This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 14

Aswamedha Sacrifice

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe caturdaśaḥ sargaḥ ||1-14||

Kanda : Bala Kanda

Sarga :   14

Shloka :   0

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे । सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥१-१४-१॥
atha saṃvatsare pūrṇe tasmin prāpte turaṅgame |sarayvāścottare tīre rājño yajño'bhyavartata ||1-14-1||

Kanda : Bala Kanda

Sarga :   14

Shloka :   1

ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः । अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥१-१४-२॥
ṛṣyaśṛṅgaṃ puraskṛtya karma cakrurdvijarṣabhāḥ |aśvamedhe mahāyajñe rājño'sya sumahātmanaḥ ||1-14-2||

Kanda : Bala Kanda

Sarga :   14

Shloka :   2

कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः । यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥१-१४-३॥
karma kurvanti vidhivad yājakā vedapāragāḥ |yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ ||1-14-3||

Kanda : Bala Kanda

Sarga :   14

Shloka :   3

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः । चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥१-१४-४॥
pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ |cakruśca vidhivat sarvamadhikaṃ karma śāstrataḥ ||1-14-4||

Kanda : Bala Kanda

Sarga :   14

Shloka :   4

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि । प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥१-१४-५॥
abhipūjya tato hṛṣṭāḥ sarve cakruryathāvidhi |prātaḥsavanapūrvāṇi karmāṇi munipuṅgavāḥ ||1-14-5||

Kanda : Bala Kanda

Sarga :   14

Shloka :   5

ऐन्द्रश्च विधिवत् दत्तो राजा चाभिषुतोऽनघः । मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥१-१४-६॥
aindraśca vidhivat datto rājā cābhiṣuto'naghaḥ |madhyandinaṃ ca savanaṃ prāvartata yathākramam ||1-14-6||

Kanda : Bala Kanda

Sarga :   14

Shloka :   6

तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः । चक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥१-१४-७॥
tṛtīyasavanaṃ caiva rājño'sya sumahātmanaḥ |cakruste śāstrato dṛṣṭvā yathā brāhmaṇapuṅgavāḥ ||1-14-7||

Kanda : Bala Kanda

Sarga :   14

Shloka :   7

आह्वायाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् । ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥१-१४-८॥
āhvāyāñcakrire tatra śakrādīn vibudhottamān |ṛṣyaśṛṅgādayo mantraiḥ śikṣākṣarasamanvitaiḥ ||1-14-8||

Kanda : Bala Kanda

Sarga :   14

Shloka :   8

गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः । होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥१-१४-९॥
gītibhirmadhuraiḥ snigdhairmantrāhvānairyathārhataḥ |hotāro dadurāvāhya havirbhāgān divaukasām ||1-14-9||

Kanda : Bala Kanda

Sarga :   14

Shloka :   9

न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन । दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥१-१४-१०॥
na cāhutamabhūt tatra skhalitaṃ vā na kiñcana |dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire ||1-14-10||

Kanda : Bala Kanda

Sarga :   14

Shloka :   10

न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते । नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥१-१४-११॥
na teṣvahaḥsu śrānto vā kṣudhito vā na dṛśyate |nāvidvān brāhmaṇaḥ kaścinnāśatānucarastathā ||1-14-11||

Kanda : Bala Kanda

Sarga :   14

Shloka :   11

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते । तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥१-१४-१२॥
brāhmaṇā bhuñjate nityaṃ nāthavantaśca bhuñjate |tāpasā bhuñjate cāpi śramaṇāścaiva bhuñjate ||1-14-12||

Kanda : Bala Kanda

Sarga :   14

Shloka :   12

वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च । अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥१-१४-१३॥
vṛddhāśca vyādhitāścaiva strībālāśca tathaiva ca |aniśaṃ bhuñjamānānāṃ na tṛptirupalabhyate ||1-14-13||

Kanda : Bala Kanda

Sarga :   14

Shloka :   13

दीयतां दीयतामन्नं वासांसि विविधानि च । इति संचोदितास्तत्र तथा चक्रुरनेकशः ॥१-१४-१४॥
dīyatāṃ dīyatāmannaṃ vāsāṃsi vividhāni ca |iti saṃcoditāstatra tathā cakruranekaśaḥ ||1-14-14||

Kanda : Bala Kanda

Sarga :   14

Shloka :   14

अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः । दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥१-१४-१५॥
annakūṭāśca dṛśyante bahavaḥ parvatopamāḥ |divase divase tatra siddhasya vidhivat tadā ||1-14-15||

