श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe dvitīyaḥ sargaḥ ||1-2||
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः । पूजयामास धर्मात्मा सहशिष्यो महामुनिम् ॥१-२-१॥
nāradasya tu tadvākyaṃ śrutvā vākyaviśāradaḥ |pūjayāmāsa dharmātmā sahaśiṣyo mahāmunim ||1-2-1||
यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा । आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥
yathāvatpūjitastena devarṣirnāradastadā |āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasam ||1-2-2||
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥१-२-३॥
sa muhūrtaṃ gate tasmin devalokaṃ munistadā |jagāma tamasātīraṃ jāhnavyāstvavidūrataḥ ||1-2-3||
स तु तीरं समासाद्य तमसाया मुनिस्तदा । शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ॥१-२-४॥
sa tu tīraṃ samāsādya tamasāyā munistadā |śiṣyamāha sthitaṃ pārśve dṛṣṭvā tīrthamakardamam ||1-2-4||
अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥१-२-५॥
akardamamidaṃ tīrthaṃ bharadvāja niśāmaya |ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā ||1-2-5||
न्यस्यतां कलशस्तात दीयतां वल्कलं मम । इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ॥१-२-६॥
nyasyatāṃ kalaśastāta dīyatāṃ valkalaṃ mama |idamevāvagāhiṣye tamasātīrthamuttamam ||1-2-6||
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना । प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥१-२-७॥
evamukto bharadvājo vālmīkena mahātmanā |prāyacchata munestasya valkalaṃ niyato guroḥ ||1-2-7||
स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः । विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ॥१-२-८॥
sa śiṣyahastādādāya valkalaṃ niyatendriyaḥ |vicacāra ha paśyaṃstat sarvato vipulaṃ vanam ||1-2-8||
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् । ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम् ॥१-२-९॥
tasyābhyāśe tu mithunaṃ carantamanapāyinam |dadarśa bhagavāṃstatra krauñcayoścāruniḥsvanam ||1-2-9||
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः । जघान वैरनिलयो निषादस्तस्य पश्यतः ॥१-२-१०॥
tasmāt tu mithunādekaṃ pumāṃsaṃ pāpaniścayaḥ |jaghāna vairanilayo niṣādastasya paśyataḥ ||1-2-10||
तं शोणितपरीताङ्गं चेष्टमानं महीतले । भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम् ॥१-२-११॥
taṃ śoṇitaparītāṅgaṃ ceṣṭamānaṃ mahītale |bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram ||1-2-11||
वियुक्ता पतिना तेन द्विजेन सहचारिणा । ताम्रशीर्षेण मत्तेन पत्त्रिणा सहितेन वै ॥१-२-१२॥
viyuktā patinā tena dvijena sahacāriṇā |tāmraśīrṣeṇa mattena pattriṇā sahitena vai ||1-2-12||
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम् । ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥१-२-१३॥
tathāvidhaṃ dvijaṃ dṛṣṭvā niṣādena nipātitam |ṛṣerdharmātmanastasya kāruṇyaṃ samapadyata ||1-2-13||
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः । निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत् ॥१-२-१४॥
tataḥ karuṇaveditvādadharmo'yamiti dvijaḥ |niśāmya rudatīṃ krauñcīmidaṃ vacanamabravīt ||1-2-14||
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥१-२-१५॥
mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ |yat krauñcamithunādekamavadhīḥ kāmamohitam ||1-2-15||
तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः । शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥१-२-१६॥
tasyaivaṃ bruvataścintā babhūva hṛdi vīkṣataḥ |śokārtenāsya śakuneḥ kimidaṃ vyāhṛtaṃ mayā ||1-2-16||
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम् । शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः ॥१-२-१७॥
cintayan sa mahāprājñaścakāra matimānmatim |śiṣyaṃ caivābravīd vākyamidaṃ sa munipuṅgavaḥ ||1-2-17||
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः । शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥१-२-१८॥
pādabaddho'kṣarasamastantrīlayasamanvitaḥ |śokārtasya pravṛtto me śloko bhavatu nānyathā ||1-2-18||
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् । प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः ॥१-२-१९॥
śiṣyastu tasya bruvato munervākyamanuttamam |pratijagrāha saṃhṛṣṭastasya tuṣṭo'bhavadguruḥ ||1-2-19||
सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि । तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ॥१-२-२०॥
so'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi |tameva cintayannarthamupāvartata vai muniḥ ||1-2-20||
भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः । कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह ॥१-२-२१॥
bharadvājastataḥ śiṣyo vinītaḥ śrutavān guroḥ |kalaśaṃ pūrṇamādāya pṛṣṭhato'nujagāma ha ||1-2-21||
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् । उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ॥१-२-२२॥
sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit |upaviṣṭaḥ kathāścānyāścakāra dhyānamāsthitaḥ ||1-2-22||
