This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवनवतितम: सर्गः ॥२-९९॥
śrīmadvālmīkiyarāmāyaṇe ayodhyākāṇḍe navanavatitama: sargaḥ ..2-99..
निविष्टायां तु सेनायामुत्सुको भरतस्तदा। जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥ २.९९.१ ॥
niviṣṭāyāṃ tu senāyāmutsuko bharatastadā. jagāma bhrātaraṃ draṣṭuṃ śatrudhnamanudarśayan .. 2.99.1 ..
ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय। इति त्वरितमग्रे स जगाम गुरुवत्सल: ॥ २.९९.२ ॥
ṛṣiṃ vasiṣṭhaṃ sandiśya māta'rme śīghramānaya. iti tvaritamagre sa jagāma guruvatsala: .. 2.99.2 ..
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत। रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥ २.९९.३ ॥
sumantrastvapi śatrughnamadūrādanvapadyata. rāmadarśanajastarṣo bharatasyeva tasya ca .. 2.99.3 ..
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्। भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥ २.९९.४ ॥
gacchannevātha bharatastāpasālayasaṃsthitām. bhrātu: parṇakuṭīṃ śrīmānuṭajaṃ ca dadarśa ha .. 2.99.4 ..
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा। काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥ २.९९.५ ॥
śālāyāstvagratastasyā dadarśa bharatastadā. kāṣṭhāni cāvabhagnāni puṣpāṇyupacitāni ca .. 2.99.5 ..
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:। कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ॥ २.९९.६ ॥
salakṣmaṇasya rāmasya dadarśāśramamīyuṣa:. kṛtaṃ vṛkṣeṣvabhijñānaṃ kuśacīrai: kvacit kvacit .. 2.99.6 ..
ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्। मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ॥ २.९९.७ ॥
dadarśa ca vane tasmin mahata: sañcayān kṛtān. mṛgāṇāṃ mahiṣāṇāṃ ca körīṣai: śītakāraṇāt .. 2.99.7 ..
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा। शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ॥ २.९९.८ ॥
gacchanneva mahābāhurdyutimān bharatastadā. śatrughnaṃ cābravīddhṛṣṭastānamātyāṃśca sarvaśa: .. 2.99.8 ..
मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्। नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ॥ २.९९.९ ॥
manye prāptā: sma taṃ deśaṃ bharadvājo yamabravīt. nātidūre hi manye'haṃ nadīṃ mandākinīmita: .. 2.99.9 ..
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्। अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ॥ २.९९.१० ॥
uccairbaddhāni cīrāṇi lakṣmaṇena bhavedayam. abhijñānakṛta: panthā vikāle gantumicchatā .. 2.99.10 ..
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥ २.९९.११ ॥
idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām. śailapārśve parikrāntamanyonyamabhigarjatām .. 2.99.11 ..
यमेवाधातुमिच्छन्ति तापसा: सततं वने। तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ॥ २.९९.१२ ॥
yamevādhātumicchanti tāpasā: satataṃ vane. tasyāsau dṛśyate dhūma: saṅkula: kṛṣṇavartmana: .. 2.99.12 ..
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्। आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥ २.९९.१३ ॥
atrāhaṃ puruṣavyāghraṃ gurusaṃskārakāriṇam. āryaṃ drakṣyāmi saṃhṛṣṭo maharṣimiva rāghavam .. 2.99.13 ..
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:। मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥ २.९९.१४ ॥
atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghava:. mandākinīmanuprāptastaṃ janaṃ cedamabravīt .. 2.99.14 ..
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:। जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥ २.९९.१५ ॥
jagatyāṃ puruṣavyāghra āste vīrāsane rata:. janendro nirjanaṃ prāpya dhiṅme janma sajīvitam .. 2.99.15 ..
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:। सर्वान् कामान् परित्यज्य वने वसति राघव: ॥ २.९९.१६ ॥
matkṛte vyasanaṃ prāpto lokanātho mahādyuti:. sarvān kāmān parityajya vane vasati rāghava: .. 2.99.16 ..
इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्। रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥ २.९९.१७ ॥
iti lokasamākruṣṭa: pādeṣvadya prasādayan. rāmasya nipatiṣyāmi sītāyā lakṣmaṇasya ca .. 2.99.17 ..
एवं स विलपंस्तस्मिन् वने दशरथात्मज:। ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥ २.९९.१८ ॥
evaṃ sa vilapaṃstasmin vane daśarathātmaja:. dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām .. 2.99.18 ..
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥ २.९९.१९ ॥
sālatālāśvakarṇānāṃ parṇairbahubhirāvṛtām. viśālāṃ mṛdubhistīrṇāṃ kuśairvedimivādhvare .. 2.99.19 ..
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:। रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ॥ २.९९.२० ॥
śakrāyudhanikāśaiśca kārmukairbhārasādhanai:. rukmapṛṣṭaṣṭhairmahāsārai: śobhitāṃ śatrubādhakai: .. 2.99.20 ..
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:। शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ॥ २.९९.२१ ॥
arkaraśmipratīkāśairghoraistūṇīgatai: śarai:. śobhitāṃ dīptavadanai: sarppairbhogavatīmiva .. 2.99.21 ..
