This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe daśamaḥ sargaḥ ..1-10..
सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदायथर्ष्यशृङ्गस्त्वानीतो येनोपायेन मन्त्रिभिःतन्मे निगदितं सर्वं शृणु मे मन्त्रिभिः सह ॥१-१०-१॥
sumantraścodito rājñā provācedaṃ vacastadāyatharṣyaśṛṅgastvānīto yenopāyena mantribhiḥtanme nigaditaṃ sarvaṃ śṛṇu me mantribhiḥ saha ..1-10-1..
रोमपादमुवाचेदं सहामात्यः पुरोहितःउपायो निरपायोऽयमस्माभिरभिचिन्तितः ॥१-१०-२॥
romapādamuvācedaṃ sahāmātyaḥ purohitaḥupāyo nirapāyo'yamasmābhirabhicintitaḥ ..1-10-2..
ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायसंयुतःअनभिज्ञस्तु नारीणां विषयाणां सुखस्य च ॥१-१०-३॥
ṛṣyaśṛṅgo vanacarastapaḥsvādhyāyasaṃyutaḥanabhijñastu nārīṇāṃ viṣayāṇāṃ sukhasya ca ..1-10-3..
इन्द्रियार्थैरभिमतैर्नरचित्तप्रमाथिभिःपुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम् ॥१-१०-४॥
indriyārthairabhimatairnaracittapramāthibhiḥpuramānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām ..1-10-4..
गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलङ्कृताःप्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः ॥१-१०-५॥
gaṇikāstatra gacchantu rūpavatyaḥ svalaṅkṛtāḥpralobhya vividhopāyairāneṣyantīha satkṛtāḥ ..1-10-5..
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तथा ॥१-१०-६॥
śrutvā tatheti rājā ca pratyuvāca purohitampurohito mantriṇaśca tathā cakruśca te tathā ..1-10-6..
वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने ॥१-१०-७॥
vāramukhyāstu tacchrutvā vanaṃ praviviśurmahatāśramasyāvidūre'smin yatnaṃ kurvanti darśane ..1-10-7..
ऋषेः पुत्रस्य धीरस्य नित्यमाश्रमवासिनःपितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात् ॥१-१०-८॥
ṛṣeḥ putrasya dhīrasya nityamāśramavāsinaḥpituḥ sa nityasantuṣṭo nāticakrāma cāśramāt ..1-10-8..
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विनास्त्री वा पुमान्वा यच्चान्यत् सत्त्वं नगरराष्ट्रजम् ॥१-१०-९॥
na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvināstrī vā pumānvā yaccānyat sattvaṃ nagararāṣṭrajam ..1-10-9..
ततः कदाचित् तं देशमाजगाम यदृच्छयाविभाण्डकसुतस्तत्र ताश्चापश्यद् वराङ्गनाः ॥१-१०-१०॥
tataḥ kadācit taṃ deśamājagāma yadṛcchayāvibhāṇḍakasutastatra tāścāpaśyad varāṅganāḥ ..1-10-10..
ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरम्ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन् ॥१-१०-११॥
tāścitraveṣāḥ pramadā gāyantyo madhurasvaramṛṣiputramupāgamya sarvā vacanamabruvan ..1-10-11..
कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्एकस्त्वं विजने घोरे वने चरसि शंस नः ॥१-१०-१२॥
kastvaṃ kiṃ vartase brahmañjñātumicchāmahe vayamekastvaṃ vijane ghore vane carasi śaṃsa naḥ ..1-10-12..
अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियःहार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम् ॥१-१०-१३॥
adṛṣṭarūpāstāstena kāmyarūpā vane striyaḥhārdāttasya matirjātā ākhyātuṃ pitaraṃ svakam ..1-10-13..
पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसःऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि ॥१-१०-१४॥
pitā vibhāṇḍako'smākaṃ tasyāhaṃ suta aurasaḥṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi ..1-10-14..
इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाःकरिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम् ॥१-१०-१५॥
ihāśramapado'smākaṃ samīpe śubhadarśanāḥkariṣye vo'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam ..1-10-15..
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वैतदाश्रमपदं द्रष्टुं जग्मुः सर्वास्ततोऽङ्गनाः ॥१-१०-१६॥
ṛṣiputravacaḥ śrutvā sarvāsāṃ matirāsa vaitadāśramapadaṃ draṣṭuṃ jagmuḥ sarvāstato'ṅganāḥ ..1-10-16..
