श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवनवतितम: सर्गः ॥२-९९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navanavatitama: sargaḥ ||2-99||
निविष्टायां तु सेनायामुत्सुको भरतस्तदा। जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ।। २.९९.१ ।।
niviṣṭāyāṃ tu senāyāmutsuko bharatastadā| jagāma bhrātaraṃ draṣṭuṃ śatrudhnamanudarśayan || 2.99.1 ||
ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय। इति त्वरितमग्रे स जगाम गुरुवत्सल: ।। २.९९.२ ।।
ṛṣiṃ vasiṣṭhaṃ sandiśya māta'rme śīghramānaya| iti tvaritamagre sa jagāma guruvatsala: || 2.99.2 ||
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत। रामदर्शनजस्तर्षो भरतस्येव तस्य च ।। २.९९.३ ।।
sumantrastvapi śatrughnamadūrādanvapadyata| rāmadarśanajastarṣo bharatasyeva tasya ca || 2.99.3 ||
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्। भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ।। २.९९.४ ।।
gacchannevātha bharatastāpasālayasaṃsthitām| bhrātu: parṇakuṭīṃ śrīmānuṭajaṃ ca dadarśa ha || 2.99.4 ||
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा। काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ।। २.९९.५ ।।
śālāyāstvagratastasyā dadarśa bharatastadā| kāṣṭhāni cāvabhagnāni puṣpāṇyupacitāni ca || 2.99.5 ||
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:। कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ।। २.९९.६ ।।
salakṣmaṇasya rāmasya dadarśāśramamīyuṣa:| kṛtaṃ vṛkṣeṣvabhijñānaṃ kuśacīrai: kvacit kvacit || 2.99.6 ||
ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्। मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ।। २.९९.७ ।।
dadarśa ca vane tasmin mahata: sañcayān kṛtān| mṛgāṇāṃ mahiṣāṇāṃ ca kaऺrīṣai: śītakāraṇāt || 2.99.7 ||
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा। शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ।। २.९९.८ ।।
gacchanneva mahābāhurdyutimān bharatastadā| śatrughnaṃ cābravīddhṛṣṭastānamātyāṃśca sarvaśa: || 2.99.8 ||
मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्। नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ।। २.९९.९ ।।
manye prāptā: sma taṃ deśaṃ bharadvājo yamabravīt| nātidūre hi manye'haṃ nadīṃ mandākinīmita: || 2.99.9 ||
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्। अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ।। २.९९.१० ।।
uccairbaddhāni cīrāṇi lakṣmaṇena bhavedayam| abhijñānakṛta: panthā vikāle gantumicchatā || 2.99.10 ||
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ।। २.९९.११ ।।
idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām| śailapārśve parikrāntamanyonyamabhigarjatām || 2.99.11 ||
यमेवाधातुमिच्छन्ति तापसा: सततं वने। तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ।। २.९९.१२ ।।
yamevādhātumicchanti tāpasā: satataṃ vane| tasyāsau dṛśyate dhūma: saṅkula: kṛṣṇavartmana: || 2.99.12 ||
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्। आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ।। २.९९.१३ ।।
atrāhaṃ puruṣavyāghraṃ gurusaṃskārakāriṇam| āryaṃ drakṣyāmi saṃhṛṣṭo maharṣimiva rāghavam || 2.99.13 ||
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:। मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ।। २.९९.१४ ।।
atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghava:| mandākinīmanuprāptastaṃ janaṃ cedamabravīt || 2.99.14 ||
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ।। २.९९.१५ ।।
jagatyāṃ puruṣavyāghra āste vīrāsane rata:| janendro nirjanaṃ prāpya dhiṅme janma sajīvitam || 2.99.15 ||
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:। सर्वान् कामान् परित्यज्य वने वसति राघव: ।। २.९९.१६ ।।
matkṛte vyasanaṃ prāpto lokanātho mahādyuti:| sarvān kāmān parityajya vane vasati rāghava: || 2.99.16 ||
इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्। रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ।। २.९९.१७ ।।
iti lokasamākruṣṭa: pādeṣvadya prasādayan| rāmasya nipatiṣyāmi sītāyā lakṣmaṇasya ca || 2.99.17 ||
एवं स विलपंस्तस्मिन् वने दशरथात्मज:। ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।। २.९९.१८ ।।
evaṃ sa vilapaṃstasmin vane daśarathātmaja:| dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām || 2.99.18 ||
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ।। २.९९.१९ ।।
sālatālāśvakarṇānāṃ parṇairbahubhirāvṛtām| viśālāṃ mṛdubhistīrṇāṃ kuśairvedimivādhvare || 2.99.19 ||
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:। रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ।। २.९९.२० ।।
śakrāyudhanikāśaiśca kārmukairbhārasādhanai:| rukmapṛṣṭaṣṭhairmahāsārai: śobhitāṃ śatrubādhakai: || 2.99.20 ||
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:। शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ।। २.९९.२१ ।।
