This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ṣoḍaśaḥ sargaḥ ..1-16..
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः । जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-१॥
tato nārāyaṇo viṣṇurniyuktaḥ surasattamaiḥ . jānannapi surānevaṃ ślakṣṇaṃ vacanamabravīt ..1-16-1..
उपायः को वधे तस्य राक्षसाधिपतेः सुराः । यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-२॥
upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ . yamahaṃ taṃ samāsthāya nihanyāmṛṣikaṇṭakam ..1-16-2..
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-३॥
evamuktāḥ surāḥ sarve pratyūcurviṣṇumavyayam . mānuṣaṃ rūpamāsthāya rāvaṇaṃ jahi saṃyuge ..1-16-3..
स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः । येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-४॥
sa hi tepe tapastīvraṃ dīrghakālamarindamaḥ . yena tuṣṭo'bhavad brahmā lokakṛllokapūrvajaḥ ..1-16-4..
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः । नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-५॥
saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ . nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt ..1-16-5..
अवज्ञाताः पुरा तेन वरदाने हि मानवाः । एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥
avajñātāḥ purā tena varadāne hi mānavāḥ . evaṃ pitāmahāt tasmāt varadānena garvitaḥ ..1-16-6..
उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति । तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-७॥
utsādayati lokāṃstrīn striyaścāpyupakarṣati . tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa ..1-16-7..
इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् । पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-८॥
ityetad vacanaṃ śrutvā surāṇāṃ viṣṇurātmavān . pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam ..1-16-8..
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः । अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-९॥
sa cāpyaputro nṛpatistasmin kāle mahādyutiḥ . ayajat putriyāmiṣṭiṃ putrepsurarisūdanaḥ ..1-16-9..
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-१०॥
sa kṛtvā niścayaṃ viṣṇurāmantrya ca pitāmaham . antardhānaṃ gato devaiḥ pūjyamāno maharṣibhiḥ ..1-16-10..
ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-११॥
tato vai yajamānasya pāvakādatulaprabham . prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam ..1-16-11..
कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-१२॥
kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam . snigdhaharyakṣatanujaśmaśrupravaramūrdhajam ..1-16-12..
शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-१३॥
śubhalakṣaṇasampannaṃ divyābharaṇabhūṣitam . śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam ..1-16-13..
दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-१४॥
divākarasamākāraṃ dīptānalaśikhopamam . taptajāmbūnadamayīṃ rājatāntaparicchadām ..1-16-14..
दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-१५॥
divyapāyasasampūrṇāṃ pātrīṃ patnīmiva priyām . pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīmiva ..1-16-15..
समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१-१६-१६॥
samavekṣyābravīd vākyamidaṃ daśarathaṃ nṛpam . prājāpatyaṃ naraṃ viddhi māmihābhyāgataṃ nṛpa ..1-16-16..
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-१७॥
tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ . bhagavan svāgataṃ te'stu kimahaṃ karavāṇi te ..1-16-17..
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-१८॥
atho punaridaṃ vākyaṃ prājāpatyo naro'bravīt . rājannarcayatā devānadya prāptamidaṃ tvayā ..1-16-18..
इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-१९॥
idaṃ tu naraśārdūla pāyasaṃ devanirmitam . prajākaraṃ gṛhāṇa tvaṃ dhanyamārogyavardhanam ..1-16-19..
भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-२०॥
bhāryāṇāmanurūpāṇāmaśnīteti prayaccha vai . tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa ..1-16-20..
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-२१॥
tatheti nṛpatiḥ prītaḥ śirasā pratigṛhya tām . pātrīṃ devānnasampūrṇāṃ devadattāṃ hiraṇmayīm ..1-16-21..
अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् । मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-२२॥
abhivādya ca tadbhūtamadbhutaṃ priyadarśanam . mudā paramayā yuktaścakārābhipradakṣiṇam ..1-16-22..
ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-२३॥
tato daśarathaḥ prāpya pāyasaṃ devanirmitam . babhūva paramaprītaḥ prāpya vittamivādhanaḥ ..1-16-23..
ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-२४॥
tatastadadbhutaprakhyaṃ bhūtaṃ paramabhāsvaram . saṃvartayitvā tat karma tatraivāntaradhīyata ..1-16-24..
हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ । शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-२५॥
harṣaraśmibhiruddyotaṃ tasyāntaḥpuramābabhau . śāradasyābhirāmasya candrasyeva nabhoṃ'śubhiḥ ..1-16-25..
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-२६॥
so'ntaḥpuraṃ praviśyaiva kausalyāmidamabravīt . pāyasaṃ pratigṛhṇīṣva putrīyaṃ tvidamātmanaḥ ..1-16-26..
कौसल्यायै नरपतिः पायसार्धं ददौ तदा । अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-२७॥
kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā . ardhādardhaṃ dadau cāpi sumitrāyai narādhipaḥ ..1-16-27..
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् । प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-२८॥
kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt . pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam ..1-16-28..
अनुचिन्त्य सुमित्रायै पुनरेव महामतिः । एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-२९॥
anucintya sumitrāyai punareva mahāmatiḥ . evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak ..1-16-29..
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः । सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-३०॥
tāścaivaṃ pāyasaṃ prāpya narendrasyottamastriyaḥ . sammānaṃ menire sarvāḥ praharṣoditacetasaḥ ..1-16-30..
ततस्तु ताः प्राश्य तमुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेजसो- ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥
tatastu tāḥ prāśya tamuttamastriyo mahīpateruttamapāyasaṃ pṛthak . hutāśanādityasamānatejaso- 'cireṇa garbhān pratipedire tadā ..1-16-31..
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः । बभूव हृष्टस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥१-१६-३२॥
tatastu rājā prativīkṣya tāḥ striyaḥ prarūḍhagarbhāḥ pratilabdhamānasaḥ . babhūva hṛṣṭastridive yathā hariḥ surendrasiddharṣigaṇābhipūjitaḥ ..1-16-32..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣoḍaśaḥ sargaḥ ..1-16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In