This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकादशः सर्गः ॥१-११॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekādaśaḥ sargaḥ ..1-11..
भूय एव हि राजेन्द्र शृणु मे वचनं हितम् । यथा स देवप्रवरः कथयामास बुद्धिमान् ॥१-११-१॥
bhūya eva hi rājendra śṛṇu me vacanaṃ hitam . yathā sa devapravaraḥ kathayāmāsa buddhimān ..1-11-1..
इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः । नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥१-११-२॥
ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ . nāmnā daśaratho rājā śrīmān satyapratiśravaḥ ..1-11-2..
अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥१-११-३॥
aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati . kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati ..1-11-3..
पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ॥१-११-४॥
putrastvaṅgasya rājñastu romapāda iti śrutaḥ . taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ ..1-11-4..
अनपत्योऽस्मि धर्मात्मञ्छान्ताभर्ता मम क्रतुम् । आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च ॥१-११-५॥
anapatyo'smi dharmātmañchāntābhartā mama kratum . āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca ..1-11-5..
श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च । प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान् ॥१-११-६॥
śrutvā rājño'tha tad vākyaṃ manasā sa vicintya ca . pradāsyate putravantaṃ śāntā bhartāramātmavān ..1-11-6..
प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः । आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥१-११-७॥
pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ . āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā ..1-11-7..
तं च राजा दशरथो यशस्कामः कृताञ्जलिः । ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥१-११-८॥
taṃ ca rājā daśaratho yaśaskāmaḥ kṛtāñjaliḥ . ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit ..1-11-8..
यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः । लभते च स तं कामं द्विजमुख्याद् विशाम्पतिः ॥१-११-९॥
yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ . labhate ca sa taṃ kāmaṃ dvijamukhyād viśāmpatiḥ ..1-11-9..
पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः । वंशप्रतिष्ठानकराः सर्वभूतेषु विश्रुताः ॥१-११-१०॥
putrāścāsya bhaviṣyanti catvāro'mitavikramāḥ . vaṃśapratiṣṭhānakarāḥ sarvabhūteṣu viśrutāḥ ..1-11-10..
एवं स देवप्रवरः पूर्वं कथितवान् कथाम् । सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥१-११-११॥
evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām . sanatkumāro bhagavān purā devayuge prabhuḥ ..1-11-11..
स त्वं पुरुषशार्दूल समानय सुसत्कृतम् । स्वयमेव महाराज गत्वा सबलवाहनः ॥१-११-१२॥
sa tvaṃ puruṣaśārdūla samānaya susatkṛtam . svayameva mahārāja gatvā sabalavāhanaḥ ..1-11-12..
सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् । अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥१-११-१३॥
sumantrasya vacaḥ śrutvā hṛṣṭo daśaratho'bhavat . anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśāmya ca ..1-11-13..
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः । वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥१-११-१४॥
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ . vanāni saritaścaiva vyatikramya śanaiḥ śanaiḥ ..1-11-14..
अभिचक्राम तं देशं यत्र वै मुनिपुङ्गवः । आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥१-११-१५॥
abhicakrāma taṃ deśaṃ yatra vai munipuṅgavaḥ . āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam ..1-11-15..
ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् । ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥१-११-१६॥
ṛṣiputraṃ dadarśātho dīpyamānamivānalam . tato rājā yathāyogyaṃ pūjāṃ cakre viśeṣataḥ ..1-11-16..
सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना । रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥१-११-१७॥
sakhitvāttasya vai rājñaḥ prahṛṣṭenāntarātmanā . romapādena cākhyātamṛṣiputrāya dhīmate ..1-11-17..
सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् । एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥१-११-१८॥
sakhyaṃ sambandhakaṃ caiva tadā taṃ pratyapūjayat . evaṃ susatkṛtastena sahoṣitvā nararṣabhaḥ ..1-11-18..
सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् । शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥१-११-१९॥
saptāṣṭadivasān rājā rājānamidamabravīt . śāntā tava sutā rājan saha bhartrā viśāmpate ..1-11-19..
मदीयं नगरं यातु कार्यं हि महदुद्यतम् । तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥१-११-२०॥
madīyaṃ nagaraṃ yātu kāryaṃ hi mahadudyatam . tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ ..1-11-20..
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया । ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥१-११-२१॥
uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā . ṛṣiputraḥ pratiśrutya tathetyāha nṛpaṃ tadā ..1-11-21..
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया । तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥१-११-२२॥
sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā . tāvanyonyāñjaliṃ kṛtvā snehātsaṃśliṣya corasā ..1-11-22..
ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् । ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥१-११-२३॥
nanandaturdaśaratho romapādaśca vīryavān . tataḥ suhṛdamāpṛcchya prasthito raghunandanaḥ ..1-11-23..
पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः । क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम् ॥१-११-२४॥
paureṣu preṣayāmāsa dūtān vai śīghragāminaḥ . kriyatāṃ nagaraṃ sarvaṃ kṣiprameva svalaṃkṛtam ..1-11-24..
धूपितं सिक्तसम्मृष्टं पताकाभिरलंकृतम् । ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥१-११-२५॥
dhūpitaṃ siktasammṛṣṭaṃ patākābhiralaṃkṛtam . tataḥ prahṛṣṭāḥ paurāste śrutvā rājānamāgatam ..1-11-25..
तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा । ततः स्वलंकृतं राजा नगरं प्रविवेश ह ॥१-११-२६॥
tathā cakruśca tat sarvaṃ rājñā yat preṣitaṃ tadā . tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha ..1-11-26..
शङ्खदुन्दुभिनिर्ह्रादैः पुरस्कृत्वा द्विजर्षभम् । ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम् ॥१-११-२७॥
śaṅkhadundubhinirhrādaiḥ puraskṛtvā dvijarṣabham . tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam ..1-11-27..
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा । यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् ॥१-११-२८॥
praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā . yathā divi surendreṇa sahasrākṣeṇa kāśyapam ..1-11-28..
अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः । कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥१-११-२९॥
antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ . kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt ..1-11-29..
अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम् । सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥१-११-३०॥
antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām . saha bhartrā viśālākṣīṃ prītyānandamupāgaman ..1-11-30..
पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः । उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥१-११-३१॥
pūjyamānā tu tābhiḥ sā rājñā caiva viśeṣataḥ . uvāsa tatra sukhitā kañcit kālaṃ sahadvijā ..1-11-31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकादशः सर्गः ॥१-११॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekādaśaḥ sargaḥ ..1-11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In