Kanda : Bala Kanda

Sarga :   14

Shloka :   15

नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा । अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥१-१४-१६॥
nānādeśādanuprāptāḥ puruṣāḥ strīgaṇāstathā |annapānaiḥ suvihitāstasmin yajñe mahātmanaḥ ||1-14-16||

Kanda : Bala Kanda

Sarga :   14

Shloka :   16

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः । अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥१-१४-१७॥
annaṃ hi vidhivatsvādu praśaṃsanti dvijarṣabhāḥ |aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ ||1-14-17||

Kanda : Bala Kanda

Sarga :   14

Shloka :   17

स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् । उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥१-१४-१८॥
svalaṃkṛtāśca puruṣā brāhmaṇān paryaveṣayan |upāsante ca tānanye sumṛṣṭamaṇikuṇḍalāḥ ||1-14-18||

Kanda : Bala Kanda

Sarga :   14

Shloka :   18

कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि । प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥१-१४-१९॥
karmāntare tadā viprā hetuvādān bahūnapi |prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā ||1-14-19||

Kanda : Bala Kanda

Sarga :   14

Shloka :   19

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः । सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥१-१४-२०॥
divase divase tatra saṃstare kuśalā dvijāḥ |sarvakarmāṇi cakruste yathāśāstraṃ pracoditāḥ ||1-14-20||

Kanda : Bala Kanda

Sarga :   14

Shloka :   20

नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः । सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥१-१४-२१॥
nāṣaḍaṅgavidatrāsīnnāvrato nābahuśrutaḥ |sadasyāstasya vai rājño nāvādakuśalo dvijaḥ ||1-14-21||

Kanda : Bala Kanda

Sarga :   14

Shloka :   21

प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा । तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥१-१४-२२॥
prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirāstathā |tāvanto bilvasahitāḥ parṇinaśca tathā pare ||1-14-22||

Kanda : Bala Kanda

Sarga :   14

Shloka :   22

श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा । द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥१-१४-२३॥
śleṣmātakamayo diṣṭo devadārumayastathā |dvāveva tatra vihitau bāhuvyastaparigrahau ||1-14-23||

Kanda : Bala Kanda

Sarga :   14

Shloka :   23

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः । शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥१-१४-२४॥
kāritāḥ sarva evaite śāstrajñairyajñakovidaiḥ |śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan ||1-14-24||

Kanda : Bala Kanda

Sarga :   14

Shloka :   24

एकविंशतियूपास्ते एकविंशत्यरत्नयः । वासोभिरेकविंशद्भिरेकैकं समलंकृताः ॥१-१४-२५॥
ekaviṃśatiyūpāste ekaviṃśatyaratnayaḥ |vāsobhirekaviṃśadbhirekaikaṃ samalaṃkṛtāḥ ||1-14-25||

Kanda : Bala Kanda

Sarga :   14

Shloka :   25

विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः । अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥१-१४-२६॥
vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ |aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ ||1-14-26||

Kanda : Bala Kanda

Sarga :   14

Shloka :   26

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः । सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥१-१४-२७॥
ācchāditāste vāsobhiḥ puṣpairgandhaiśca pūjitāḥ |saptarṣayo dīptimanto virājante yathā divi ||1-14-27||

Kanda : Bala Kanda

Sarga :   14

Shloka :   27

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः । चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥१-१४-२८॥
iṣṭakāśca yathānyāyaṃ kāritāśca pramāṇataḥ |cito'gnirbrāhmaṇaistatra kuśalaiḥ śulbakarmaṇi ||1-14-28||

Kanda : Bala Kanda

Sarga :   14

Shloka :   28

स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः । गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥१-१४-२९॥
sa cityo rājasiṃhasya saṃcitaḥ kuśalairdvijaiḥ |garuḍo rukmapakṣo vai triguṇo'ṣṭādaśātmakaḥ ||1-14-29||

Kanda : Bala Kanda

Sarga :   14

Shloka :   29

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् । उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥१-१४-३०॥
niyuktāstatra paśavastattaduddiśya daivatam |uragāḥ pakṣiṇaścaiva yathāśāstraṃ pracoditāḥ ||1-14-30||

Kanda : Bala Kanda

Sarga :   14

Shloka :   30

शामित्रे तु हयस्तत्र तथा जलचराश्च ये । ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥१-१४-३१॥
śāmitre tu hayastatra tathā jalacarāśca ye |ṛṣibhiḥ sarvamevaitanniyuktaṃ śāstratastadā ||1-14-31||

