This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टानवतितम: सर्गः ॥२-९८॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe aṣṭānavatitama: sargaḥ ..2-98..
निवेश्य सेनां तु विभु: पद्भ्यां पादवतां वर:। अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥ २.९८.१ ॥
niveśya senāṃ tu vibhu: padbhyāṃ pādavatāṃ vara:. abhigantuṃ sa kākutsthamiyeṣa guruvarttakam .. 2.98.1 ..
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत्। भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥ २.९८.२ ॥
niviṣṭamātre sainye tu yathoddeśaṃ vinītavat. bharato bhrātaraṃ vākyaṃ śatrughnamidamabravīt .. 2.98.2 ..
क्षिप्रं वनमिदं सौम्य नरसङ्घै: समन्तत:। लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ २.९८.३ ॥
kṣipraṃ vanamidaṃ saumya narasaṅghai: samantata:. lubdhaiśca sahitairebhistvamanveṣitumarhasi .. 2.98.3 ..
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा। समन्वेषतु काकुत्स्थावस्मिन् परिवृत: स्वयम् ॥ २.९८.४ ॥
guho jñātisahasreṇa śaracāpāsidhāriṇā. samanveṣatu kākutsthāvasmin parivṛta: svayam .. 2.98.4 ..
अमात्यै: सह पौरैश्च गुरुभिश्च द्विजातिभि:। वनं सर्वं चरिष्यामि पद्भ्यां परिवृत: स्वयम् ॥ २.९८.५ ॥
amātyai: saha pauraiśca gurubhiśca dvijātibhi:. vanaṃ sarvaṃ cariṣyāmi padbhyāṃ parivṛta: svayam .. 2.98.5 ..
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्। वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥ २.९८.६ ॥
yāvanna rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam. vaidehīṃ vā mahābhāgāṃ na me śāntirbhaviṣyati .. 2.98.6 ..
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम्। भ्रातु: पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥ २.९८.७ ॥
yāvanna candrasaṅkāśaṃ drakṣyāmi śubhamānanam. bhrātu: padmapalāśākṣaṃ na me śāntirbhaviṣyati .. 2.98.7 ..
यावन्न चरणौ भ्रातु: पार्थिवव्यञ्जनान्वितौ। शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥ २.९८.८ ॥
yāvanna caraṇau bhrātu: pārthivavyañjanānvitau. śirasā dhārayiṣyāmi na me śāntirbhaviṣyati .. 2.98.8 ..
यावन्न राज्ये राज्यार्ह: पितृपैतामहे स्थित:। अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ॥ २.९८.९ ॥
yāvanna rājye rājyārha: pitṛpaitāmahe sthita:. abhiṣekajalaklinno na me śāntirbhaviṣ_öyati .. 2.98.9 ..
सिद्धार्थ: खलु सौमित्रिर्यश्चन्द्रविमलोपमम्। मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥ २.९८.१० ॥
siddhārtha: khalu saumitriryaścandravimalopamam. mukhaṃ paśyati rāmasya rājīvākṣaṃ mahādyuti .. 2.98.10 ..
कृतकत्या महाभागा वैदेही जनकात्मजा। भर्तारं सागरान्ताया: पृथिव्या याऽनुगच्छति ॥ २.९८.११ ॥
kṛtakatyā mahābhāgā vaidehī janakātmajā. bhartāraṃ sāgarāntāyā: pṛthivyā yā'nugacchati .. 2.98.11 ..
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरि:। यस्मिन् वसति काकुत्स्थ: कुबेर इव नन्दने ॥ २.९८.१२ ॥
subhagaścitrakūṭo'sau girirājopamo giri:. yasmin vasati kākutstha: kubera iva nandane .. 2.98.12 ..
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्। यदध्यास्ते महातेजा राम: शस्त्रभृतां वर: ॥ २.९८.१३ ॥
kṛtakāryamidaṃ durgaṃ vanaṃ vyālaniṣevitam. yadadhyāste mahātejā rāma: śastrabhṛtāṃ vara: .. 2.98.13 ..
एवमुक्त्वा महातेजा भरत: पुरुषर्षभ:। पद्भ्यामेव महाबाहु: प्रविवेश महद्वनम् ॥ २.९८.१४ ॥
evamuktvā mahātejā bharata: puruṣarṣabha:. padbhyāmeva mahābāhu: praviveśa mahadvanam .. 2.98.14 ..
स तानि द्रुमजालानि जातानि गिरिसानुषु। पुष्पिताग्राणि मध्येन जगाम वदतां वर: ॥ २.९८.१५ ॥
sa tāni drumajālāni jātāni girisānuṣu. puṣpitāgrāṇi madhyena jagāma vadatāṃ vara: .. 2.98.15 ..
समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्ति: ॥ २.९८.१६ ॥
samīpatvāttanmūladarśanamiti na punarukti: .. 2.98.16 ..
तं दृष्ट्वा भरत: श्रीमान् मुमोह सहबान्धव:। अत्र राम इति ज्ञात्वा गत: पारमिवाम्भस: ॥ २.९८.१७ ॥
taṃ dṛṣṭvā bharata: śrīmān mumoha sahabāndhava:. atra rāma iti jñātvā gata: pāramivāmbhasa: .. 2.98.17 ..
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम्। गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥ २.९८.१८ ॥
sa citrakūṭe tu girau niśamya rāmāśramaṃ puṇyajanopapannam. guhena sārddhaṃ tvarito jagāma punarniveśyaiva camūṃ mahātmā .. 2.98.18 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितम: सर्ग: ॥ ९८ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe aṣṭanavatitama: sarga: .. 98 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In