This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥
śrīmadvālmīkīyarāmāyaṇe bālakāṇḍe prathamaḥ sargaḥ ..1-1..
तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥
tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam . nāradaṃ paripapraccha vālmīkirmunipuṅgavam ..1-1-1..
को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥
ko nvasminsāmprataṃ loke guṇavānkaśca vīryavān . dharmajñaśca kṛtajñaśca satyavākyo dṛḍhavrataḥ ..1-1-2..
चारित्रेण च को युक्तः सर्वभूतेषु को हितः । विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥
cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ . vidvānkaḥ kaḥ samarthaśca kaścaikapriyadarśanaḥ ..1-1-3..
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः । कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥
ātmavānko jitakrodho dyutimānko'nasūyakaḥ . kasya bibhyati devāśca jātaroṣasya saṃyuge ..1-1-4..
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥
etadicchāmyahaṃ śrotuṃ paraṃ kautūhalaṃ hi me . maharṣe tvaṃ samartho'si jñātumevaṃvidhaṃ naram ..1-1-5..
श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः । श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥
śrutvā caitattrilokajño vālmīkernārado vacaḥ . śrūyatāmiti cāmantrya prahṛṣṭo vākyamabravīt ..1-1-6..
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः । मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥
bahavo durlabhāścaiva ye tvayā kīrtitā guṇāḥ . mune vakṣyāmyahaṃ buddhvā tairyuktaḥ śrūyatāṃ naraḥ ..1-1-7..
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः । नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥
ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ . niyatātmā mahāvīryo dyutimāndhṛtimānvaśī ..1-1-8..
बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः । विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥
buddhimānnītimānvāgmī śrīmāñchtrunibarhaṇaḥ . vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ ..1-1-9..
महोरस्को महेष्वासो गूढजत्रुररिन्दमः । आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥
mahorasko maheṣvāso gūḍhajatrurarindamaḥ . ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ ..1-1-10..
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् । पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥
samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān . pīnavakṣā viśālākṣo lakṣmīvāñchubhalakṣaṇaḥ ..1-1-11..
धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः । यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥
dharmajñaḥ satyasandhaśca prajānāṃ ca hite rataḥ . yaśasvī jñānasampannaḥ śucirvaśyaḥ samādhimān ..1-1-12..
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः । रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥
prajāpatisamaḥ śrīmān dhātā ripuniṣūdanaḥ . rakṣitā jīvalokasya dharmasya parirakṣitā..1-1-13..
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता । वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥
rakṣitā svasya dharmasya svajanasya ca rakṣitā . vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ ..1-1-14..
सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् । सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥
sarvaśāstrārthatattvajño smṛtimān pratibhānavān . sarvalokapriyaḥ sādhuradīnātmā vicakṣaṇaḥ ..1-1-15..
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः । आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥
sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ . āryaḥ sarvasamaścaiva sadaiva priyadarśanaḥ ..1-1-16..
स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥
sa ca sarva guṇopetaḥ kausalyānandavardhanaḥ . samudra iva gāmbhīrye dhairyeṇa himavāniva ..1-1-17..
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः । कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥
viṣṇunā sadṛśo vīrye somavatpriyadarśanaḥ . kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ ..1-1-18..
धनदेन समस्त्यागे सत्ये धर्म इवापरः । तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥
dhanadena samastyāge satye dharma ivāparaḥ . tamevaṃguṇasampannaṃ rāmaṃ satyaparākramam ..1-1-19..
ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् । प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥
jyeṣṭhaṃ jyeṣṭhaguṇairyuktaṃ priyaṃ daśarathassutam . prakṛtīnāṃ hitairyuktaṃ prakṛtipriyakāmyayā ..1-1-20..
यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः । तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥
yauvarājyena saṃyoktum aicchatprītyā mahīpatiḥ . tasyābhiṣekasambhārān dṛṣṭvā bhāryātha kaikayī ..1-1-21..
पूर्वं दत्तवरा देवी वरमेनमयाचत । विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥
pūrvaṃ dattavarā devī varamenamayācata . vivāsanañca rāmasya bharatasyābhiṣecanam ..1-1-22..
स सत्यवचनाद्राजा धर्मपाशेन संयतः । विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥
sa satyavacanādrājā dharmapāśena saṃyataḥ . vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam ..1-1-23..
स जगाम वनं वीरः प्रतिज्ञामनुपालयन् । पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥
sa jagāma vanaṃ vīraḥ pratijñāmanupālayan . piturvacananirdeśāt kaikeyyāḥ priyakāraṇāt ..1-1-24..
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह । स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥
taṃ vrajantaṃ priyo bhrātā lakṣmaṇo'nujagāma ha . snehād vinayasampannaḥ sumitrānandavardhanaḥ ..1-1-25..
भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् । रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥
bhrātaraṃ dayito bhrātuḥ saubhrātramanudarśayan . rāmasya dayitā bhāryā nityaṃ prāṇasamā hitā ..1-1-26..
जनकस्य कुले जाता देवमायेव निर्मिता । सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥
janakasya kule jātā devamāyeva nirmitā . sarvalakṣaṇasampannā nārīṇāmuttamā vadhūḥ ..1-1-27..
सीताप्यनुगता रामं शशिनं रोहिणी यथा । पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥
sītāpyanugatā rāmaṃ śaśinaṃ rohiṇī yathā . paurairanugato dūraṃ pitrā daśarathena ca ..1-1-28..
शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् । गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥
śṛṅgavīrapure sūtaṃ gaṅgākūle vyasarjayat . guhamāsādya dharmātmā niṣādādhipatiṃ priyam ..1-1-29..
गुहेन सहितो रामो लक्ष्मणेन च सीतया । ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥
guhena sahito rāmo lakṣmaṇena ca sītayā . te vanena vanaṅgatvā nadīstīrtvā bahūdakāḥ ..1-1-30..
चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् । रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥
citrakūṭamanuprāpya bharadvājasya śāsanāt . ramyamāvasathaṃ kṛtvā ramamāṇā vane trayaḥ ..1-1-31..
देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् । चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥
devagandharvasaṃkāśāḥ tatra te nyavasan sukham . citrakūṭaṅgate rāme putraśokāturastathā ..1-1-32..
राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् । गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥
rājā daśarathassvargaṃ jagāma vilapan sutam . gate tu tasmin bharato vasiṣṭhapramukhairdvijaiḥ ..1-1-33..
नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः । स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥
niyujyamāno rājyāya naicchat rājyaṃ mahābalaḥ . sa jagāma vanaṃ vīro rāmapādaprasādakaḥ ..1-1-34..
गत्वा तु स महात्मानं रामं सत्यपराक्रमम् । अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥
gatvā tu sa mahātmānaṃ rāmaṃ satyaparākramam . ayācadbhrātaraṃ rāmam āryabhāvapuraskṛtaḥ ..1-1-35..
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् । रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥
tvameva rājā dharmajña iti rāmaṃ vaco'bravīt . rāmo'pi paramodāraḥ sumukhassumahāyaśāḥ ..1-1-36..
न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः । पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥
na caicchat piturādeśāt rājyaṃ rāmo mahābalaḥ . pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ ..1-1-37..
निवर्तयामास ततो भरतं भरताग्रजः । स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥
nivartayāmāsa tato bharataṃ bharatāgrajaḥ . sa kāmamanavāpyaiva rāmapādāvupaspṛśan ..1-1-38..
नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया । गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥
nandigrāme'karod rājyaṃ rāmāgamanakāṅkṣayā . gate tu bharate śrīmān satyasandho jitendriyaḥ ..1-1-39..
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च । तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥
rāmastu punarālakṣya nāgarasya janasya ca . tatrāgamanamekāgro daṇḍakān praviveśa ha ..1-1-40..
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥
praviśya tu mahāraṇyaṃ rāmo rājīvalocanaḥ . virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha ..1-1-41..
सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा । अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥
sutīkṣṇaṃ cāpyagastyaṃ ca agastyabhrātaraṃ tathā . agastyavacanāccaiva jagrāhaindraṃ śarāsanam ..1-1-42..
खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ । वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥
khaḍgañca parama prītastūṇī cākṣayasāyakau . vasatastasya rāmasya vane vanacaraiḥ saha ..1-1-43..
ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् । स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥
ṛṣayo'bhyāgaman sarve vadhāyāsurarakṣasām . sa teṣāṃ pratiśuśrāva rākṣasānāṃ tadā vane ..1-1-44..
प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् । ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥
pratijñātaśca rāmeṇa vadhaḥ saṃyati rakṣasām . ṛṣīṇāmagnikalpānāṃ daṇḍakāraṇyavāsīnām ..1-1-45..
तेन तत्रैव वसता जनस्थाननिवासिनी । विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥
tena tatraiva vasatā janasthānanivāsinī . virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī ..1-1-46..
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् । खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥
tataḥ śūrpaṇakhāvākyādudyuktān sarvarākṣasān . kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasam ..1-1-47..
निजघान रणे रामस्तेषां चैव पदानुगान् । वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥
nijaghāna raṇe rāmasteṣāṃ caiva padānugān . vane tasmin nivasatā janasthānanivāsinām ..1-1-48..
रक्षसां निहतान्यासन् सहस्राणि चतुर्दश । ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥
rakṣasāṃ nihatānyāsan sahasrāṇi caturdaśa . tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ ..1-1-49..
सहायं वरयामास मारीचं नाम राक्षसम् । वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥
sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam . vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ ..1-1-50..