महारजतवासोभ्यामसिभ्यां च विराजिताम्। रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥ २.९९.२२ ॥
mahārajatavāsobhyāmasibhyāṃ ca virājitām. rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām .. 2.99.22 ..
गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:। अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ॥ २.९९.२३ ॥
godhāṅgulitrairāsaktaiścitrai: kāñcanabhūṣitai:. arisaṅghairanādhṛṣyāṃ mṛgai: siṃhaguhāmiva .. 2.99.23 ..
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्। ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥ २.९९.२४ ॥
prāgudakpravaṇāṃ vediṃ viśālāṃ dīptapāvakām. dadarśa bharatastatra puṇyāṃ rāmaniveśane .. 2.99.24 ..
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्। उटजे राममासीनं जटामण्डलधारिणम् ॥ २.९९.२५ ॥
nirīkṣya sa muhūrttaṃ tu dadarśa bharato guram. uṭaje rāmamāsīnaṃ jaṭāmaṇḍaladhāriṇam .. 2.99.25 ..
तं तु कृष्णाजिनधरं चीरवल्कलवाससम्। ददर्श राममासीनमभित: पावकोपमम् ॥ २.९९.२६ ॥
taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasam. dadarśa rāmamāsīnamabhita: pāvakopamam .. 2.99.26 ..
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ॥ २.९९.२७ ॥
siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam. pṛthivyā: sāgarāntāyā bharttāraṃ dharmacāriṇam .. 2.99.27 ..
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥ २.९९.२८ ॥
upaviṣṭaṃ mahābāhuṃ brahmāṇamiva śāśvatam. sthaṇḍile darbhasaṃstīrṇe sītayā lakṣmaṇena ca .. 2.99.28 ..
तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:। अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ॥ २.९९.२९ ॥
taṃ dṛṣṭvā bharata: śrīmān du:khaśokaparipluta:. abhyadhāvata dharmātmā bharata: kaikayīsuta: .. 2.99.29 ..
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा। अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥ २.९९.३० ॥
dṛṣṭvaiva vilalāpārtto bāṣpasandigdhayā girā. aśaknuvan dhārayituṃ dhairyādvacanamabravīt .. 2.99.30 ..
य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्। वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ॥ २.९९.३१ ॥
ya: saṃsadi prakṛtibhirbhavedyukta upāsitum. vanyairmṛgairupāsīna: so'yamāste mamāgraja: .. 2.99.31 ..
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:। मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥ २.९९.३२ ॥
vāsobhirbahusāhasrairyo mahātmā purocita:. mṛgājine so'yamiha pravaste dharmamācaran .. 2.99.32 ..
अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघव: कथम् ॥ २.९९.३३ ॥
adhārayadyo vividhāścitrā: sumanasastadā so'yaṃ jaṭābhāramimaṃ vahate rāghava: katham .. 2.99.33 ..
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:। शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥ २.९९.३४ ॥
yasya yajñairyathoddiṣṭairyukto dharmasya sañcaya:. śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate .. 2.99.34 ..
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥ २.९९.३५ ॥
candanena mahārheṇa yasyāṅgamupasevitam. malena tasyāṅgamidaṃ kathamāryasya sevyate .. 2.99.35 ..
मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:। धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥ २.९९.३६ ॥
mannimittamidaṃ du:khaṃ prāpto rāma: sukhocita:. dhigjīvitaṃ nṛśaṃsasya mama lokavigarhitam .. 2.99.36 ..
इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:। पादावप्राप्य रामस्य पपात भरतो रुदन् ॥ २.९९.३७ ॥
ityevaṃ vilapan dīna: prasvinnamukhapaṅkaja:. pādāvaprāpya rāmasya papāta bharato rudan .. 2.99.37 ..
दु:खाभितप्तो भरतो राजपुत्रो महाबल:। उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥ २.९९.३८ ॥
du:khābhitapto bharato rājaputro mahābala:. uktvāryeti sakṛddīnaṃ punarnovāca kiñcana .. 2.99.38 ..
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥ २.९९.३९ ॥
bāṣpāpihitakaṇṭhaśca prekṣya rāmaṃ yaśasvinam. āryetyevātha saṃkruśya vyāharttuṃ nāśakattadā .. 2.99.39 ..
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥ २.९९.४० ॥
śatrughnaścāpi rāmasya vavande caraṇau rudan. tāvubhau sa samāliṅgya rāmaścāśrūṇyavarttayat .. 2.99.40 ..
तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये। दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥ २.९९.४१ ॥
tata: sumantreṇa guhena caiva samīyatū rājasutāvaraṇye. divākaraścaiva niśākaraśca yathāmbare śukrabṛhaspatibhyām .. 2.99.41 ..
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये। वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥ २.९९.४२ ॥
tān pārthivān vāraṇayūthapābhān samāgatāṃstatra mahatyaraṇye. vanaukasaste'pi samīkṣya sarvepyaśrūṇyamuñcan pravihāya harṣam .. 2.99.42 ..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग: ॥ ९९ ॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadayodhyākāṇḍe ekonaśatatama: sarga: .. 99 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In