Kanda : Bala Kanda

Sarga :   14

Shloka :   31

पशूनां त्रिशतं तत्र यूपेषु नियतं तदा । अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥१-१४-३२॥
paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā |aśvaratnottamaṃ tatra rājño daśarathasya ha ||1-14-32||

Kanda : Bala Kanda

Sarga :   14

Shloka :   32

कौसल्या तं हयं तत्र परिचर्य समन्ततः । कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥१-१४-३३॥
kausalyā taṃ hayaṃ tatra paricarya samantataḥ |kṛpāṇairvisasārainaṃ tribhiḥ paramayā mudā ||1-14-33||

Kanda : Bala Kanda

Sarga :   14

Shloka :   33

पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा । अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥१-१४-३४॥
patatriṇā tadā sārdhaṃ susthitena ca cetasā |avasad rajanīmekāṃ kausalyā dharmakāmyayā ||1-14-34||

Kanda : Bala Kanda

Sarga :   14

Shloka :   34

होताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् । महिष्या परिवृत्त्याथ वावातामपरां तथा ॥१-१४-३५॥
hotādhvaryustathodgātā hastena samayojayan |mahiṣyā parivṛttyātha vāvātāmaparāṃ tathā ||1-14-35||

Kanda : Bala Kanda

Sarga :   14

Shloka :   35

पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः । ऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥१-१४-३६॥
patatriṇastasya vapāmuddhṛtya niyatendriyaḥ |ṛtvikparamasampannaḥ śrapayāmāsa śāstrataḥ ||1-14-36||

Kanda : Bala Kanda

Sarga :   14

Shloka :   36

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः । यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥१-१४-३७॥
dhūmagandhaṃ vapāyāstu jighrati sma narādhipaḥ |yathākālaṃ yathānyāyaṃ nirṇudan pāpamātmanaḥ ||1-14-37||

Kanda : Bala Kanda

Sarga :   14

Shloka :   37

हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः । अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥१-१४-३८॥
hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ |agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ ||1-14-38||

Kanda : Bala Kanda

Sarga :   14

Shloka :   38

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः । अश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥१-१४-३९॥
plakṣaśākhāsu yajñānāmanyeṣāṃ kriyate haviḥ |aśvamedhasya caikasya vaitaso bhāga iṣyate ||1-14-39||

Kanda : Bala Kanda

Sarga :   14

Shloka :   39

त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः । चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥१-१४-४०॥
tryaho'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ |catuṣṭomamahastasya prathamaṃ parikalpitam ||1-14-40||

Kanda : Bala Kanda

Sarga :   14

Shloka :   40

उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् । कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥१-१४-४१॥
ukthyaṃ dvitīyaṃ saṃkhyātamatirātraṃ tathottaram |kāritāstatra bahavo vihitāḥ śāstradarśanāt ||1-14-41||

Kanda : Bala Kanda

Sarga :   14

Shloka :   41

ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ । अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥१-१४-४२॥
jyotiṣṭomāyuṣī caivamatirātrau ca nirmitau |abhijidviśvajiccaivamāptoryāmau mahākratuḥ ||1-14-42||

Kanda : Bala Kanda

Sarga :   14

Shloka :   42

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥१-१४-४३॥
prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ |adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam ||1-14-43||

Kanda : Bala Kanda

Sarga :   14

Shloka :   43

उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता । अश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥१-१४-४४॥
udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā |aśvamedhe mahāyajñe svayambhūvihite purā ||1-14-44||

Kanda : Bala Kanda

Sarga :   14

Shloka :   44

क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः । ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥१-१४-४५॥
kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ |ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kulavardhanaḥ ||1-14-45||

Kanda : Bala Kanda

Sarga :   14

Shloka :   45

एवम् दत्त्वा प्रहृष्टोऽभूच्छ्रीमाननिक्ष्वाकुनन्दनः । ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥१-१४-४६॥
evam dattvā prahṛṣṭo'bhūcchrīmānanikṣvākunandanaḥ |ṛtvijastvabruvan sarve rājānaṃ gatakilbiṣam ||1-14-46||

Kanda : Bala Kanda

Sarga :   14

Shloka :   46

भवानेव महीं कृत्स्नामेको रक्षितुमर्हति । न भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥१-१४-४७॥
bhavāneva mahīṃ kṛtsnāmeko rakṣitumarhati |na bhūmyā kāryamasmākaṃ nahi śaktāḥ sma pālane ||1-14-47||