न विरोधो बलवता क्षमो रावण तेन ते । अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥
na virodho balavatā kṣamo rāvaṇa tena te . anādṛtya tu tadvākyaṃ rāvaṇaḥ kālacoditaḥ ..1-1-51..
जगाम सहमारीचस्तस्याश्रमपदं तदा । तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥
jagāma sahamārīcastasyāśramapadaṃ tadā . tena māyāvinā dūramapavāhya nṛpātmajau ..1-1-52..
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् । गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam . gṛdhrañca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm ..1-1-53..
राघवः शोकसंतप्तो विललापाकुलेन्द्रियः । ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ . tatastenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam ..1-1-54..
मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह । कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥
mārgamāṇo vane sītāṃ rākṣasaṃ sandadarśa ha . kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam ..1-1-55..
तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः । स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥
tannihatya mahābāhurdadāha svargataśca saḥ . sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm ..1-1-56..
श्रमणां धर्मनिपुणामभिगच्छेति राघव । सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥
śramaṇāṃ dharmanipuṇāmabhigaccheti rāghava . so'bhya gacchanmahātejāḥ śabarīṃ śatrusūdanaḥ ..1-1-57..
शबर्या पूजितः सम्यग् रामो दशरथात्मजः । पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥
śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ . pampātīre hanumatā saṅgato vānareṇa ha ..1-1-58..
हनुमद्वचनाच्चैव सुग्रीवेण समागतः । सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥
hanumadvacanāccaiva sugrīveṇa samāgataḥ . sugrīvāya ca tatsarvaṃ śaṃsadrāmo mahābalaḥ ..1-1-59..
आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः । सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥
āditastad yathāvṛttaṃ sītāyāśca viśeṣataḥ . sugrīvaścāpi tatsarvaṃ śrutvā rāmasya vānaraḥ ..1-1-60..
चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् । ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥
cakāra sakhyaṃ rāmeṇa prītaścaivāgnisākṣikam . tato vānararājena vairānukathanaṃ prati ..1-1-61..
रामायावेदितं सर्वं प्रणयात् दुःखितेन च । प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥
rāmāyāveditaṃ sarvaṃ praṇayāt duḥkhitena ca . pratijñātañca rāmeṇa tadā vālivadhaṃ prati ..1-1-62..
वालिनश्च बलं तत्र कथयामास वानरः । सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥
vālinaśca balaṃ tatra kathayāmāsa vānaraḥ . sugrīvaḥ śaṅkitaścāsīnnityaṃ vīryeṇa rāghave ..1-1-63..
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् । दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥
rāghavapratyayārthaṃ tu dundubheḥ kāyamuttamam . darśayāmāsa sugrīvaḥ mahāparvatasannibham ..1-1-64..
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः । पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥
utsmayitvā mahābāhuḥ prekṣya cāsti mahābalaḥ . pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam ..1-1-65..
बिभेद च पुनस्सालान् सप्तैकेन महेषुणा । गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥
bibheda ca punassālān saptaikena maheṣuṇā . giriṃ rasātalañcaiva janayan pratyayaṃ tathā ..1-1-66..
ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः । किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥
tataḥ prītamanāstena viśvastassa mahākapiḥ . kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā ..1-1-67..
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः । तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥
tato'garjaddharivaraḥ sugrīvo hemapiṅgalaḥ . tena nādena mahatā nirjagāma harīśvaraḥ ..1-1-68..
अनुमान्य तदा तारां सुग्रीवेण समागतः । निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥
anumānya tadā tārāṃ sugrīveṇa samāgataḥ . nijaghāna ca tatrainaṃ śareṇaikena rāghavaḥ ..1-1-69..
ततः सुग्रीववचनात् हत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥
tataḥ sugrīvavacanāt hatvā vālinamāhave . sugrīvameva tadrājye rāghavaḥ pratyapādayat ..1-1-70..
स च सर्वान् समानीय वानरान् वानरर्षभः । दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥
sa ca sarvān samānīya vānarān vānararṣabhaḥ . diśaḥ prasthāpayāmāsa didṛkṣurjanakātmajām ..1-1-71..
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली । शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥
tato gṛdhrasya vacanāt saṃpāterhanumān balī . śatayojanavistīrṇaṃ pupluve lavaṇārṇavam ..1-1-72..
तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् । ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥
tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām . dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām ..1-1-73..
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च । समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥
nivedayitvābhijñānaṃ pravṛttiṃ vinivedya ca . samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam ..1-1-74..
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि । शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥
pañca senāgragān hatvā sapta mantrisutānapi . śūramakṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat ..1-1-75..
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् । मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥
astreṇonmuktamātmānaṃ jñātvā paitāmahād varāt . marṣayan rākṣasān vīro yantriṇastān yadṛcchayā ..1-1-76..
ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् । रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥
tato dagdhvā purīṃ laṅkām ṛte sītāñca maithilīm . rāmāya priyamākhyātuṃ punarāyānmahākapiḥ ..1-1-77..
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् । न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥
so'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam . nyavedayadameyātmā dṛṣṭā sīteti tattvataḥ ..1-1-78..
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः । समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥
tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ . samudraṃ kṣobhayāmāsa śarairādityasannibhaiḥ ..1-1-79..
दर्शयामास चात्मानं समुद्रः सरितां पतिः । समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥
darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ . samudravacanāccaiva nalaṃ setumakārayat ..1-1-80..
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे । रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥
tena gatvā purīṃ laṅkāṃ hatvā rāvaṇamāhave . rāmaḥ sītāmanuprāpya parāṃ vrīḍāmupāgamat ..1-1-81..
तामुवाच ततो रामः परुषं जनसंसदि । अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥
tāmuvāca tato rāmaḥ paruṣaṃ janasaṃsadi . amṛṣyamāṇā sā sītā viveśa jvalanaṃ satī ..1-1-82..
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् । कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥
tato'gnivacanāt sītāṃ jñātvā vigatakalmaṣām . karmaṇā tena mahatā trailokyaṃ sacarācaram ..1-1-83..
सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ ..babhau rāmaḥ samprahṛṣṭaḥ pūjitaḥ sarvadevataiḥ ..1-1-84..
अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥
abhyaṣicya ca laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam . kṛtakṛtyastadā rāmo vijvaraḥ pramumoda ha ..1-1-85..
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् । अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥
devatābhyo varaṃ prāpya samutthāpya ca vānarān . ayodhyāṃ prasthito rāmaḥ puṣpakeṇa suhṛdvṛtaḥ ..1-1-86..
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः । भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥
bharadvājāśramaṃ gatvā rāmaḥ satyaparākramaḥ . bharatasyāntike rāmo hanūmantaṃ vyasarjayat ..1-1-87..
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा । पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥
punarākhyāyikāṃ jalpan sugrīvasahitastadā . puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā ..1-1-88..
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः । रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥
nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito'naghaḥ . rāmaḥ sītāmanuprāpya rājyaṃ punaravāptavān ..1-1-89..
प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः । निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥
prahṛṣṭamudito lokastuṣṭaḥ puṣṭaḥ sudhārmikaḥ . nirāmayo hyarogaśca durbhikṣabhayavarjitaḥ ..1-1-90..
न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् । नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥
na putramaraṇaṃ kecit drakṣyanti puruṣāḥ kvacit . nāryaścāvidhavā nityaṃ bhaviṣyanti pativratāḥ ..1-1-91..
न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः । न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥
na cāgnijaṃ bhayaṃ kiñcinnāpsu majjanti jantavaḥ . na vātajaṃ bhayaṃ kiñcit nāpi jvarakṛtaṃ tathā ..1-1-92..
न चापि क्षुद्भयं तत्र न तस्करभयं तथा । नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥
na cāpi kṣudbhayaṃ tatra na taskarabhayaṃ tathā . nagarāṇi ca rāṣṭrāṇi dhanadhānyayutāni ca ..1-1-93..
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा । अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥
nityaṃ pramuditāḥ sarve yathā kṛtayuge tathā . aśvamedhaśatairiṣṭvā tathā bahusuvarṇakaiḥ ..1-1-94..
गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् । असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam . asaṃkhyeyaṃ dhanaṃ dattvā brāhmaṇebhyo mahāyaśāḥ ..1-1-95..
राजवंशान् शतगुणान् स्थापयिष्यति राघवः । चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥
rājavaṃśān śataguṇān sthāpayiṣyati rāghavaḥ . cāturvarṇyaṃ ca loke'smin sve sve dharme niyokṣyati ..1-1-96..
दशवर्षसहस्राणि दशवर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥
daśavarṣasahasrāṇi daśavarṣaśatāni ca . rāmo rājyamupāsitvā brahmalokaṃ prayāsyati ..1-1-97..
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् । यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥
idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiśca sammitam . yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate ..1-1-98..
एतदाख्यानमायुष्यं पठन् रामायणं नरः । सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥
etadākhyānamāyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ . saputrapautraḥ sagaṇaḥ pretya svarge mahīyate ..1-1-99..
पठन् द्विजो वागृषभत्वमीयात् । स्यात् क्षत्रियो भूमिपतित्वमीयात् ॥वणिक् जनः पण्यफलत्वमीयात् । जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥
paṭhan dvijo vāgṛṣabhatvamīyāt . syāt kṣatriyo bhūmipatitvamīyāt ..vaṇik janaḥ paṇyaphalatvamīyāt . janaśca śūdro'pi mahattvamīyāt ..1-1-100..
इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥
iti śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe prathamaḥ sargaḥ ..1-1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In