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः । चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥१-२-२३॥
ājagāma tato brahmā lokakartā svayaṃ prabhuḥ |caturmukho mahātejā draṣṭuṃ taṃ munipuṅgavam ||1-2-23||
वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः । प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः ॥१-२-२४॥
vālmīkiratha taṃ dṛṣṭvā sahasotthāya vāgyataḥ |prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ ||1-2-24||
पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः । प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥१-२-२५॥
pūjayāmāsa taṃ devaṃ pādyārghyāsanavandanaiḥ |praṇamya vidhivaccainaṃ pṛṣṭvā caiva nirāmayam ||1-2-25||
अथोपविश्य भगवानासने परमार्चिते । वाल्मीकये च ऋषये संदिदेशासनं ततः ॥१-२-२६॥
athopaviśya bhagavānāsane paramārcite |vālmīkaye ca ṛṣaye saṃdideśāsanaṃ tataḥ ||1-2-26||
ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने । उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे । ॥१-२-२७॥
brahmaṇā samanujñātaḥ so'pyupāviśadāsane |upaviṣṭe tadā tasmin sākṣāllokapitāmahe |||1-2-27||
तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः । पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना । ॥१-२-२८॥
tadgatenaiva manasā vālmīkirdhyānamāsthitaḥ |pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā |||1-2-28||
यत् तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् । शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ॥१-२-२९॥
yat tādṛśaṃ cāruravaṃ krauñcaṃ hanyādakāraṇāt |śocanneva punaḥ krauñcīmupaślokamimaṃ jagau ||1-2-29||
पुनरन्तर्गतमना भूत्वा शोकपरायणः । तमुवाच ततो ब्रह्मा प्रहसन् मुनिपुङ्गवम् ॥१-२-३०॥
punarantargatamanā bhūtvā śokaparāyaṇaḥ |tamuvāca tato brahmā prahasan munipuṅgavam ||1-2-30||
श्लोक एवास्त्वयं बद्धो नात्र कार्या विचारणा । मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ॥१-२-३१॥
śloka evāstvayaṃ baddho nātra kāryā vicāraṇā |macchandādeva te brahman pravṛtteyaṃ sarasvatī ||1-2-31||
रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम । धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥
rāmasya caritaṃ kṛtsnaṃ kuru tvamṛṣisattama |dharmātmano bhagavato loke rāmasya dhīmataḥ ||1-2-32||
वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् । रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः ॥१-२-३३॥
vṛttaṃ kathaya dhīrasya yathā te nāradācchrutam |rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ ||1-2-33||
रामस्य सहसौमित्रे राक्षसानां च सर्वशः । वैदेह्याश्चैव यद् वृत्तं प्रकाशं यदि वा रहः ॥१-२-३४॥
rāmasya sahasaumitre rākṣasānāṃ ca sarvaśaḥ |vaidehyāścaiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ ||1-2-34||
तच्चाप्यविदितं सर्वं विदितं ते भविष्यति । न ते वागनृता काव्ये काचिदत्र भविष्यति ॥१-२-३५॥
taccāpyaviditaṃ sarvaṃ viditaṃ te bhaviṣyati |na te vāganṛtā kāvye kācidatra bhaviṣyati ||1-2-35||
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् । यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ॥१-२-३६॥
kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām |yāvat sthāsyanti girayaḥ saritaśca mahītale ||1-2-36||
तावद् रामायणकथा लोकेषु प्रचरिष्यति । यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति ॥१-२-३७॥
tāvad rāmāyaṇakathā lokeṣu pracariṣyati |yāvad rāmasya ca kathā tvatkṛtā pracariṣyati ||1-2-37||
तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि । इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत । ततः सशिष्यो भगवान् र्मुनिर्विस्मयमाययौ ॥१-२-३८॥
tāvadūrdhvamadhaśca tvaṃ mallokeṣu nivatsyasi |ityuktvā bhagavān brahmā tatraivāntaradhīyata |tataḥ saśiṣyo bhagavān rmunirvismayamāyayau ||1-2-38||
तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः । मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ॥१-२-३९॥
tasya śiṣyāstataḥ sarve jaguḥ ślokamimaṃ punaḥ |muhurmuhuḥ prīyamāṇāḥ prāhuśca bhṛśavismitāḥ ||1-2-39||
समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा । सोऽनुव्याहरणाद् भूयः शोकः श्लोकत्वमागतः ॥१-२-४०॥
samākṣaraiścaturbhiryaḥ pādairgīto maharṣiṇā |so'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvamāgataḥ ||1-2-40||
तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः । कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ॥१-२-४१॥
tasya buddhiriyaṃ jātā vālmīkerbhāvitātmanaḥ |kṛtsnaṃ rāmāyaṇaṃ kāvyamīdṛśaiḥ karavāṇyaham ||1-2-41||
उदारवृत्तार्थपदैर्मनोरमै- स्तदास्य रामस्य चकार कीर्तिमान् । समाक्षरैः श्लोकशतैर्यशस्विनो यशस्करं काव्यमुदारदर्शनः ॥१-२-४२॥
udāravṛttārthapadairmanoramai- stadāsya rāmasya cakāra kīrtimān |samākṣaraiḥ ślokaśatairyaśasvino yaśaskaraṃ kāvyamudāradarśanaḥ ||1-2-42||
तदुपगतसमाससंधियोगं सममधुरोपनतार्थवाक्यबद्धम् । रघुवरकरितं मुनिप्रणीतं दशशिरसश्क वधं निशामयध्वम् ॥१-२-४३॥
tadupagatasamāsasaṃdhiyogaṃ samamadhuropanatārthavākyabaddham |raghuvarakaritaṃ munipraṇītaṃ daśaśirasaśka vadhaṃ niśāmayadhvam ||1-2-43||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvitīyaḥ sargaḥ ||1-2||