This overlay will guide you through the buttons:

Shrimad Valmiki Ramayana

Bala Kanda- Sarga 21

Vasishta's Advice

ॐ श्री परमात्मने नमः

संस्कृत्म
A English
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥
śrīmadvālmīkiyarāmāyaṇe bālakāṇḍe ekaviṃśaḥ sargaḥ ||1-21||

Kanda : Bala Kanda

Sarga :   21

Shloka :   0

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१-२१-१॥
tacchrutvā vacanaṃ tasya snehaparyākulākṣaram |samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim ||1-21-1||

Kanda : Bala Kanda

Sarga :   21

Shloka :   1

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि । राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥१-२१-२॥
pūrvamarthaṃ pratiśrutya pratijñāṃ hātumicchasi |rāghavāṇāmayukto'yaṃ kulasyāsya viparyayaḥ ||1-21-2||

Kanda : Bala Kanda

Sarga :   21

Shloka :   2

यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् । मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥१-२१-३॥
yadīdaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam |mithyāpratijñaḥ kākutstha sukhī bhava suhdvṛtaḥ ||1-21-3||

Kanda : Bala Kanda

Sarga :   21

Shloka :   3

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः । चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥१-२१-४॥
tasya roṣaparītasya viśvāmitrasya dhīmataḥ |cacāla vasudhā kṛtsnā devānāṃ ca bhayaṃ mahat ||1-21-4||

Kanda : Bala Kanda

Sarga :   21

Shloka :   4

त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः । नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥१-२१-५॥
trastarūpaṃ tu vijñāya jagatsarvaṃ mahānṛṣiḥ |nṛpatiṃ suvrato dhīro vasiṣṭho vākyamabravīt ||1-21-5||

Kanda : Bala Kanda

Sarga :   21

Shloka :   5

इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः । धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥१-२१-६॥
ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ |dhṛtimān suvrataḥ śrīmān na dharmaṃ hātumarhasi ||1-21-6||

Kanda : Bala Kanda

Sarga :   21

Shloka :   6

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः । स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥१-२१-७॥
triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ |svadharmaṃ pratipadyasva nādharmaṃ voḍhumarhasi ||1-21-7||

Kanda : Bala Kanda

Sarga :   21

Shloka :   7

प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः । इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥१-२१-८॥
pratiśrutya kariṣyeti uktaṃ vākyamakurvataḥ |iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya ||1-21-8||

Kanda : Bala Kanda

Sarga :   21

Shloka :   8

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः । गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥१-२१-९॥
kṛtāstramakṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ |guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā ||1-21-9||

Kanda : Bala Kanda

Sarga :   21

Shloka :   9

एष विग्रहवान् धर्म एष वीर्यवतां वरः । एष विद्याधिको लोके तपसश्च परायणम् ॥१-२१-१०॥
eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ |eṣa vidyādhiko loke tapasaśca parāyaṇam ||1-21-10||

Kanda : Bala Kanda

Sarga :   21

Shloka :   10

एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे । नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥
eṣo'strān vividhān vetti trailokye sacarācare |nainamanyaḥ pumān vetti na ca vetsyanti kecana ||1-21-11||

Kanda : Bala Kanda

Sarga :   21

Shloka :   11

न देवा नर्षयः केचिन्नामरा न च राक्षसाः । गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥१-२१-१२॥
na devā narṣayaḥ kecinnāmarā na ca rākṣasāḥ |gandharvayakṣapravarāḥ sakinnaramahoragāḥ ||1-21-12||

Kanda : Bala Kanda

Sarga :   21

Shloka :   12

सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः । कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥१-२१-१३॥
sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ |kauśikāya purā dattā yadā rājyaṃ praśāsati ||1-21-13||

Kanda : Bala Kanda

Sarga :   21

Shloka :   13

तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥१-२१-१४॥
te'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ |naikarūpā mahāvīryā dīptimanto jayāvahāḥ ||1-21-14||

Kanda : Bala Kanda

Sarga :   21

Shloka :   14

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे । ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१-२१-१५॥
jayā ca suprabhā caiva dakṣakanye sumadhyame |te suvāte'straśastrāṇi śataṃ paramabhāsvaram ||1-21-15||

Kanda : Bala Kanda

Sarga :   21

Shloka :   15

पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् । वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥१-२१-१६॥
pañcāśataṃ sutāँllebhe jayā labdhavarā varān |vadhāyāsurasainyānāmaprameyānurūpiṇaḥ ||1-21-16||

Kanda : Bala Kanda

Sarga :   21

Shloka :   16

सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः । संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥
suprabhājanayaccāpi putrān pañcāśataṃ punaḥ |saṃhārān nāma durdharṣān durākrāmān balīyasaḥ ||1-21-17||

Kanda : Bala Kanda

Sarga :   21

Shloka :   17

तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः । अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥१-२१-१८॥
tāni cāstrāṇi vettyeṣa yathāvat kuśikātmajaḥ |apūrvāṇāṃ ca janane śakto bhūyaśca dharmavit ||1-21-18||

Kanda : Bala Kanda

Sarga :   21

Shloka :   18

तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः । न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥१-२१-१९॥
tenāsya munimukhyasya dharmajñasya mahātmanaḥ |na kiñcidastyaviditaṃ bhūtaṃ bhavyam ca rāghava ||1-21-19||

Kanda : Bala Kanda

Sarga :   21

Shloka :   19

एवंवीर्यो महातेजा विश्वामित्रो महायशाः । न रामगमने राजन् संशयं गन्तुमर्हसि ॥१-२१-२०॥
evaṃvīryo mahātejā viśvāmitro mahāyaśāḥ |na rāmagamane rājan saṃśayaṃ gantumarhasi ||1-21-20||

Kanda : Bala Kanda

Sarga :   21

Shloka :   20

तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः । तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥१-२१-२१॥
teṣāṃ nigrahaṇe śaktaḥ svayaṃ ca kuśikātmajaḥ |tava putrahitārthāya tvāmupetyābhiyācate ||1-21-21||

Kanda : Bala Kanda

Sarga :   21

Shloka :   21

इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभः च मुमोद पार्थिवाग्र्यः । गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥१-२१-२२॥
iti munivacanāt prasannacitto raghuvṛṣabhaḥ ca mumoda pārthivāgryaḥ |gamanamabhiruroca rāghavasya prathitayaśāḥ kuśikātmajāya buddhyā ||1-21-22||

Kanda : Bala Kanda

Sarga :   21

Shloka :   22

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥
ityārṣe śrīmadrāmāyaṇe vālmīkīye ādi्kāvye bālakāṇḍe ekaviṃśaḥ sargaḥ ||1-21||

Kanda : Bala Kanda

Sarga :   21

Shloka :   23

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In