This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 16

Puthra Kameshti

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣoḍaśaḥ sargaḥ ||1-16||

Kanda : Bala Kanda

Sarga :   16

Shloka :   0

ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-१॥
tato nārāyaṇo viṣṇurniyuktaḥ surasattamaiḥ |jānannapi surānevaṃ ślakṣṇaṃ vacanamabravīt ||1-16-1||

Kanda : Bala Kanda

Sarga :   16

Shloka :   1

उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-२॥
upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ |yamahaṃ taṃ samāsthāya nihanyāmṛṣikaṇṭakam ||1-16-2||

Kanda : Bala Kanda

Sarga :   16

Shloka :   2

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-३॥
evamuktāḥ surāḥ sarve pratyūcurviṣṇumavyayam |mānuṣaṃ rūpamāsthāya rāvaṇaṃ jahi saṃyuge ||1-16-3||

Kanda : Bala Kanda

Sarga :   16

Shloka :   3

स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः । येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-४॥
sa hi tepe tapastīvraṃ dīrghakālamarindamaḥ |yena tuṣṭo'bhavad brahmā lokakṛllokapūrvajaḥ ||1-16-4||

Kanda : Bala Kanda

Sarga :   16

Shloka :   4

संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः । नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-५॥
saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ |nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt ||1-16-5||

Kanda : Bala Kanda

Sarga :   16

Shloka :   5

अवज्ञाताः पुरा तेन वरदाने हि मानवाः । एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥
avajñātāḥ purā tena varadāne hi mānavāḥ |evaṃ pitāmahāt tasmāt varadānena garvitaḥ ||1-16-6||

Kanda : Bala Kanda

Sarga :   16

Shloka :   6

उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति । तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-७॥
utsādayati lokāṃstrīn striyaścāpyupakarṣati |tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa ||1-16-7||

Kanda : Bala Kanda

Sarga :   16

Shloka :   7

इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-८॥
ityetad vacanaṃ śrutvā surāṇāṃ viṣṇurātmavān |pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam ||1-16-8||

Kanda : Bala Kanda

Sarga :   16

Shloka :   8

स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः । अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-९॥
sa cāpyaputro nṛpatistasmin kāle mahādyutiḥ |ayajat putriyāmiṣṭiṃ putrepsurarisūdanaḥ ||1-16-9||

Kanda : Bala Kanda

Sarga :   16

Shloka :   9

स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-१०॥
sa kṛtvā niścayaṃ viṣṇurāmantrya ca pitāmaham |antardhānaṃ gato devaiḥ pūjyamāno maharṣibhiḥ ||1-16-10||

Kanda : Bala Kanda

Sarga :   16

Shloka :   10

ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-११॥
tato vai yajamānasya pāvakādatulaprabham |prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam ||1-16-11||

Kanda : Bala Kanda

Sarga :   16

Shloka :   11

कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-१२॥
kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam |snigdhaharyakṣatanujaśmaśrupravaramūrdhajam ||1-16-12||

Kanda : Bala Kanda

Sarga :   16

Shloka :   12

शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-१३॥
śubhalakṣaṇasampannaṃ divyābharaṇabhūṣitam |śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam ||1-16-13||

Kanda : Bala Kanda

Sarga :   16

Shloka :   13

दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-१४॥
divākarasamākāraṃ dīptānalaśikhopamam |taptajāmbūnadamayīṃ rājatāntaparicchadām ||1-16-14||

Kanda : Bala Kanda

Sarga :   16

Shloka :   14

दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-१५॥
divyapāyasasampūrṇāṃ pātrīṃ patnīmiva priyām |pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīmiva ||1-16-15||

Kanda : Bala Kanda

Sarga :   16

Shloka :   15

समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१-१६-१६॥
samavekṣyābravīd vākyamidaṃ daśarathaṃ nṛpam |prājāpatyaṃ naraṃ viddhi māmihābhyāgataṃ nṛpa ||1-16-16||

Kanda : Bala Kanda

Sarga :   16

Shloka :   16

ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-१७॥
tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ |bhagavan svāgataṃ te'stu kimahaṃ karavāṇi te ||1-16-17||

