श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टानवतितम: सर्गः ॥२-९८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭānavatitama: sargaḥ ||2-98||
निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:। अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ।। २.९८.१ ।।
niveśya senāṃ tu vibhu: padbhyāṃ pādavatāṃ vara:| abhigantuṃ sa kākutsthamiyeṣa guruvarttakam || 2.98.1 ||
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ।। २.९८.२ ।।
niviṣṭamātre sainye tu yathoddeśaṃ vinītavat| bharato bhrātaraṃ vākyaṃ śatrughnamidamabravīt || 2.98.2 ||
क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ।। २.९८.३ ।।
kṣipraṃ vanamidaṃ saumya narasaṅghai: samantata:| lubdhaiśca sahitairebhistvamanveṣitumarhasi || 2.98.3 ||
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ।। २.९८.४ ।।
guho jñātisahasreṇa śaracāpāsidhāriṇā| samanveṣatu kākutsthāvasmin parivṛta: svayam || 2.98.4 ||
अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:। वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ।। २.९८.५ ।।
amātyai: saha pauraiśca gurubhiśca dvijātibhi:| vanaṃ sarvaṃ cariṣyāmi padbhyāṃ parivṛta: svayam || 2.98.5 ||
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ।। २.९८.६ ।।
yāvanna rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam| vaidehīṃ vā mahābhāgāṃ na me śāntirbhaviṣyati || 2.98.6 ||
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ।। २.९८.७ ।।
yāvanna candrasaṅkāśaṃ drakṣyāmi śubhamānanam| bhrātu: padmapalāśākṣaṃ na me śāntirbhaviṣyati || 2.98.7 ||
यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ।। २.९८.८ ।।
yāvanna caraṇau bhrātu: pārthivavyañjanānvitau| śirasā dhārayiṣyāmi na me śāntirbhaviṣyati || 2.98.8 ||
यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ।। २.९८.९ ।।
yāvanna rājye rājyārha: pitṛpaitāmahe sthita:| abhiṣekajalaklinno na me śāntirbhaviṣऺyati || 2.98.9 ||
सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ।। २.९८.१० ।।
siddhārtha: khalu saumitriryaścandravimalopamam| mukhaṃ paśyati rāmasya rājīvākṣaṃ mahādyuti || 2.98.10 ||
कृतकत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ।। २.९८.११ ।।
kṛtakatyā mahābhāgā vaidehī janakātmajā| bhartāraṃ sāgarāntāyā: pṛthivyā yā'nugacchati || 2.98.11 ||
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:। यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ।। २.९८.१२ ।।
subhagaścitrakūṭo'sau girirājopamo giri:| yasmin vasati kākutstha: kubera iva nandane || 2.98.12 ||
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ।। २.९८.१३ ।।
kṛtakāryamidaṃ durgaṃ vanaṃ vyālaniṣevitam| yadadhyāste mahātejā rāma: śastrabhṛtāṃ vara: || 2.98.13 ||
एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:। पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ।। २.९८.१४ ।।
evamuktvā mahātejā bharata: puruṣarṣabha:| padbhyāmeva mahābāhu: praviveśa mahadvanam || 2.98.14 ||
स तानि द्रुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वर: ।। २.९८.१५ ।।
sa tāni drumajālāni jātāni girisānuṣu| puṣpitāgrāṇi madhyena jagāma vadatāṃ vara: || 2.98.15 ||
समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ।। २.९८.१६ ।।
samīpatvāttanmūladarśanamiti na punarukti: || 2.98.16 ||
तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:। अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ।। २.९८.१७ ।।
taṃ dṛṣṭvā bharata: śrīmān mumoha sahabāndhava:| atra rāma iti jñātvā gata: pāramivāmbhasa: || 2.98.17 ||
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्। गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ।। २.९८.१८ ।।
sa citrakūṭe tu girau niśamya rāmāśramaṃ puṇyajanopapannam| guhena sārddhaṃ tvarito jagāma punarniveśyaiva camūṃ mahātmā || 2.98.18 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग: ।। ९८ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe aṣṭanavatitama: sarga: || 98 ||