gotravantau manoramau. vāyuvegasamau vīra javanau turagottamau .. 2.97.24 ..
स एष सुमहाकाय: कम्पते वाहिनीमुखे। नाग: शत्रुञ्जयो नाम वृद्धस्तातस्य धीमत: ॥ २.९७.२५ ॥
sa eṣa sumahākāya: kampate vāhinīmukhe. nāga: śatruñjayo nāma vṛddhastātasya dhīmata: .. 2.97.25 ..
न तु पश्यामि तच्छत्ऺत्रं पाण्डरं लोकसत्कृतम्। पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥ २.९७.२६ ॥
na tu paśyāmi tacchat_ötraṃ pāṇḍaraṃ lokasatkṛtam. piturdivyaṃ mahābāho saṃśayo bhavatīha me .. 2.97.26 ..
प्रथममर्धमुत्तरार्धेन योजनीयम् ॥ २.९७.२७ ॥
prathamamardhamuttarārdhena yojanīyam .. 2.97.27 ..
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जय:। लक्ष्मण: प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वत: ॥ २.९७.२८ ॥
avatīryya tu sālāgrāttasmātsa samitiñjaya:. lakṣmaṇa: prāñjalirbhūtvā tasthau rāmasya pārśvata: .. 2.97.28 ..
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति। समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥ २.९७.२९ ॥
bharatenāpi sandiṣṭā sammardo na bhavediöti. samantāttasya śailasya senā vāsamakalpayat .. 2.97.29 ..
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा। पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥ २.९७.३० ॥
adhyarddhamikṣvākucamūryojanaṃ parvatasya sā. pārśve nyaviśadāvṛtya gajavājirathākulā .. 2.97.30 ..
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम्। प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥ २.९७.३१ ॥
sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darppam. prasādanārthaṃ raghunandanasya virājate nītimatā praṇītā .. 2.97.31 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तनवतितम: सर्ग: ॥ ९७ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe saptanavatitama: sarga: .. 97 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In