This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvitīyaḥ sargaḥ ..1-2..
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥१-२-१॥
nāradasya tu tadvākyaṃ śrutvā vākyaviśāradaḥ . pūjayāmāsa dharmātmā sahaśiṣyo mahāmunim ..1-2-1..
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥
yathāvatpūjitastena devarṣirnāradastadā . āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam ..1-2-2..
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥१-२-३॥
sa muhūrtaṃ gate tasmin devalokaṃ munistadā . jagāma tamasātīraṃ jāhnavyāstvavidūrataḥ ..1-2-3..
स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥१-२-४॥
sa tu tīraṃ samāsādya tamasāyā munistadā . śiṣyamāha sthitaṃ pārśve dṛṣṭvā tīrthamakardamam ..1-2-4..
अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥१-२-५॥
akardamamidaṃ tīrthaṃ bharadvāja niśāmaya . ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā ..1-2-5..
न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥१-२-६॥
nyasyatāṃ kalaśastāta dīyatāṃ valkalaṃ mama . idamevāvagāhiṣye tamasātīrthamuttamam ..1-2-6..
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥१-२-७॥
evamukto bharadvājo vālmīkena mahātmanā . prāyacchata munestasya valkalaṃ niyato guroḥ ..1-2-7..
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥१-२-८॥
sa śiṣyahastādādāya valkalaṃ niyatendriyaḥ . vicacāra ha paśyaṃstat sarvato vipulaṃ vanam ..1-2-8..
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥१-२-९॥
tasyābhyāśe tu mithunaṃ carantamanapāyinam . dadarśa bhagavāṃstatra krauñcayoścāruniḥsvanam ..1-2-9..
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥१-२-१०॥
tasmāt tu mithunādekaṃ pumāṃsaṃ pāpaniścayaḥ . jaghāna vairanilayo niṣādastasya paśyataḥ ..1-2-10..
तं शोणितपरीताङ्गं चेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥१-२-११॥
taṃ śoṇitaparītāṅgaṃ ceṣṭamānaṃ mahītale . bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram ..1-2-11..
वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥१-२-१२॥
viyuktā patinā tena dvijena sahacāriṇā . tāmraśīrṣeṇa mattena pattriṇā sahitena vai ..1-2-12..
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥१-२-१३॥
tathāvidhaṃ dvijaṃ dṛṣṭvā niṣādena nipātitam . ṛṣerdharmātmanastasya kāruṇyaṃ samapadyata ..1-2-13..
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥१-२-१४॥
tataḥ karuṇaveditvādadharmo'yamiti dvijaḥ . niśāmya rudatīṃ krauñcīmidaṃ vacanamabravīt ..1-2-14..
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥१-२-१५॥
mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ . yat krauñcamithunādekamavadhīḥ kāmamohitam ..1-2-15..
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१-२-१६॥
tasyaivaṃ bruvataścintā babhūva hṛdi vīkṣataḥ . śokārtenāsya śakuneḥ kimidaṃ vyāhṛtaṃ mayā ..1-2-16..
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् । शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥१-२-१७॥
cintayan sa mahāprājñaścakāra matimānmatim . śiṣyaṃ caivābravīd vākyamidaṃ sa munipuṅgavaḥ ..1-2-17..
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥१-२-१८॥
pādabaddho'kṣarasamastantrīlayasamanvitaḥ . śokārtasya pravṛtto me śloko bhavatu nānyathā ..1-2-18..
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥१-२-१९॥
śiṣyastu tasya bruvato munervākyamanuttamam . pratijagrāha saṃhṛṣṭastasya tuṣṭo'bhavadguruḥ ..1-2-19..
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥१-२-२०॥
so'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi . tameva cintayannarthamupāvartata vai muniḥ ..1-2-20..
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥१-२-२१॥
bharadvājastataḥ śiṣyo vinītaḥ śrutavān guroḥ . kalaśaṃ pūrṇamādāya pṛṣṭhato'nujagāma ha ..1-2-21..
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥१-२-२२॥
sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit . upaviṣṭaḥ kathāścānyāścakāra dhyānamāsthitaḥ ..1-2-22..
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥१-२-२३॥
ājagāma tato brahmā lokakartā svayaṃ prabhuḥ . caturmukho mahātejā draṣṭuṃ taṃ munipuṅgavam ..1-2-23..
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥१-२-२४॥
vālmīkiratha taṃ dṛṣṭvā sahasotthāya vāgyataḥ . prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ ..1-2-24..
