तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत । ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥१-२-३८॥
PADACHEDA
तावत् ऊर्ध्वम् अधस् च त्वम् मत् लोकेषु निवत्स्यसि । इति उक्त्वा भगवान् ब्रह्मा तत्र एव अन्तरधीयत । ततस् स शिष्यः भगवान् र्मुनिः विस्मयम् आययौ ॥१॥
TRANSLITERATION
tāvat ūrdhvam adhas ca tvam mat lokeṣu nivatsyasi . iti uktvā bhagavān brahmā tatra eva antaradhīyata . tatas sa śiṣyaḥ bhagavān rmuniḥ vismayam āyayau ..1..