Kanda : Bala Kanda

Sarga :   16

Shloka :   17

अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-१८॥
atho punaridaṃ vākyaṃ prājāpatyo naro'bravīt |rājannarcayatā devānadya prāptamidaṃ tvayā ||1-16-18||

Kanda : Bala Kanda

Sarga :   16

Shloka :   18

इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-१९॥
idaṃ tu naraśārdūla pāyasaṃ devanirmitam |prajākaraṃ gṛhāṇa tvaṃ dhanyamārogyavardhanam ||1-16-19||

Kanda : Bala Kanda

Sarga :   16

Shloka :   19

भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-२०॥
bhāryāṇāmanurūpāṇāmaśnīteti prayaccha vai |tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa ||1-16-20||

Kanda : Bala Kanda

Sarga :   16

Shloka :   20

तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-२१॥
tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām |pātrīṃ devānnasampūrṇāṃ devadattāṃ hiraṇmayīm ||1-16-21||

Kanda : Bala Kanda

Sarga :   16

Shloka :   21

अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-२२॥
abhivādya ca tadbhūtamadbhutaṃ priyadarśanam |mudā paramayā yuktaścakārābhipradakṣiṇam ||1-16-22||

Kanda : Bala Kanda

Sarga :   16

Shloka :   22

ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-२३॥
tato daśarathaḥ prāpya pāyasaṃ devanirmitam |babhūva paramaprītaḥ prāpya vittamivādhanaḥ ||1-16-23||

Kanda : Bala Kanda

Sarga :   16

Shloka :   23

ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-२४॥
tatastadadbhutaprakhyaṃ bhūtaṃ paramabhāsvaram |saṃvartayitvā tat karma tatraivāntaradhīyata ||1-16-24||

Kanda : Bala Kanda

Sarga :   16

Shloka :   24

हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-२५॥
harṣaraśmibhiruddyotaṃ tasyāntaḥpuramābabhau |śāradasyābhirāmasya candrasyeva nabhoṃ'śubhiḥ ||1-16-25||

Kanda : Bala Kanda

Sarga :   16

Shloka :   25

सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-२६॥
so'ntaḥpuraṃ praviśyaiva kausalyāmidamabravīt |pāyasaṃ pratigṛhṇīṣva putrīyaṃ tvidamātmanaḥ ||1-16-26||

Kanda : Bala Kanda

Sarga :   16

Shloka :   26

कौसल्यायै नरपतिः पायसार्धं ददौ तदा । अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-२७॥
kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā |ardhādardhaṃ dadau cāpi sumitrāyai narādhipaḥ ||1-16-27||

Kanda : Bala Kanda

Sarga :   16

Shloka :   27

कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् । प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-२८॥
kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt |pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam ||1-16-28||

Kanda : Bala Kanda

Sarga :   16

Shloka :   28

अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-२९॥
anucintya sumitrāyai punareva mahāmatiḥ |evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak ||1-16-29||

Kanda : Bala Kanda

Sarga :   16

Shloka :   29

ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः । सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-३०॥
tāścaivaṃ pāyasaṃ prāpya narendrasyottamastriyaḥ |sammānaṃ menire sarvāḥ praharṣoditacetasaḥ ||1-16-30||

Kanda : Bala Kanda

Sarga :   16

Shloka :   30

ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेजसो- ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥
tatastu tāḥ prāśya tamuttamastriyo mahīpateruttamapāyasaṃ pṛthak |hutāśanādityasamānatejaso- 'cireṇa garbhān pratipedire tadā ||1-16-31||

Kanda : Bala Kanda

Sarga :   16

Shloka :   16

ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः । बभूव हृष्टस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥१-१६-३२॥
tatastu rājā prativīkṣya tāḥ striyaḥ prarūḍhagarbhāḥ pratilabdhamānasaḥ |babhūva hṛṣṭastridive yathā hariḥ surendrasiddharṣigaṇābhipūjitaḥ ||1-16-32||

Kanda : Bala Kanda

Sarga :   16

Shloka :   32

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣoḍaśaḥ sargaḥ ||1-16||

Kanda : Bala Kanda

Sarga :   16

Shloka :   33

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In