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥१-२-२५॥
pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ . praṇamya vidhivaccainaṃ pṛṣṭvā caiva nirāmayam ..1-2-25..
अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये च ऋषये संदिदेशासनं ततः ॥१-२-२६॥
athopaviśya bhagavānāsane paramārcite . vālmīkaye ca ṛṣaye saṃdideśāsanaṃ tataḥ ..1-2-26..
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे । ॥१-२-२७॥
brahmaṇā samanujñātaḥ so'pyupāviśadāsane . upaviṣṭe tadā tasmin sākṣāllokapitāmahe . ..1-2-27..
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः । पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना । ॥१-२-२८॥
tadgatenaiva manasā vālmīkirdhyānamāsthitaḥ . pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā . ..1-2-28..
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् । शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ॥१-२-२९॥
yat tādṛśaṃ cāruravaṃ krauñcaṃ hanyādakāraṇāt . śocanneva punaḥ krauñcīmupaślokamimaṃ jagau ..1-2-29..
पुनरन्तर्गतमना भूत्वा शोकपरायणः । तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥१-२-३०॥
punarantargatamanā bhūtvā śokaparāyaṇaḥ . tamuvāca tato brahmā prahasan munipuṅgavam ..1-2-30..
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा । मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥१-२-३१॥
śloka evāstvayaṃ baddho nātra kāryā vicāraṇā . macchandādeva te brahman pravṛtteyaṃ sarasvatī ..1-2-31..
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम । धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥
rāmasya caritaṃ kṛtsnaṃ kuru tvamṛṣisattama . dharmātmano bhagavato loke rāmasya dhīmataḥ ..1-2-32..
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् । रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ॥१-२-३३॥
vṛttaṃ kathaya dhīrasya yathā te nāradācchrutam . rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ ..1-2-33..
रामस्य सहसौमित्रे राक्षसानां च सर्वशः । वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥१-२-३४॥
rāmasya sahasaumitre rākṣasānāṃ ca sarvaśaḥ . vaidehyāścaiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ ..1-2-34..
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति । न ते वागनृता काव्ये काचिदत्र भविष्यति ॥१-२-३५॥
taccāpyaviditaṃ sarvaṃ viditaṃ te bhaviṣyati . na te vāganṛtā kāvye kācidatra bhaviṣyati ..1-2-35..
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् । यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥१-२-३६॥
kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām . yāvat sthāsyanti girayaḥ saritaśca mahītale ..1-2-36..
तावद् रामायणकथा लोकेषु प्रचरिष्यति । यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥१-२-३७॥
tāvad rāmāyaṇakathā lokeṣu pracariṣyati . yāvad rāmasya ca kathā tvatkṛtā pracariṣyati ..1-2-37..
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत । ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥१-२-३८॥
tāvadūrdhvamadhaśca tvaṃ mallokeṣu nivatsyasi . ityuktvā bhagavān brahmā tatraivāntaradhīyata . tataḥ saśiṣyo bhagavān rmunirvismayamāyayau ..1-2-38..
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥१-२-३९॥
tasya śiṣyāstataḥ sarve jaguḥ ślokamimaṃ punaḥ . muhurmuhuḥ prīyamāṇāḥ prāhuśca bhṛśavismitāḥ ..1-2-39..
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥१-२-४०॥
samākṣaraiścaturbhiryaḥ pādairgīto maharṣiṇā . so'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvamāgataḥ ..1-2-40..
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः । कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥१-२-४१॥
tasya buddhiriyaṃ jātā vālmīkerbhāvitātmanaḥ . kṛtsnaṃ rāmāyaṇaṃ kāvyamīdṛśaiḥ karavāṇyaham ..1-2-41..
उदारवृत्तार्थपदैर्मनोरमै- स्तदास्य रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः ॥१-२-४२॥
udāravṛttārthapadairmanoramai- stadāsya rāmasya cakāra kīrtimān . samākṣaraiḥ ślokaśatairyaśasvino yaśaskaraṃ kāvyamudāradarśanaḥ ..1-2-42..
तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरकरितं मुनिप्रणीतं दशशिरसश्क वधं निशामयध्वम् ॥१-२-४३॥
tadupagatasamāsasaṃdhiyogaṃ samamadhuropanatārthavākyabaddham . raghuvarakaritaṃ munipraṇītaṃ daśaśirasaśka vadhaṃ niśāmayadhvam ..1-2-43..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvitīyaḥ sargaḥ ..1-2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In