गतानां तु ततः पूजामृषिपुत्रश्चकार हइदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः ॥१-१०-१७॥
gatānāṃ tu tataḥ pūjāmṛṣiputraścakāra haïdamarghyamidaṃ pādyamidaṃ mūlaṃ phalaṃ ca naḥ ..1-10-17..
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाःऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः ॥१-१०-१८॥
pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥṛṣerbhītāśca śīghraṃ tu gamanāya matiṃ dadhuḥ ..1-10-18..
अस्माकमपि मुख्यानि फलानीमानि हे द्विजगृहाण विप्र भद्रं ते भक्षयस्व च मा चिरम् ॥१-१०-१९॥
asmākamapi mukhyāni phalānīmāni he dvijagṛhāṇa vipra bhadraṃ te bhakṣayasva ca mā ciram ..1-10-19..
ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताःमोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्छुभान् ॥१-१०-२०॥
tatastāstaṃ samāliṅgya sarvā harṣasamanvitāḥmodakān pradadustasmai bhakṣyāṃśca vividhāñchubhān ..1-10-20..
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यतेअनास्वादितपूर्वाणि वने नित्यनिवासिनाम् ॥१-१०-२१॥
tāni cāsvādya tejasvī phalānīti sma manyateanāsvāditapūrvāṇi vane nityanivāsinām ..1-10-21..
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य चगच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः ॥१-१०-२२॥
āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya cagacchanti smāpadeśāttā bhītāstasya pituḥ striyaḥ ..1-10-22..
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजःअस्वस्थहृदयश्चासीद् दुःखाच्च परिवर्तते ॥१-१०-२३॥
gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥasvasthahṛdayaścāsīd duḥkhācca parivartate ..1-10-23..
ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्विभाण्डकसुतः श्रीमान् मनसाचिन्तयन्मुहुः ॥१-१०-२४॥
tato'paredyustaṃ deśamājagāma sa vīryavānvibhāṇḍakasutaḥ śrīmān manasācintayanmuhuḥ ..1-10-24..
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलङ्कृताःदृष्ट्वैव च ततो विप्रमायान्तं हृष्टमानसाः ॥१-१०-२५॥
manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṅkṛtāḥdṛṣṭvaiva ca tato vipramāyāntaṃ hṛṣṭamānasāḥ ..1-10-25..
उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचःएह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन् ॥१-१०-२६॥
upasṛtya tataḥ sarvāstāstamūcuridaṃ vacaḥehyāśramapadaṃ saumya asmākamiti cābruvan ..1-10-26..
चित्राण्यत्र बहूनि स्युर्मूलानि च फलानि चतत्राप्येष विशेषेण विधिर्हि भविता ध्रुवम् ॥१-१०-२७॥
citrāṇyatra bahūni syurmūlāni ca phalāni catatrāpyeṣa viśeṣeṇa vidhirhi bhavitā dhruvam ..1-10-27..
श्रुत्वा तु वचनं तासां सर्वासां हृदयङ्गमम्गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः ॥१-१०-२८॥
śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṅgamamgamanāya matiṃ cakre taṃ ca ninyustadā striyaḥ ..1-10-28..
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनिववर्ष सहसा देवो जगत् प्रह्लादयंस्तदा ॥१-१०-२९॥
tatra cānīyamāne tu vipre tasmin mahātmanivavarṣa sahasā devo jagat prahlādayaṃstadā ..1-10-29..
वर्षेणैवागतं विप्रं तापसं स नराधिपःप्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः ॥१-१०-३०॥
varṣeṇaivāgataṃ vipraṃ tāpasaṃ sa narādhipaḥpratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ ..1-10-30..
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितःवव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत् ॥१-१०-३१॥
arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥvavre prasādaṃ viprendrānmā vipraṃ manyurāviśet ..1-10-31..
अन्तःपुरं प्रवेश्यास्मै कन्यां दत्त्वा यथाविधिशान्तां शान्तेन मनसा राजा हर्षमवाप सः ॥१-१०-३२॥
antaḥpuraṃ praveśyāsmai kanyāṃ dattvā yathāvidhiśāntāṃ śāntena manasā rājā harṣamavāpa saḥ ..1-10-32..
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितःऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया ॥१-१०-३३॥
evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā ..1-10-33..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe daśamaḥ sargaḥ ..1-10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In