arkaraśmipratīkāśairghoraistūṇīgatai: śarai:| śobhitāṃ dīptavadanai: sarppairbhogavatīmiva || 2.99.21 ||
महारजतवासोभ्यामसिभ्यां च विराजिताम्। रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ।। २.९९.२२ ।।
mahārajatavāsobhyāmasibhyāṃ ca virājitām| rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām || 2.99.22 ||
गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:। अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ।। २.९९.२३ ।।
godhāṅgulitrairāsaktaiścitrai: kāñcanabhūṣitai:| arisaṅghairanādhṛṣyāṃ mṛgai: siṃhaguhāmiva || 2.99.23 ||
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्। ददर्श भरतस्तत्र पुण्यां रामनिवेशने ।। २.९९.२४ ।।
prāgudakpravaṇāṃ vediṃ viśālāṃ dīptapāvakām| dadarśa bharatastatra puṇyāṃ rāmaniveśane || 2.99.24 ||
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्। उटजे राममासीनं जटामण्डलधारिणम् ।। २.९९.२५ ।।
nirīkṣya sa muhūrttaṃ tu dadarśa bharato guram| uṭaje rāmamāsīnaṃ jaṭāmaṇḍaladhāriṇam || 2.99.25 ||
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्। ददर्श राममासीनमभित: पावकोपमम् ।। २.९९.२६ ।।
taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam| dadarśa rāmamāsīnamabhita: pāvakopamam || 2.99.26 ||
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ।। २.९९.२७ ।।
siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam| pṛthivyā: sāgarāntāyā bharttāraṃ dharmacāriṇam || 2.99.27 ||
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ।। २.९९.२८ ।।
upaviṣṭaṃ mahābāhuṃ brahmāṇamiva śāśvatam| sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca || 2.99.28 ||
तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:। अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ।। २.९९.२९ ।।
taṃ dṛṣṭvā bharata: śrīmān du:khaśokaparipluta:| abhyadhāvata dharmātmā bharata: kaikayīsuta: || 2.99.29 ||
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा। अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ।। २.९९.३० ।।
dṛṣṭvaiva vilalāpārtto bāṣpasandigdhayā girā| aśaknuvan dhārayituṃ dhairyādvacanamabravīt || 2.99.30 ||
य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्। वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ।। २.९९.३१ ।।
ya: saṃsadi prakṛtibhirbhavedyukta upāsitum| vanyairmṛgairupāsīna: so'yamāste mamāgraja: || 2.99.31 ||
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:। मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ।। २.९९.३२ ।।
vāsobhirbahusāhasrairyo mahātmā purocita:| mṛgājine so'yamiha pravaste dharmamācaran || 2.99.32 ||
अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ।। २.९९.३३ ।।
adhārayadyo vividhāścitrā: sumanasastadā so'yaṃ jaṭābhāramimaṃ vahate rāghava: katham || 2.99.33 ||
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:। शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ।। २.९९.३४ ।।
yasya yajñairyathoddiṣṭairyukto dharmasya sañcaya:| śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate || 2.99.34 ||
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ।। २.९९.३५ ।।
candanena mahārheṇa yasyāṅgamupasevitam| malena tasyāṅgamidaṃ kathamāryasya sevyate || 2.99.35 ||
मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ।। २.९९.३६ ।।
mannimittamidaṃ du:khaṃ prāpto rāma: sukhocita:| dhigjīvitaṃ nṛśaṃsasya mama lokavigarhitam || 2.99.36 ||
इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:। पादावप्राप्य रामस्य पपात भरतो रुदन् ।। २.९९.३७ ।।
ityevaṃ vilapan dīna: prasvinnamukhapaṅkaja:| pādāvaprāpya rāmasya papāta bharato rudan || 2.99.37 ||
दु:खाभितप्तो भरतो राजपुत्रो महाबल:। उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ।। २.९९.३८ ।।
du:khābhitapto bharato rājaputro mahābala:| uktvāryeti sakṛddīnaṃ punarnovāca kiñcana || 2.99.38 ||
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ।। २.९९.३९ ।।
bāṣpāpihitakaṇṭhaśca prekṣya rāmaṃ yaśasvinam| āryetyevātha saṃkruśya vyāharttuṃ nāśakattadā || 2.99.39 ||
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ।। २.९९.४० ।।
śatrughnaścāpi rāmasya vavande caraṇau rudan| tāvubhau sa samāliṅgya rāmaścāśrūṇyavarttayat || 2.99.40 ||
तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये। दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ।। २.९९.४१ ।।
tata: sumantreṇa guhena caiva samīyatū rājasutāvaraṇye| divākaraścaiva niśākaraśca yathāmbare śukrabṛhaspatibhyām || 2.99.41 ||
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये। वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ।। २.९९.४२ ।।
tān pārthivān vāraṇayūthapābhān samāgatāṃstatra mahatyaraṇye| vanaukasaste'pi samīkṣya sarvepyaśrūṇyamuñcan pravihāya harṣam || 2.99.42 ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग: ।। ९९ ।।
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe ekonaśatatama: sarga: || 99 ||