Kanda : Bala Kanda

Sarga :   14

Shloka :   47

रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप । निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥१-१४-४८॥
ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa |niṣkrayaṃ kiñcideveha prayacchatu bhavāniti ||1-14-48||

Kanda : Bala Kanda

Sarga :   14

Shloka :   48

मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् । तत् प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥१-१४-४९॥
maṇiratnaṃ suvarṇaṃ vā gāvo yadvā samudyatam |tat prayaccha naraśreṣṭha dharaṇyā na prayojanam ||1-14-49||

Kanda : Bala Kanda

Sarga :   14

Shloka :   49

एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः । गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥१-१४-५०॥
evamukto narapatirbrāhmaṇairvedapāragaiḥ |gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ ||1-14-50||

Kanda : Bala Kanda

Sarga :   14

Shloka :   50

दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् । ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥१-१४-५१॥
daśakoṭiṃ suvarṇasya rajatasya caturguṇam |ṛtvijastu tataḥ sarve pradaduḥ sahitā vasu ||1-14-51||

Kanda : Bala Kanda

Sarga :   14

Shloka :   51

ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते । ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥१-१४-५२॥
ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate |tataste nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ ||1-14-52||

Kanda : Bala Kanda

Sarga :   14

Shloka :   52

सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् । ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥१-१४-५३॥
suprītamanasaḥ sarve pratyūcurmuditā bhṛśam |tataḥ prasarpakebhyastu hiraṇyaṃ susamāhitaḥ ||1-14-53||

Kanda : Bala Kanda

Sarga :   14

Shloka :   53

जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा । दरिद्राय द्विजायथ हस्ताभरणमुत्तमम् ॥१-१४-५४॥
jāmbūnadaṃ koṭisaṃkhyaṃ brāhmaṇebhyo dadau tadā |daridrāya dvijāyatha hastābharaṇamuttamam ||1-14-54||

Kanda : Bala Kanda

Sarga :   14

Shloka :   54

कस्मैचित् याचमानाय ददौ राघवनन्दनः । ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः ॥१-१४-५५॥
kasmaicit yācamānāya dadau rāghavanandanaḥ |tataḥ prīteṣu vidhivat dvijeṣu dvijavatsalaḥ ||1-14-55||

Kanda : Bala Kanda

Sarga :   14

Shloka :   55

प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः । तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥१-१४-५६॥
praṇāmamakarot teṣāṃ harṣavyākulitendriyaḥ |tasyāśiṣo'tha vividhā brāhmaṇaiḥ samudāhṛtāḥ ||1-14-56||

Kanda : Bala Kanda

Sarga :   14

Shloka :   56

उदारस्य नृवीरस्य धरण्यां पतितस्य च । ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥१-१४-५७॥
udārasya nṛvīrasya dharaṇyāṃ patitasya ca |tataḥ prītamanā rājā prāpya yajñamanuttamam ||1-14-57||

Kanda : Bala Kanda

Sarga :   14

Shloka :   57

पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः । ततोऽब्रवीदृशष्यशृङ्गं राजा दशरथस्तदा ॥१-१४-५८॥
pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ |tato'bravīdṛśaṣyaśṛṅgaṃ rājā daśarathastadā ||1-14-58||

Kanda : Bala Kanda

Sarga :   14

Shloka :   58

कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रततथेति च स राजानमुवाच द्विजसत्तमःभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥१-१४-५९॥
kulasya vardhanaṃ tat tu kartumarhasi suvratatatheti ca sa rājānamuvāca dvijasattamaḥbhaviṣyanti sutā rājaṃścatvāraste kulodvahāḥ ||1-14-59||

Kanda : Bala Kanda

Sarga :   14

Shloka :   59

स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः । जगाम हर्षं परमं महात्मा तमृष्यशृङ्गं पुनरप्युवाच ॥१-१४-६०॥
sa tasya vākyaṃ madhuraṃ niśamya praṇamya tasmai prayato nṛpendraḥ |jagāma harṣaṃ paramaṃ mahātmā tamṛṣyaśṛṅgaṃ punarapyuvāca ||1-14-60||

Kanda : Bala Kanda

Sarga :   14

Shloka :   60

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्दशः सर्गः ॥१-१४॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe caturdaśaḥ sargaḥ ||1-14||

Kanda : Bala Kanda

Sarga :   14

Shloka :   61

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In