This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekonaviṃśaḥ sargaḥ ..1-19..
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥१-१९-१॥
tacchrutvā rājasiṃhasya vākyamadbhutavistaram . hṛṣṭaromā mahātejā viśvāmitro'bhyabhāṣata ..1-19-1..
सदृशं राजशार्दूल तवैवं भुवि नान्यतः । महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥१-१९-२॥
sadṛśaṃ rājaśārdūla tavaivaṃ bhuvi nānyataḥ . mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ ..1-19-2..
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥१-१९-३॥
yattu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam . kuruṣva rājaśārdūla bhava satyapratiśravaḥ ..1-19-3..
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥१-१९-४॥
ahaṃ niyamamātiṣṭhe siddhyarthaṃ puruṣarṣabha . tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau ..1-19-4..
व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥१-१९-५॥
vrate tu bahuśaścīrṇe samāptyāṃ rākṣasāvimau . mārīcaśca subāhuśca vīryavantau suśikṣitau ..1-19-5..
तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् । अवधूते तथाभूते तस्मिन् नियमनिश्चये ॥१-१९-६॥
tau māṃsarudhiraugheṇa vediṃ tāmabhyavarṣatām . avadhūte tathābhūte tasmin niyamaniścaye ..1-19-6..
कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे । न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ॥१-१९-७॥
kṛtaśramo nirutsāhastasmād deśādapākrame . na ca me krodhamutsraṣṭuṃ buddhirbhavati pārthiva ..1-19-7..
तथाभूता हि सा चर्या न शापस्तत्र मुच्यते । स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ॥१-१९-८॥
tathābhūtā hi sā caryā na śāpastatra mucyate . svaputraṃ rājaśārdūla rāmaṃ satyaparākramam ..1-19-8..
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि । शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ॥१-१९-९॥
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātumarhasi . śakto hyeṣa mayā gupto divyena svena tejasā ..1-19-9..
राक्षसा ये विकर्तारस्तेषामपि विनाशने । श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ॥१-१९-१०॥
rākṣasā ye vikartārasteṣāmapi vināśane . śreyaścāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ ..1-19-10..
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति । न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन ॥१-१९-११॥
trayāṇāmapi lokānāṃ yena khyātiṃ gamiṣyati . na ca tau rāmamāsādya śaktau sthātuṃ kathañcana ..1-19-11..
न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् । वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ॥१-१९-१२॥
na ca tau rāghavādanyo hantumutsahate pumān . vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau ..1-19-12..
रामस्य राजशार्दूल न पर्याप्तौ महात्मनः । न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ॥१-१९-१३॥
rāmasya rājaśārdūla na paryāptau mahātmanaḥ . na ca putragataṃ snehaṃ kartumarhasi pārthiva ..1-19-13..
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ । अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ॥१-१९-१४॥
ahaṃ te pratijānāmi hatau tau viddhi rākṣasau . ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam ..1-19-14..
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः । यदि ते धर्मलाभं च यशश्च परमं भुवि ॥१-१९-१५॥
vasiṣṭho'pi mahātejā ye ceme tapasi sthitāḥ . yadi te dharmalābhaṃ ca yaśaśca paramaṃ bhuvi ..1-19-15..
स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि । यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ॥१-१९-१६॥
sthiramicchasi rājendra rāmaṃ me dātumarhasi . yadyabhyanujñāṃ kākutstha dadate tava mantriṇaḥ ..1-19-16..
वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय । अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ॥१-१९-१७॥
vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya . abhipretamasaṃsaktamātmajaṃ dātumarhasi ..1-19-17..
दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् । नात्येति कालो यज्ञस्य यथायं मम राघव ॥१-१९-१८॥
daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam . nātyeti kālo yajñasya yathāyaṃ mama rāghava ..1-19-18..
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः । इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ॥१-१९-१९॥
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ . ityevamuktvā dharmātmā dharmārthasahitaṃ vacaḥ ..1-19-19..
विरराम महातेजा विश्वामित्रो महामतिः । स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ॥१-१९-२०॥
virarāma mahātejā viśvāmitro mahāmatiḥ . sa tanniśamya rājendro viśvāmitravacaḥ śubham ..1-19-20..
शोकेन महताविष्टश्चचाल च मुमोह च । लब्धसंज्ञस्तदोत्थाय व्यषीदत भयान्वितः ॥१-१९-२१॥
śokena mahatāviṣṭaścacāla ca mumoha ca . labdhasaṃjñastadotthāya vyaṣīdata bhayānvitaḥ ..1-19-21..
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् । नरपतिरभवन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात् ॥१-१९-२२॥
iti hṛdayamanovidāraṇaṃ munivacanaṃ tadatīva śuśruvān . narapatirabhavanmahān mahātmā vyathitamanāḥ pracacāla cāsanāt ..1-19-22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥१-१९॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekonaviṃśaḥ sargaḥ ..1-19..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In