This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekaviṃśaḥ sargaḥ ..1-21..
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१-२१-१॥
tacchrutvā vacanaṃ tasya snehaparyākulākṣaram . samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim ..1-21-1..
पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि । राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥१-२१-२॥
pūrvamarthaṃ pratiśrutya pratijñāṃ hātumicchasi . rāghavāṇāmayukto'yaṃ kulasyāsya viparyayaḥ ..1-21-2..
यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥१-२१-३॥
yadīdaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam . mithyāpratijñaḥ kākutstha sukhī bhava suhdvṛtaḥ ..1-21-3..
तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः । चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥१-२१-४॥
tasya roṣaparītasya viśvāmitrasya dhīmataḥ . cacāla vasudhā kṛtsnā devānāṃ ca bhayaṃ mahat ..1-21-4..
त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः । नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥१-२१-५॥
trastarūpaṃ tu vijñāya jagatsarvaṃ mahānṛṣiḥ . nṛpatiṃ suvrato dhīro vasiṣṭho vākyamabravīt ..1-21-5..
इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः । धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥१-२१-६॥
ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ . dhṛtimān suvrataḥ śrīmān na dharmaṃ hātumarhasi ..1-21-6..
त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः । स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥१-२१-७॥
triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ . svadharmaṃ pratipadyasva nādharmaṃ voḍhumarhasi ..1-21-7..
प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः । इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥१-२१-८॥
pratiśrutya kariṣyeti uktaṃ vākyamakurvataḥ . iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya ..1-21-8..
कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः । गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥१-२१-९॥
kṛtāstramakṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ . guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā ..1-21-9..
एष विग्रहवान् धर्म एष वीर्यवतां वरः । एष विद्याधिको लोके तपसश्च परायणम् ॥१-२१-१०॥
eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ . eṣa vidyādhiko loke tapasaśca parāyaṇam ..1-21-10..
एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे । नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥
eṣo'strān vividhān vetti trailokye sacarācare . nainamanyaḥ pumān vetti na ca vetsyanti kecana ..1-21-11..
न देवा नर्षयः केचिन्नामरा न च राक्षसाः । गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥१-२१-१२॥
na devā narṣayaḥ kecinnāmarā na ca rākṣasāḥ . gandharvayakṣapravarāḥ sakinnaramahoragāḥ ..1-21-12..
सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः । कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥१-२१-१३॥
sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ . kauśikāya purā dattā yadā rājyaṃ praśāsati ..1-21-13..
तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥१-२१-१४॥
te'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ . naikarūpā mahāvīryā dīptimanto jayāvahāḥ ..1-21-14..
जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे । ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१-२१-१५॥
jayā ca suprabhā caiva dakṣakanye sumadhyame . te suvāte'straśastrāṇi śataṃ paramabhāsvaram ..1-21-15..
पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् । वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥१-२१-१६॥
pañcāśataṃ sutām̐llebhe jayā labdhavarā varān . vadhāyāsurasainyānāmaprameyānurūpiṇaḥ ..1-21-16..
सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः । संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥
suprabhājanayaccāpi putrān pañcāśataṃ punaḥ . saṃhārān nāma durdharṣān durākrāmān balīyasaḥ ..1-21-17..
तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः । अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥१-२१-१८॥
tāni cāstrāṇi vettyeṣa yathāvat kuśikātmajaḥ . apūrvāṇāṃ ca janane śakto bhūyaśca dharmavit ..1-21-18..
तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः । न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥१-२१-१९॥
tenāsya munimukhyasya dharmajñasya mahātmanaḥ . na kiñcidastyaviditaṃ bhūtaṃ bhavyam ca rāghava ..1-21-19..
एवंवीर्यो महातेजा विश्वामित्रो महायशाः । न रामगमने राजन् संशयं गन्तुमर्हसि ॥१-२१-२०॥
evaṃvīryo mahātejā viśvāmitro mahāyaśāḥ . na rāmagamane rājan saṃśayaṃ gantumarhasi ..1-21-20..
तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः । तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥१-२१-२१॥
teṣāṃ nigrahaṇe śaktaḥ svayaṃ ca kuśikātmajaḥ . tava putrahitārthāya tvāmupetyābhiyācate ..1-21-21..
इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभः च मुमोद पार्थिवाग्र्यः । गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥१-२१-२२॥
iti munivacanāt prasannacitto raghuvṛṣabhaḥ ca mumoda pārthivāgryaḥ . gamanamabhiruroca rāghavasya prathitayaśāḥ kuśikātmajāya buddhyā ..1-21-22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekaviṃśaḥ sargaḥ ..1-21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In